दिनस्य शब्दःनिम्न-उच्चता अर्थव्यवस्था निम्न-उच्चता अर्थव्यवस्था
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के मम देशस्य स्वतन्त्रतया विकसितं बृहत्-प्रमाणेन द्वि-इञ्जिन-मानवरहित-परिवहन-विमानेन सिचुआन्-देशस्य जिगोङ्ग-नगरस्य फेङ्गमिङ्ग्-सामान्य-विमान-विमानस्थानके प्रथमं उड्डयन-परीक्षणं कृतम् विमानस्य लक्षणं सुलभं लोडिंग्-अनलोडिंग्, उच्चविश्वसनीयता, उच्चसुरक्षा, उच्चबुद्धिः च अस्ति, यत् मम देशस्य कृते नूतनानां वायुमालपरिदृश्यानां विस्ताराय, नूतनानां न्यून-उच्चतायाः आर्थिक-स्मार्ट-रसद-स्वरूपाणां निर्माणाय च समर्थनं प्रदाति |.
चीनस्य विशालं, द्विइञ्जिनयुक्तं मानवरहितपरिवहनविमानं दक्षिणपश्चिमचीनस्य सिचुआनप्रान्ते स्थितस्य ज़िगोङ्ग फेङ्गमिङ्ग् सामान्यविमानस्थानकात् अगस्तमासस्य ११ दिनाङ्के प्रथमवारं उड्डयनं कृतवान् ।अस्मिन् विमाने सुलभं लोडिंग्-अनलोडिंग्-विशेषताः, उच्च-विश्वसनीयता-सुरक्षा-स्तरः, उच्च-गुप्तचर-स्तरः च अस्ति देशस्य विमानमालपरिवहनपरिदृश्यानां विस्ताराय, न्यून-उच्चतायाः अर्थव्यवस्थायां नूतनप्रकारस्य स्मार्ट-रसदस्य निर्माणार्थं च समर्थनं प्रदास्यति इति अपेक्षा अस्ति
अगस्तमासस्य ११ दिनाङ्के प्रातःकाले मम देशस्य स्वतन्त्रतया विकसितं बृहत्-प्रमाणेन द्वि-इञ्जिन-मानवरहित-परिवहन-विमानेन सिचुआन्-देशस्य जिगोङ्ग-नगरस्य फेङ्गमिङ्ग्-सामान्य-विमान-विमानस्थानके प्रथमं उड्डयन-परीक्षणं कृतम्, प्रथमं विमानं च पूर्णतया सफलम् अभवत् चित्रस्य स्रोतः : चीनस्य केन्द्रीयरेडियो दूरदर्शनम्
【ज्ञान बिन्दु】 .
निम्न-उच्चता अर्थव्यवस्था विभिन्नानां मानवयुक्तानां मानवरहितविमानानाम् विभिन्नानां न्यून-उच्चता-उड्डयनक्रियाकलापैः चालितं व्यापकं आर्थिकरूपं भवति तथा च सम्बन्धितक्षेत्राणां एकीकृतविकासं चालयितुं विकिरणं करोति अस्य सम्बद्धेषु उत्पादेषु मुख्यतया ड्रोन्, eVTOL (विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानम्), हेलिकॉप्टर्, पारम्परिक-नियत-पक्ष-विमानम् इत्यादयः सन्ति, येषु द्वौ प्रमुखौ परिदृश्यौ सम्मिलितौ स्तः: आवासीय-उपभोगः औद्योगिक-अनुप्रयोगः च
२०२१ तमस्य वर्षस्य फरवरीमासे न्यून-उच्चतायाः अर्थव्यवस्था "राष्ट्रीयव्यापकत्रि-आयामीपरिवहनजालनियोजनरूपरेखा" इत्यस्मिन् समाविष्टा । २०२३ तमस्य वर्षस्य अन्ते आयोजिते केन्द्रीय-आर्थिक-कार्य-सम्मेलने "जैव-निर्माणम्, वाणिज्यिक-वायु-अन्तरिक्षं, न्यून-उच्चता-अर्थव्यवस्था च इत्यादीनां अनेकानाम् सामरिक-उदयमानानाम् उद्योगानां निर्माणम्" इति प्रस्तावः कृतः २०२४ तमे वर्षे राष्ट्रियद्वयसत्रे "जैवनिर्माणं, वाणिज्यिकवायुअन्तरिक्षं, न्यून-उच्चता-अर्थव्यवस्था इत्यादीनां नूतनानां विकास-इञ्जिनानां सक्रियरूपेण निर्माणं" इति सर्वकारीयकार्यप्रतिवेदने समाविष्टम्
【महत्त्वपूर्णं भाषणम्】
अस्माभिः नवीनतायाः अग्रणी विकासे दृढता भवितुमर्हति, नवीनता विकासः इति अवधारणा स्थापयितव्या, नवीनतायाः अन्वेषणं च भविष्यस्य अन्वेषणं करणीयम्, उच्चगुणवत्तायुक्तविकासस्य नेतृत्वाय उच्चस्तरीयसुरक्षां च सुनिश्चित्य प्रौद्योगिकीनवाचारस्य उपयोगः करणीयः।
अस्माभिः एतां अवधारणां समर्थयितव्या यत् नवीनता विकासं चालयति, नवीनतायां प्रयत्नाः स्थापनं विकासं प्रवर्धयति, नवीनतायाः योजनां करणस्य अर्थः भविष्यस्य मार्गं प्रशस्तं भवति, वैज्ञानिकं प्रौद्योगिकी च नवीनता उच्चगुणवत्तायुक्तं विकासं प्रवर्तयितुं उच्चस्तरीयं च सुनिश्चितं कर्तव्यम् इति सुरक्षा।
——२०२४ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के राष्ट्रियविज्ञानप्रौद्योगिकीसम्मेलने, राष्ट्रियविज्ञानप्रौद्योगिकीपुरस्कारसम्मेलने, अकादमीद्वयस्य शैक्षणिकसम्मेलने च शी जिनपिङ्गस्य महत्त्वपूर्णभाषणम्
【सम्बन्धित शब्दावली】
विज्ञानस्य प्रौद्योगिक्याः च सीमा
विज्ञानस्य प्रौद्योगिक्याः च सीमाः
ड्रोन इति
ड्रोन इति
चीन दैनिक आङ्ग्ल Dianjin Studio (अयं लेखः प्रथमवारं "अध्ययनशक्तिशाली देशः" शिक्षणमञ्चे प्रकाशितः)
स्रोतः चीन दैनिक डॉट कॉम