समाचारं

अनहुई इत्यस्य “स्वर्गमार्गः” विदेशमन्त्रालयेन कथं प्रशंसितः?

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव विदेशकार्याणां उपमन्त्री हुआ चुन्यिङ्गस्य विदेशेषु प्रचारस्य माध्यमेन "आकाशस्य दर्पणः" इति लघुः भिडियो सम्पूर्णे अन्तर्जालस्य लोकप्रियः अभवत्, यत्र १० कोटिभ्यः अधिकाः दृश्याः अभवन्, येन गुइची-मण्डलस्य पिंगटियन-सरोवरस्य "आकाशमार्गः" अभवत् , Chizhou City a showcase चीनस्य आश्चर्यजनकदृश्यानां एकं दीप्तिमत् व्यापारपत्रम्।
"तिआन्लु" इत्यस्य उदयः पिङ्गटियन-सरोवरस्य अद्वितीय-प्राकृतिक-दृश्यानां, गहन-ऐतिहासिक-सांस्कृतिक-विरासतस्य, पारिस्थितिक-संरक्षणस्य सांस्कृतिक-पर्यटनस्य च एकीकृत-विकासस्य च चिझोउ-नगरस्य अखण्डतायाः, नवीनतायाः च कारणेन अस्ति
एकम्‌
सर्वं जले तया वक्रमार्गेण आरब्धम्, यः ड्रोनस्य चक्षुषा "आकाशे लम्बमानः मार्गः" इति परिणतः ।
अयं मार्गः, यत्र केवलं द्वौ कारौ परस्परं गन्तुं शक्नुवन्ति, स्थानीयचिझोउ-छायाचित्रकारः राव यी, चिझोउ महाविद्यालयस्य द्वितीयवर्गस्य छात्रः डायओ आओक्सियाङ्ग् च गृहीतवान्, अन्तर्जालस्य च शीघ्रमेव लोकप्रियः अभवत् पीपुल्स डेली, सिन्हुआ न्यूज एजेन्सी इत्यादिभिः माध्यमैः अनुवर्तनसमाचारैः सम्पूर्णं जालयातायातस्य संख्या १० कोटिभ्यः अधिका अभवत्, पिङ्ग्टियन-सरोवरः च तत्क्षणमेव अन्तर्जाल-प्रसिद्धानां कृते प्रवेशार्थं लोकप्रियं स्थानं जातम्
पिङ्गटियन-सरोवरस्य सुरम्यं सायंदृश्यं/चेन् जिआले इत्यस्य छायाचित्रम्
पिङ्ग्टियन-सरोवरः, पूर्वं बैशा-सरोवरः इति नाम्ना प्रसिद्धः, अस्य सुन्दरं नाम कविस्य ली-बाई-गीतस्य "क्युपु-गीतस्य" इत्यस्मात् आगतं: "जलं अश्ववत् अस्ति, एतत् स्थानं पिङ्गटियन-नगरं चिझोउ-नगरस्य पूर्वदिशि स्थितम् अस्ति नदीपार्श्वे विशालः आर्द्रभूमिः, वसन्तग्रीष्मयोः परिवर्तने जलं च विशालं भवति ।
१९६० तमे दशके घोंघानां उन्मूलनार्थं, जलप्रलयस्य निवारणाय, कृषिभूमिं वर्धयितुं च तस्मिन् समये गुइची-मण्डलेन दक्षिणपूर्वसरोवरस्य पुनर्प्राप्तिः, घोंघानां उन्मूलनपरियोजना कार्यान्विता, बैयाङ्ग-नद्याः मार्गान्तरणं कृत्वा, सिङ्हुआ-ग्रामात् पर्वतानाम् कटनं कृत्वा किउपु-नद्याः सम्मिलितुं, निर्मितम् दक्षिणपूर्वसरोवरे भूमिः मत्स्यतडागः च पिङ्गटियनसरोवरस्य वर्तमानजलं च कृषिः भवति स्म ।
पिङ्गटियन-सरोवरस्य उद्भवः कोऽपि दुर्घटना नास्ति तस्य पृष्ठतः चिझोउ-नगरस्य पारिस्थितिकी-संरक्षणस्य, वैज्ञानिक-निर्णयस्य च अवधारणायाः दृढः आश्रयः अस्ति ।
२००० तमे वर्षे एव चिझौ-नगरेण टोङ्गजी-विश्वविद्यालयः अन्यसंस्थाः च पिङ्गटियन-सरोवरस्य दर्शनीयक्षेत्रस्य योजनां निर्मातुं नियुक्ताः, "नियोजनविरोधी" अवधारणायाः पालनम्, निर्माणभूमिनियोजनात् पूर्वं पारिस्थितिकभूमिरक्षणाय प्राथमिकता दत्ता पारिस्थितिकीसंरक्षणं प्रथमं स्थापयन्तु, पिङ्गटियनसरोवरस्य सततविकासाय ठोसमूलं स्थापयन्तु।
चिझोउ-नगरेण "द्वौ नद्यौ एकः च सरोवरः" (किङ्ग्क्सी-नदी, बैयाङ्ग-नदी, पिङ्गटियन-सरोवरः च) व्यापकरूपेण प्रबन्धनार्थं, खनन-कार्यं कर्तुं, पारिस्थितिक-प्लवमानद्वीपानां इत्यादीनां जैविकशुद्धिकरण-प्रौद्योगिकीनां प्रचारार्थं च बहुविधाः उपायाः कृताः, पारिस्थितिकी-वातावरणं च निरन्तरं कृतम् अस्ति सुधारं कर्तुं ।
अद्यतनं पिङ्गटियन-सरोवरं दर्पणवत् सुन्दरम् अस्ति ।
पिङ्गटियन-सरोवरे न केवलं सुन्दराणि प्राकृतिकानि दृश्यानि सन्ति, अपितु इतिहासस्य संस्कृतिस्य च समृद्धं वाहकं अपि अस्ति । अत्र स्वस्य नौसेनायाः प्रशिक्षणार्थं स्थितस्य प्रसिद्धस्य दक्षिणगीतवंशस्य सेनापतिः युए फी इत्यस्मात् आरभ्य विगतराजवंशानां साहित्यकारैः त्यक्ताः काव्यानि, गीतानि, चट्टानानि च उत्कीर्णानि यावत्, पिङ्गटियन-सरोवरेण गहनं ऐतिहासिकं धरोहरं सञ्चितम् अस्ति
अन्तिमेषु वर्षेषु चिझौ-नगरे ऐतिहासिक-सांस्कृतिक-विरासतां सावधानीपूर्वकं रक्षणं, उत्तराधिकारं च केन्द्रितम् अस्ति, येन पर्यटकाः सरोवर-पर्वतानां सौन्दर्येषु निमग्नाः भवितुम् अर्हन्ति, तथैव दीर्घकालीन-सांस्कृतिक-आकर्षणस्य गहनतया प्रशंसाम् अपि कुर्वन्ति
द्वि
अधुना "पिङ्गटियन-सरोवर-आकाश-मार्गः" "चिझोउ-आकाश-क्षेत्रम्" इति पदद्वयेन पिङ्गटियन-सरोवरस्य दर्शनीयक्षेत्रं बहुधा उष्ण-अन्वेषणे कृतम्, येन देश-विदेशयोः पर्यटकाः आकर्षयन्ति सप्ताहान्ते औसत-दैनिक-यात्रिकाणां प्रवाहः प्रायः १०,००० जनानां कृते आरोहितः अस्ति . बहवः जनाः ड्रोन्-इत्येतत् व्यावसायिक-छायाचित्र-उपकरणं च आनयन्ति, श्वास-प्रश्वासयोः कृते सुन्दरं "स्काई-रोड्" इत्येतत् गृहीतुं प्रयतन्ते ।
पिङ्गटियन-सरोवरस्य सुन्दरः सूर्योदयः/वाङ्ग यूसोङ्गस्य छायाचित्रम्
विशेषतः यतः "तिआन्लु" इत्यस्य भिडियो जुलै-मासस्य २४ दिनाङ्के अन्तर्जालस्य विस्फोटः जातः, अतः अस्य मासस्य मध्यभागे यावत्, Ctrip, Douyin इत्यादिभ्यः प्रमुखेभ्यः मञ्चेभ्यः ऑनलाइन-बुकिंग् गतवर्षस्य समानकालस्य तुलने ११५.८% महतीं वृद्धिं प्राप्तवती अस्ति
यथा यथा लघु-वीडियो देशे विदेशे च बहुधा प्रसरति तथा तथा अन्तर्राष्ट्रीयमित्राः अपि पिङ्गटियन-सरोवरस्य आकांक्षाभिः परिपूर्णाः सन्ति । ९ अगस्त दिनाङ्के फ्रांसदेशस्य प्राच्यसांस्कृतिकसञ्चारकेन्द्रस्य लेस् टेम्प्स् डु कोर्प्स् इत्यस्य संस्थापकः के वेन् ४२ छात्राणां नेतृत्वं कृत्वा पिङ्गटियन-सरोवरस्य दर्शनीयक्षेत्रं प्रति गतः । ते अवदन् यत् चिझोउ-नगरस्य पारिस्थितिकी-वातावरणं प्रथमश्रेणीयाः अस्ति, तस्मिन् स्थित्वा जनाः अत्यन्तं सहजतां अनुभवन्ति ।
उच्छ्रितयातायातस्य सम्मुखे, दीर्घकालीन "धारणे" कथं परिवर्तयितुं शक्यते इति पिङ्गटियन-सरोवरस्य सम्मुखे एकः प्रमुखः विषयः अस्ति ।
सक्रियक्रियाभिः पिङ्गटियन-सरोवरस्य भव्यं मोडं प्रवर्धितम् अस्ति । चिझोउ-नगरं सक्रियरूपेण पिङ्ग्टियन-सरोवरस्य आधारभूतसंरचनायाः योजनां कृत्वा सुधारं कुर्वन् अस्ति, पार्किङ्गस्थानानि योजयति, परिवहनमार्गान् अनुकूलयति, दर्शनीयक्षेत्रसेवासुविधासु सुधारं करोति, पर्यटकानां कृते सुरक्षितं आरामदायकं च भ्रमणवातावरणं प्रदातुं प्रतिबद्धः अस्ति
नवीनतां कर्तुं योजनां च कृत्वा रङ्गिणः सांस्कृतिक-क्रीडा-पर्यटन-क्रियाकलापानाम् एकां श्रृङ्खलां कर्तुं पहलं कुर्वन्तु। चिझोउ-अन्तर्राष्ट्रीय-मैराथन् प्रतिवर्षं अक्टोबर्-मासे भवति
"किशान पिङ्ग्टियन-सरोवरस्य प्राकृतिकविज्ञान-प्रौद्योगिकी-अन्वेषण-भ्रमणम्" इति अध्ययन-भ्रमण-परियोजना, बृहत्-परिमाणेन प्रदर्शनी-क्रियाकलापैः, विविधैः कलात्मक-प्रदर्शनैः च पर्यटकानाम् यात्रा-अनुभवः बहु समृद्धः अभवत्
त्रयः
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति स्वच्छजलं, लसत्पर्वताः च बहुमूल्यं सम्पत्तिः इति अवधारणायाः कार्यान्वयनार्थं प्रणालीनां तन्त्राणां च सुधारं त्वरयितुं।
पिङ्गटियन-सरोवरस्य परिवर्तनं प्रकृतेः मानवतायाः च सामञ्जस्यपूर्णं सिम्फोनी अस्ति, पारिस्थितिकीसंरक्षणस्य विकासस्य च अद्भुतः अध्यायः अस्ति । इदं न केवलं चिझौ-नगरस्य विशालं आर्थिकसामाजिकलाभान् आनयति, अपितु अन्यस्थानेषु अपि प्रेरणाम् आनयति: वैज्ञानिकनियोजनं पारिस्थितिकीसंरक्षणं च पर्यटनस्य स्थायिविकासस्य आधारशिलाः सन्ति, संस्कृतिस्य पर्यटनस्य च एकीकरणं नवीनविपणनं च वर्धनस्य कुञ्जिकाः सन्ति दृश्यस्थानानां लोकप्रियता यातायातस्य ग्रहणाय पर्यटकानाम् अवधारणाय च आधारभूतसंरचनासुधारः सेवागुणवत्ता च सुधारः आवश्यकः ।
पिंगटियन-सरोवरस्य सुरम्यदृश्यानि/कियान् मिंगस्य छायाचित्रम्
पिङ्ग्टियन-सरोवरस्य दर्शनीयक्षेत्रं आधारभूतसंरचनानां सुधारं निरन्तरं करिष्यति, दर्शनीयक्षेत्रस्य स्वागतक्षमतां च वर्धयिष्यति, तथैव पारिस्थितिकीसंरक्षणं सांस्कृतिकविरासतां च महत् महत्त्वं ददाति। चिझोउ-नगरं पिङ्गटियन-सरोवरे संस्कृति-पर्यटनयोः एकीकृत-विकासस्य प्रचारं निरन्तरं करिष्यति, येन एतत् सरोवरं मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्ण-सह-अस्तित्वस्य प्रतिरूपं भविष्यति
यावत् वयं प्रकृतेः सम्मानं कुर्मः, पारिस्थितिकीशास्त्रस्य रक्षणं कुर्मः, संस्कृतिं उत्तराधिकारं प्राप्नुमः, सेवानां नवीनतां च कुर्मः तावत् वयं पर्यटन-उद्योगस्य प्रबलविकासं प्राप्तुं शक्नुमः, विश्वे सुन्दराणि दृश्यानि सदायै स्थापयितुं शक्नुमः, विकासस्य फलं जनसामान्यं लाभं दातुं शक्नुमः |.
प्रतिवेदन/प्रतिक्रिया