समाचारं

याङ्ग युआन्किङ्ग् : लेनोवो इत्यस्य मध्यपूर्वव्यापारः वर्षत्रयेण १.२ अरबतः ६ अरब अमेरिकीडॉलर् यावत् वर्धते

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के समाचाराः, अद्यतने,लेनोवोसमूहेन २०२४/२५ वित्तवर्षस्य प्रथमत्रिमासिकपरिणामानां घोषणा कृता यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तम् अभवत् ।राजस्वस्य वर्षे वर्षे २०% वृद्धिः अभवत्, शुद्धलाभः च वर्षे वर्षे ६५% महतीं वृद्धिं प्राप्य प्रायः २.३ इत्येव अभवत् अरब युआन। गतवर्षस्य समानकालस्य तुलने व्यक्तिगतसङ्गणकान् विहाय अन्यव्यापाराणां अनुपातः ५ प्रतिशताङ्केन वर्धितः, प्रायः ४७% इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

प्रथमवित्तत्रैमासिकस्य कालखण्डे लेनोवो समूहेन सऊदी अरबस्य सार्वजनिकनिवेशकोषस्य (PIF) अन्तर्गतं कम्पनी आलाट् अलट् इत्यनेन सह रणनीतिकसहकार्यस्य घोषणा कृता यत् परिवर्तनकारीप्रौद्योगिकीनिवेशं स्थायिनिर्माणं च केन्द्रीक्रियते: अलत अनेट् इत्यनेन लेनोवो समूहाय २ अरब अमेरिकीडॉलर् कन्वर्टिबलं प्रदातुं प्रस्तावः कृतः व्याजं विनाबन्धनम्निवेश।

एतत् अधिग्रहणं वैश्विकं ध्यानं आकर्षितवान् अस्ति ।मध्यपूर्वःसार्वभौमधननिधिभिः बहु निवेशः कृतः अस्ति लेनोवो समूहस्य मुख्यवित्तीयपदाधिकारी हुआङ्ग वेइमिङ्ग् इत्यनेन प्रथमवारं मीडियासमूहेभ्यः विवरणं प्रकटितम् मध्यपूर्वे अस्माकं विकासे साहाय्यं कर्तुं शक्नोति, सः च लेनोवो इत्यस्य रणनीत्या सह दृढतया सहमतः अस्ति । अपि च, सार्वभौमनिधिः सऊदी अरबदेशस्य अनेकेषां बृहत्कम्पनीनां भागधारकाः सन्ति, तेषां माध्यमेन च ते लेनोवो ग्राहकं शीघ्रं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति । वर्तमान समये लेनोवो समूहस्य मध्यपूर्वव्यापारपरिमाणं प्रायः १.२५ अरब अमेरिकीडॉलर् अस्ति, यत् कम्पनीयाः समग्रव्यापारस्य प्रायः २% भागं भवति ।

तदतिरिक्तं दीर्घकालीनभागधारकत्वेन अलट् लेनोवो इत्यस्य निधिलचीलतां प्रदातुं साहाय्यं कर्तुं शक्नोति यत् अस्य दीर्घकालीननिवेशस्य कृते २ अरब अमेरिकीडॉलर्-रूप्यकाणां कृते अलट् व्याज-रहित-परिवर्तनीय-बाण्ड्-प्रयोगं कर्तुं वर्षत्रयानन्तरं तान् स्टॉक्-रूपेण परिवर्तयितुं च इच्छति एतेन लेनोवो समूहस्य आगामिषु वर्षत्रयेषु प्रतिवर्षं व्याजव्ययस्य १० कोटि डॉलरस्य रक्षणं भविष्यति तथा च परिवर्तनीयबन्धकानां क्षीणीकरणेन प्रभावितं न भविष्यति।

लेनोवो समूहस्य अध्यक्षः मुख्यकार्यकारी चयांग युआनकिंगलक्ष्यं प्रत्यक्षतया वित्तीयप्रतिवेदनमाध्यमसञ्चारसमागमे दत्तम् आसीत्, "अस्माकं लक्ष्यं अस्ति यत् अस्य सामरिकसहकार्यस्य माध्यमेन मध्यपूर्वे व्यापारः लेनोवो-संस्थायाः कुलराजस्वस्य प्रायः १०% भागं गृह्णीयात्। (यदि समूहस्य पूर्णवर्षस्य आधारेण गणना क्रियते गतवर्षे राजस्वं प्राप्तम्), ततः That’s $6 billion, यत् आश्चर्यजनकम् अस्ति।”

अस्य अतिरिक्तं अलट् इत्यनेन सह साझेदारी कम्पनीयाः क्षेत्रीयविपण्ये प्रवेशं त्वरितरूपेण कर्तुं अपि साहाय्यं करिष्यति । सहकार्यं क्षेत्रीयबाजाराणां सेवायै नूतनानां उत्पादनमूलानां स्थापनां तथा च विद्यमानानाम् ३० अधिकानां वैश्विकस्थानानां आधारेण लेनोवो-संस्थायाः वैश्विक-उपस्थितेः अधिकविस्तारः च अन्तर्भवति याङ्ग युआन्किङ्ग् इत्यनेन उक्तं यत् मध्यपूर्वः स्वच्छ ऊर्जाविकासाय सर्वप्रयत्नाः कुर्वन् अस्ति, यत् लेनोवो इत्यस्य कृते ईएसजी अथवा स्वच्छ ऊर्जाविकासस्य लक्ष्यं प्राप्तुं बहु सहायकं भवति। स्वच्छ ऊर्जायाः अतिरिक्तं सूचनाप्रौद्योगिकी, उच्चप्रौद्योगिकी च सऊदी अरबस्य परिवर्तनस्य अन्यतमा दिशा अस्ति अत एव मध्यपूर्वकोषः उत्पादनस्य आधाराणि, कारखानानि च निर्मातुं लेनोवो इत्यस्य परिचयं कर्तुं उत्सुकः अस्ति। अपि च, स्थानीयमागधा अतीव तीव्रगत्या वर्धते, यथा NEOM (Saudi New Future City), यत्र IT इत्यस्य अतीव अधिका माङ्गलिका अस्ति । मध्यपूर्वे उच्चप्रदर्शनकम्प्यूटिंगकेन्द्राणि, विशेषतः बुद्धिमान् कम्प्यूटिंगकेन्द्राणि, लेनोवो’s वर्धयितुं च आवश्यकता अपि अत्र अन्तर्भवतिमोटोरोलाएताः परियोजनाः प्राप्तुं लेनोवो इत्यस्य कृते स्थानीयविपण्यभागः अतीव सहायकः भवति ।

लेनोवो समूहस्य घोषणा दर्शयति यत् सहकार्यस्य भागरूपेण लेनोवो समूहः शून्यव्याजव्ययस्य ऋणपुनर्वित्तपोषणस्य, आपूर्तिशृङ्खलानिवेशस्य, मध्यपूर्वे आफ्रिकादेशे च विस्ताराय कुलम् २.२१ अरब अमेरिकीडॉलर्रूप्यकाणां परिवर्तनीयबाण्ड्-वारण्ट्-पत्राणि निर्गमिष्यति |. यतो हि एतत् परिवर्तनीयं बन्धनं केवलं त्रिवर्षीयकालस्य अन्ते एव परिवर्तितं भविष्यति, अतः अस्मिन् त्रिवर्षीयकालखण्डे लेनोवो-संस्थायाः अर्जने सकारात्मकः प्रभावः भविष्यति वारण्ट्-पत्राणि विद्यमानानाम् नूतनानां च निवेशकानां भागं ग्रहीतुं स्वस्य भागधारणानां निर्वाहं च कर्तुं शक्नुवन्ति । लेनोवो समूहस्य मुख्यकार्यकारी याङ्ग युआन्किङ्ग् इत्यनेन १९.१% वारण्टस्य सदस्यतां गृहीतवती, समूहस्य भविष्यस्य सम्भावनायाः समर्थनं प्रकटितवान् । (कुइ युक्सियन) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।