2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
EA तथा BioWare इत्यनेन Dragon Age: Shadowkeep इत्यस्य आधिकारिक PC system आवश्यकतानां घोषणा कृता अस्ति । इदं नूतनं ड्रैगन एज क्रीडा Frostbite इञ्जिनेण चालितं भविष्यति। अतः, अस्य क्रीडायाः चालनार्थं कीदृशं PC-प्रणाली आवश्यकी इति अवलोकयामः ।
आधिकारिकनिर्देशानुसारं न्यूनतमविन्यासस्य कृते Intel Core i5-8400 अथवा AMD Ryzen 3 3300X प्रोसेसरः, 16GB मेमोरी, NVIDIA GTX 970/1650 अथवा AMD Radeon R9 290X ग्राफिक्स् कार्ड् च आवश्यकम् क्रीडायाः कृते १००GB मुक्तडिस्कस्थानं अपि आवश्यकम् अस्ति । कृपया ज्ञातव्यं यत् Windows 11 इत्यस्मिन् AMD CPUs इत्यस्य AGESA V2 1.2.0.7 इत्यस्य आवश्यकता भविष्यति । तदतिरिक्तं यद्यपि क्रीडा HDD समर्थयति तथापि BioWare SSD इत्यस्य उपयोगं अनुशंसति ।
अनुशंसितविन्यासस्य विषये आधिकारिकसूचना Intel Core i9-9900K अथवा AMD Ryzen 7 3700X अस्ति, यत् 16GB मेमोरी तथा NVIDIA RTX 2070 अथवा AMD Radeon RX 5700XT ग्राफिक्स् कार्ड् इत्यनेन सुसज्जितम् अस्ति
"Dragon Age: Veiled Guard" DX12 API इत्यस्य उपयोगं करिष्यति । परन्तु बायोवेयर इत्यनेन अद्यापि न प्रकाशितं यत् अस्मिन् क्रीडने किरण-अनुसन्धान-प्रौद्योगिक्याः उपयोगः भविष्यति वा इति । वयम् अपि न जानीमः यत् NVIDIA DLSS, AMD FSR अथवा Intel XeSS इत्येतयोः समर्थनं भविष्यति वा।
"Dragon Age: Shadowkeep" इत्यस्य विमोचनस्य तिथिः घोषिता अस्ति यत् इदं Xbox Series X/S, PS5 तथा PC इत्यत्र अक्टोबर् ३१ दिनाङ्के उपलभ्यते PC इत्यस्य खुदरा मूल्यं US$59.99 तथा च console इत्यस्य खुदरा मूल्यं US$69.99 अस्ति।