समाचारं

"Raiders of the Lost Ark: The Ancient Circle" इति गीतस्य विलम्बः न भविष्यति, अस्मिन् वर्षे अपि प्रदर्शितः भविष्यति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रेडर्स् आफ् द लोस्ट् आर्क्: द एन्शियन्ट् सर्कल्" इत्यस्य प्रदर्शनं २०२४ तमे वर्षे कदाचित् भविष्यति, परन्तु विशिष्टा विमोचनदिनाङ्कः निर्धारितः नास्ति । यथा यथा समयः गच्छति स्म तथा तथा अनेके अनुमानं कृतवन्तः यत् एक्शन-साहसिकक्रीडा विलम्बः भविष्यति इति । अधुना एव प्रसिद्धः टिप्स्टरः टॉम् हेण्डर्सन् इत्यनेन प्रकाशितं यत् २०२४ तमे वर्षे अपि एतत् क्रीडा प्रदर्शितं भविष्यति ।


टॉम हेण्डर्सन् इत्यनेन उक्तं यत् "रेडर्स् आफ् द लोस्ट् आर्क्: द एन्शियन्ट् सर्किल्" इत्यस्य विमोचनस्य तिथिः अगस्तमासस्य २० दिनाङ्के गेम्स्कॉम् इत्यस्य उद्घाटनरात्रौ घोषिता भविष्यति। अद्यैव आधिकारिकतया पुष्टिः अभवत् यत् मशीनगेम्स्, बेथेस्डा च कोलोन्-कार्यक्रमे "रेइडर्स् आफ् द लोस्ट् आर्क्: द एन्शियन्ट् सर्किल्" इत्यस्य नूतना सामग्रीं प्रदर्शयिष्यति

"Raiders of the Lost Ark: The Ancient Circle" इति XSX/S तथा PC मञ्चेषु उपलभ्यते । अस्य क्रीडायाः कथा १९३७ तमे वर्षे भवति ।पुरातत्वविदः साहसिकः च इण्डियाना जोन्सः एकस्मिन् दुर्बोध रहस्यपूर्णे घटनायां सम्बद्धा अस्ति, तस्य मिस्र, थाईलैण्ड्, हिमालयः च समाविष्टाः सम्पूर्णे विश्वे अन्वेषणस्य आवश्यकता वर्तते क्रीडकाः चाबुकस्य उपयोगेन युद्धं करिष्यन्ति, प्रहेलिकानां समाधानं च करिष्यन्ति। क्रीडा क्रीडकस्य स्वतन्त्रनिर्णयस्य विषये अधिकं ध्यानं ददाति ।