2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Kuai Technology इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् एप्पल् अद्य आरभ्य iOS 17.6 संस्करणप्रणाल्यां हस्ताक्षरं स्थगयिष्यति, ये उपयोक्तारः उन्नयनं कृतवन्तः ते अस्मिन् संस्करणे अवनतुं न शक्नुवन्ति।
सम्प्रति iOS 17 इत्यस्य संस्करणसङ्ख्या iOS 17.6.1 इत्यत्र एव अस्ति
इदं ज्ञायते यत् यदा उपयोक्तारः पूर्वं एतत् कार्यं निष्क्रियं कर्तुं प्रयतन्ते स्म, यद्यपि अन्तरफलकं दर्शितं यत् एतत् निष्क्रियम् अस्ति तथापि एतत् iCloud इत्यत्र सक्षमम् आसीत् एतत् अद्यतनम् एतां समस्यां निवारयति ।
समग्रतया iOS 17.6 तथा iOS 17.6.1 इत्येतौ द्वौ अपि अतीव स्थिरौ "वृद्धावस्थायाः संस्करणौ" सन्ति
एतत् iOS 17 इत्यस्य अन्तिमसंस्करणम् अपि भविष्यति ये उपयोक्तारः उन्नयनं कर्तुम् इच्छन्ति तेषां iOS 18 इत्यस्य प्रतीक्षा कर्तव्या भविष्यति।
सेप्टेम्बरमासे iPhone 16 श्रृङ्खलायाः विमोचनानन्तरं iOS 18 इत्यस्य आधिकारिकं संस्करणं सर्वेषां iPhone उपयोक्तृभ्यः धक्कायिष्यते।
iOS 18 उन्नयनस्य कार्याणि दृष्ट्वा एप्पल् इत्यनेन एण्ड्रॉयड्-प्रणाल्याः दीर्घकालं यावत् कार्यान्वितानि कार्याणि योजितानि, यथा App-चिह्नानि अनुकूलितुं, Apps-इत्येतत् लॉक् कर्तुं वा गोपनं वा, गेम-मोड्, कॉल-रिकार्डिङ्ग् इत्यादयः
यद्यपि iOS 18 इत्यस्य केचन विशेषताः एण्ड्रॉयड् प्रति "श्रद्धांजलि" सन्ति तथापि ते निःसंदेहं iPhone उपयोक्तृणां अनुभवं अधिकं वर्धयिष्यन्ति।