समाचारं

टेक् स्टॉक्स् उच्छ्रिताः सन्ति! चीनीयसम्पत्त्याः विस्फोटः भवति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] अमेरिकी-समूहः सर्वत्र वर्धितः, चीनीय-सम्पत्त्याः च विस्फोटः अभवत्!

गुरुवासरे, अगस्तमासस्य १५ दिनाङ्के, पूर्वसमये, त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सर्वे अधिकतया बन्दाः अभवन्, यस्य नेतृत्वं प्रौद्योगिकी-स्टॉक्-इत्येतत् कृत्वा षष्ठं व्यापारदिवसं कृतम् । खुदराविक्रयदत्तांशः अपेक्षां अतिक्रान्तवान्, येन आर्थिकमन्दतायाः विषये विपण्यचिन्ता न्यूनीकृता ।

प्रौद्योगिक्याः स्टॉक्स् सर्वत्र वर्धिताः, टेस्ला ६% अधिकं वर्धितः, तस्य विपण्यमूल्यं च ४०.७ अरब अमेरिकी डॉलर (लगभग २९२.४ अरब युआन्) वर्धितम् ।

चीनस्य सम्पत्तिषु विस्फोटः अभवत्, सामान्यतया चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् वर्धिताः । नवीन ऊर्जा वाहनस्य स्टॉक्स् "Wei Xiaoli" सामूहिकरूपेण वर्धितः, यत्र Weilai Auto 2.97%, Xpeng Motors 2.47%, Li Auto च 2.13% वृद्धिः अभवत् ।

त्रयः अपि प्रमुखाः स्टॉकसूचकाङ्काः अधिकं बन्दाः अभवन्

आर्थिकदत्तांशः विपण्यस्य अपेक्षां पराजितवान्

समापनपर्यन्तं डाउ १.३९% वर्धमानः ४०५६३.०६ अंकाः अभवत्;



गुरुवासरे अमेरिकादेशेन प्रकाशितैः आर्थिकदत्तांशैः विपण्यं प्रोत्साहितं जातम्, अमेरिकी आर्थिकमन्दतायाः विषये निवेशकानां चिन्ता च न्यूनीकृता अस्ति।

अमेरिकी-खुदरा-विक्रयः जुलै-मासे मासे मासे १.०% वर्धितः, यत् विश्लेषकैः ०.३% पूर्वानुमानात् दूरम् अधिकम् अस्ति ।

अमेरिकीश्रमविभागस्य अनुसारं गतसप्ताहे २२७,००० जनाः बेरोजगारीलाभानां कृते दाखिलाः कृतवन्तः, यदा तु २३५,००० जनाः बेरोजगारीलाभानां कृते दाखिलाः अभवन् । अगस्तमासस्य ३ दिनाङ्के समाप्तसप्ताहे बेरोजगारीलाभार्थम् आवेदनं कुर्वन्तः जनानां संख्या १८६४ लक्षं यावत् न्यूनीभूता, यदा तु १८७५ लक्षं भविष्यति इति अपेक्षा आसीत्

फेड मुस्लेम इत्यनेन उक्तं यत् मौद्रिकनीतिः मध्यमकठिनतायाः अवस्थायां वर्तते, अपि च अधिकानि आघातानि विना महङ्गानि दीर्घकालीनस्य २% लक्ष्यस्य अनुरूपं मार्गं प्रति प्रत्यागताः इति दृश्यते तथा च आवासस्य महङ्गानि किञ्चित् हठिरूपेण एव तिष्ठन्ति, अपि च अधिकाः विरोधाः सन्ति -महङ्गानि कार्याणि सन्ति, श्रमविपण्यं पुनः अतितप्तं नास्ति, महङ्गानि, कार्यविपण्यं च जोखिमानां संतुलनं परिवर्तितम्, नीतिदरपरिवर्तनस्य समयः च कोणे भवितुं शक्नोति।

वायदाव्यापारिणः सेप्टेम्बरमासे फेड्-द्वारा चतुर्थांश-बिन्दु-व्याजदरे कटौतीयाः सम्भावना बुधवासरे रात्रौ ६५% तः ७४.५% यावत् वर्धितवन्तः ।

प्रौद्योगिक्याः स्टॉकाः सर्वत्र वर्धन्ते

प्रौद्योगिक्याः स्टॉक्-मध्ये सर्वत्र वृद्धिः अभवत् १.१८% ।



एप्पल् इत्यनेन घोषितं यत् सः विकासकानां कृते iPhones कृते NFC चिप्स् विकसितं करिष्यति, येन विकासकाः स्वस्य एप्स् मध्ये NFC कार्याणि आह्वयितुं शक्नुवन्ति। अस्य अर्थः अस्ति यत् iPhones इत्यत्र NFC भविष्ये अधिकानि कार्याणि प्राप्तुं शक्नोति।

सितम्बरमासस्य वितरणस्य वेस्ट् टेक्सास् इन्टरमीडिएट् कच्चे तेलस्य (WTI) वायदा १.१८ डॉलर अथवा १.५३% वर्धमानः ७८.१६ डॉलर प्रति बैरल् इति मूल्ये समाप्तः ।

चीनस्य सम्पत्तिविस्फोटः

चीनीयस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया १.७२%, हेसाई टेक्नोलॉजी १४.८८%, डाको न्यू एनर्जी ४.३६%, जेडी डॉट कॉम ४.२५%, कनाडा सोलर ३.८१%, वक्सिन् च वृद्धिः अभवत् प्रौद्योगिक्याः ३.८%, जिन्कोसोलर ३.६१%, डिङ्गडोङ्ग मैकै ३.५७%, लुफैक्स होल्डिङ्ग्स् ३.४५% च वृद्धिः अभवत् ।

क्षयस्य दृष्ट्या हुया लाइव् ४.९४%, iQiyi इत्यस्य २.२४% न्यूनता अभवत् ।

चीनस्य नवीन ऊर्जा आटोमोबाइलस्य स्टॉक्स् सामूहिकरूपेण वर्धितः, एनआईओ २.९७%, एक्सपेङ्ग मोटर्स् २.४७%, ली ऑटो २.१३% च वर्धितः ।


उभयोः दलयोः अमेरिकी-उपराष्ट्रपतिपदस्य उम्मीदवाराः अक्टोबर्-मासस्य आरम्भे वादविवादं कर्तुं निश्चिताः सन्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अमेरिकी रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः ओहायो अमेरिकीसीनेटरः च जेम्स् वैन्स् इत्यनेन अगस्तमासस्य १५ दिनाङ्के उक्तं यत् सः डेमोक्रेटिकपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारस्य तथा मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज् इत्यनेन सह अक्टोबर् १ दिनाङ्के मिलितुं सहमतः अस्ति Have a debate.

१४ दिनाङ्के सीबीएस इत्यनेन उपराष्ट्रपतिपदस्य उम्मीदवारानाम् विषये दूरदर्शने वादविवादस्य चत्वारि सम्भाव्यतिथयः प्रस्ताविताः यत् तस्मिन् दिने अक्टोबर्-मासस्य प्रथमे दिने वादविवादे भागं ग्रहीतुं स्वस्य इच्छां प्रकटितवान् ।

वैन्स् १५ दिनाङ्के वाल्ज् इत्यस्य पोस्ट् पुनः ट्वीट् कृत्वा वादविवादे भागं ग्रहीतुं सहमतः इति उत्तरं दत्तवान् । तदतिरिक्तं वैन्स् अपि १८ सितम्बर् दिनाङ्के सीएनएन-संस्थायाः आयोजक-विमर्शे भागं ग्रहीतुं स्वस्य इच्छां प्रकटितवान्, परन्तु वाल्ज् इत्यनेन प्रतिक्रिया न दत्ता ।

हैरिस्-वाल्ज्-अभियानेन १५ दिनाङ्के एकस्मिन् वक्तव्ये उक्तं यत्, वादविवादानाम् अन्तर्गतः विवादः समाप्तः अस्ति, तथा च ट्रम्प-अभियानेन राष्ट्रपतिपदस्य उम्मीदवारस्य वादविवादद्वयं, हैरिस्-वाल्ज्-अभियानेन प्रस्तावितं च एकं च सहमतिः कृता अस्ति पूर्व अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् च १० सितम्बर् दिनाङ्के वादविवादं करिष्यति, वाल्ज् वैन्स् च अक्टोबर् १ दिनाङ्के वादविवादं करिष्यन्ति ततः अक्टोबर् मासे ट्रम्पः हैरिस् च अपरं वादविवादं करिष्यति।

पूर्वं एबीसी इत्यनेन ८ दिनाङ्के घोषितं यत् ट्रम्पः १० सेप्टेम्बर् दिनाङ्के हैरिस् इत्यस्य विषये वादविवादं कर्तुं सहमतः अस्ति। ट्रम्पः अन्तिमेषु दिनेषु अमेरिकादेशे फॉक्स न्यूज इत्यनेन आयोजितेषु वादविवादेषु भागं ग्रहीतुं स्वस्य इच्छां बहुवारं प्रकटितवान्, परन्तु हैरिस्-दलेन तत् न स्वीकृतम्।

(झाओ Xinyi द्वारा संकलितः)

सम्पादकः : Xiaomo

समीक्षकः जू वेन