समाचारं

पश्चिम-ऑस्ट्रेलिया-देशस्य “रत्न-गुहायां” निगूढस्य थायलेसिनस्य कथा ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छायाचित्रविवरणम् : पश्चिमास्ट्रेलियादेशस्य “रत्नगुहा”

ऑस्ट्रेलियादेशे अस्माकं विशेषसंवाददाता डाकियाओ

पश्चिम-ऑस्ट्रेलिया-देशस्य नैर्ऋत्य-प्रदेशे एकः सुन्दरः "गुहामार्गः" अस्ति प्रागैतिहासिकजीवानां ।

प्रबलरुचिपूर्वकं गुहामार्गे अन्वेषणं कृतवान् संवाददाता विभिन्नगुहानां स्वकीयाः लक्षणानि सन्ति । अस्य प्रवेशद्वारम् एकः अगोचरः पर्वतः अस्ति, आगन्तुककेन्द्रस्य मार्गेण गत्वा, शनैः शनैः सोपानैः अधः गत्वा, शीघ्रमेव प्रासादसदृशं दृश्यं दृश्यते, यत्र सहस्राणि स्तम्भाः उल्टाः लम्बन्ते गुहा छतम् ।

क्षीरवत् श्वेताः स्तम्भाः सहस्रवर्षेभ्यः पृष्ठीयजलस्य मन्दप्रवेशस्य अधीनं निक्षिप्ताः आसन् । प्रकृतेः अलौकिकस्य कारीगरीयाः कारणात् अनेके नेत्रयोः आकर्षकाः स्टैलेक्टाइट्-आकाराः निर्मिताः, केचन तीक्ष्ण-शूल-आकाराः, केचन व्यजन-आकाराः वा कट्याकाराः वा मुक्त-अन्तरिक्षे "कारी-वने" इति नामकं विशालं स्तम्भ-वृक्षः अस्ति ४.५ मीटर् ऊर्ध्वं अर्धमीटर् अधिकं व्यासं च, यत् अतीव दर्शनीयम् अस्ति ।