2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य मध्यभागे यथा प्रविशति तथा सम्प्रति केवलं चत्वारि वा पञ्च वा नूतनानि मॉडल् विमोचिताः सन्ति, यथा Huawei nova Flip, Huawei MatePad Pro 12.2-inch, Huawei MatePad Air 12.2-inch, Google Pixel 9 series इत्यादयः मॉडल् अन्येषां मोबाईल-फोन-ब्राण्ड्-संस्थाः अगस्त-मासे नूतनानि दूरभाषाणि न विमोचितवन्तः सर्वथा अधिकांश-ब्राण्ड्-संस्थाः जुलै-मासे उच्चस्तरीय-फोन-इत्येतत्, गेमिङ्ग्-फोन्-इत्यादीनि विमोचितवन्तः । तस्मिन् एव काले प्रमुखाः ब्राण्ड्-संस्थाः अक्टोबर्-मासे नूतन-पीढी-प्रोसेसर-विमोचनस्य प्रतीक्षां कुर्वन्ति, अतः विगत-मास-द्वये वा नूतन-यन्त्राणां संख्या तुल्यकालिकरूपेण अल्पा अस्ति परन्तु एप्पल्, हुवावे च सेप्टेम्बरमासे नूतनपीढीयाः प्रमुखफोनाः, अन्येषां नूतनानां उत्पादानाम् अपि विमोचनं कर्तव्यम् ।
तस्मिन् एव काले अगस्तमासे अन्यः नूतनः दूरभाषः आधिकारिकतया घोषितः, अगस्तमासस्य १६ दिनाङ्के आधिकारिकतया प्रक्षेपणं भविष्यति ।एतत् मॉडलं Red Magic 9S Pro series Daytime Warrior संस्करणम् अस्ति विपण्यां विद्यमानानाम् समानमाडलानाम् तुलने नूतनस्य फ़ोनस्य मुख्यं मुख्यविषयं सच्चिदानन्दः पूर्णपर्दे डिजाइनः अस्ति, यः पूर्णपर्दे डिजाइनप्रभावं प्राप्तुं अण्डर-स्क्रीन् कैमरा प्रौद्योगिक्याः उपयोगं करोति अस्मिन् वर्षे नूतनानां फ़ोनानां मध्ये केवलं रेड मैजिक्, नुबिया मॉडल् इत्यनेन एव एतत् डिजाइनं उपयुज्यते, अन्ये मॉडल् च विविधानि पंच-होल् स्क्रीन डिजाइनं प्राधान्यं ददति, एप्पल् इत्यस्य नोच् स्क्रीन डिजाइनं मोबाईल-फोनेषु समाप्तम् अस्ति, केवलं एप्पल् लैपटॉप् इत्येतत् निरन्तरं स्वीकुर्वति notch screen design. अस्मिन् वर्षे हुवावे इत्यस्य नूतनानां टैब्लेट्-मध्ये मुख्यतया स्क्रीन-टु-बॉडी-अनुपातं वर्धयितुं Huawei MatePad 13.2-इञ्च् इत्यादीनां notch screen designs इत्यस्य अपि उपयोगः भवति ।