समाचारं

एनबीए आधिकारिकतया नूतनस्य सीजनस्य कार्यक्रमस्य घोषणां करोति: लेकर्स् राष्ट्रिय लाइव प्रसारणे प्रथमं वारियर्स् ग्रीनस् च पराजितवान्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के बीजिंगसमये एनबीए-सङ्घटनेन २०२४-२५ नियमितसीजनस्य विशिष्टकार्यक्रमस्य आधिकारिकरूपेण घोषणा कृता । नूतनः सत्रः अक्टोबर् २३ दिनाङ्के आरभ्यते, यत्र सेल्टिक्स् वि एस निक्स् तथा लेकर्स् विरुद्ध टिम्बरवुल्फ्स् इत्येतयोः उद्घाटनक्रीडाः भविष्यन्ति ।

नूतनस्य ऋतुस्य महत्त्वपूर्णाः तिथयः एनबीए कपस्य (मूलमध्य-ऋतु-चैम्पियनशिपस्य) कृते नवम्बर्-मासस्य १३ दिनाङ्कात् १८ दिसम्बरपर्यन्तं सन्ति .समयः आगामिवर्षस्य एप्रिलमासस्य १४ दिनाङ्कः अस्ति । अपि च, प्ले-अफ्-क्रीडा एप्रिल-मासस्य १६ दिनाङ्कात् १९ दिनाङ्कपर्यन्तं भविष्यति, प्ले-अफ्-क्रीडायाः आरम्भः एप्रिल-मासस्य २० दिनाङ्कात् भविष्यति, अन्तिम-क्रीडायाः प्रथमः क्रीडा जून-मासस्य ६ दिनाङ्के च भविष्यति

आँकडानुसारं लेकर्स्-क्लबः ३९ लाइव-प्रसारणैः अमेरिका-देशे प्रथमस्थानं प्राप्तवान्, यत्र वारियर्स् (३६ गेम्स्), सेल्टिक्स् (३४ गेम्स्) च पराजितः अभवत् । तदतिरिक्तं निक्स्-क्लबस्य अपि सम्पूर्णे अमेरिका-देशे ३४ लाइव-प्रसारणानि सन्ति, मेवेरिक्स्-क्लबस्य ३० क्रीडाः, नगेट्स्-क्लबस्य २९ क्रीडाः, बक्स्-क्लबस्य २७ क्रीडाः च सन्ति सूत्रानुसारम् अस्मिन् वर्षे राष्ट्रिय-सजीव-प्रसारणात् पूर्वं पश्चात् च पृष्ठतः पृष्ठतः व्यवस्था न भविष्यति।

नियमितसीजनस्य प्रथमसप्ताहस्य केन्द्रबिन्दुः बक्स् VS 76ers तथा Suns VS Clippers च अक्टोबर् 24 दिनाङ्के अस्ति। २५ अक्टोबर् : स्पर्स् बनाम मेवेरिक्स, थण्डर् विरुद्ध नगेट्स्। पेसर्स् VS Knicks, Suns VS Lakers इति अक्टोबर् २६ दिनाङ्के। अक्टोबर् २७ दिनाङ्के क्लिपर्स् बनाम नगेट्स्, मैजिक बनाम ग्रिज्लिस्, किङ्ग्स् विरुद्ध लेकर्स्।