2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग इत्यस्य अनुसारं, अगस्तमासस्य १५ दिनाङ्के अमेरिकन-ट्रैक-एण्ड्-फील्ड्-क्रीडकस्य एलिजाह नाइटनस्य विषये, यः डोपिंग-परीक्षायां सकारात्मकं ज्ञातवान् परन्तु तदपि पेरिस् ओलम्पिक-क्रीडायां भागं ग्रहीतुं अनुमतिः आसीत्,एथलेटिक्स अखण्डता आयोगेन (AIU) १४ दिनाङ्के घोषितं यत् सः क्रीडायाः मध्यस्थतान्यायालये (CAS) अपीलं कृतवान्।。
अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के प्रतियोगितायाः बहिः डोपिंगपरीक्षायाः समये नाइटन् स्टेरॉयड् (ट्रेन्बोलोन्) इत्यस्य सकारात्मकं ज्ञातम् । परन्तु पेरिस् ओलम्पिकस्य घरेलुयोग्यताप्रतियोगितायाः आरम्भात् पूर्वं संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) इत्यनेन आकस्मिकः निर्णयः कृतः ।दावान् अकरोत् यत् नाइटन् इत्यस्य सकारात्मकं परिणामं क्रीडकस्य दूषितमांसस्य सेवनस्य कारणेन अभवत्, तस्मात् सः प्रतिबन्धं न कर्तुं निश्चयं कृतवान्, अन्ते च पेरिस् ओलम्पिकक्रीडायां अमेरिकादेशस्य प्रतिनिधित्वं कर्तुं अनुमतिं दत्तवान् ।
पेरिस् ओलम्पिकक्रीडायां पुरुषाणां २०० मीटर् ट्रैक एण्ड् फील्ड् अन्तिमस्पर्धायां नाइटन् चतुर्थस्थानं प्राप्तवान् । क्रीडायाः अनन्तरं नाइटन् मिश्रितसाक्षात्कारक्षेत्रे पत्रकारैः सह न भाषमाणः त्वरितरूपेण प्रस्थितवान् । एआइयू-आधिकारिकजालस्थले अभिलेखानुसारं नाइटन्-महोदयस्य आह्वानं २०० मीटर्-अन्तिम-क्रीडायाः दिने अगस्त-मासस्य ८ दिनाङ्के आसीत् ।
एआइयू सामाजिकमाध्यमटिप्पणीक्षेत्रे केचन नेटिजनाः अवदन् यत् "एतत् षड्यंत्रम् अस्ति। यदि सः केन्यादेशीयः स्यात् तर्हि सः परीक्षणेषु भागं ग्रहीतुं अपि न अनुमन्यते स्म।" पेरिस्-नगरे मौनम् अभवत् इति कारणेन अहं स्तब्धः अभवम्” इति ।
विश्व एथलेटिक्स इत्यस्मात् स्वतन्त्रा एथलेटिक्स अखण्डता समितिः २०१७ तमे वर्षे स्थापिता आसीत् यत् ते सर्वाणि खतराणि निवारयितुं ये ट्रैक एण्ड् फील्ड् इत्यस्य अखण्डतां प्रभावितं कर्तुं शक्नुवन्ति। (सम्वादकः वेई हुआ तथा वू जुन्कुआन्)
सम्पादक ली यिलिन्जी