समाचारं

जुलैमासे प्रयुक्तकारविपणनम् : क्रमेण गर्ततः बहिः आगच्छन्, पुनर्प्राप्तेः लक्षणं दर्शयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“जुलाईमासे सेकेण्ड्-हैण्ड्-कार-विपण्ये जटिलं परिवर्तनशीलं च किन्तु क्रमेण पुनर्प्राप्ति-प्रवृत्तिः दृश्यते स्म demand and the stabilization of new car market prices, सेकेण्ड हैण्ड कार मार्केट् पुनर्प्राप्तेः सकारात्मकलक्षणं दर्शयति" इति चीन ऑटोमोबाइल डीलर एसोसिएशनस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।

तथ्याङ्कानि दर्शयन्ति यत् जुलैमासे राष्ट्रियसेकेण्डहैण्ड् कारबाजारव्यवहारस्य मात्रा १.६०९४ मिलियन यूनिट्, मासे मासे ५.९५% वृद्धिः, वर्षे वर्षे २.३७% वृद्धिः, लेनदेनमूल्यं १०४.८२७ अरब युआन् च आसीत् . जनवरीतः जुलैमासपर्यन्तं सेकेण्डहैण्ड्कारानाम् सञ्चितव्यवहारमात्रा १०.९९२३ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः, गतवर्षस्य समानकालस्य तुलने ६५१,५०० यूनिट् वृद्धिः, सञ्चितव्यवहारराशिः च ७३०.०३९ आसीत् अरब युआन।

जुलैमासे प्रयुक्तकारप्रबन्धकानां सूचकाङ्कः ४२.२%, वर्षे वर्षे ०.३ प्रतिशताङ्कस्य न्यूनता, मासे मासे १ प्रतिशताङ्कस्य च वृद्धिः अभवत् यद्यपि अद्यापि मन्दगतिः अस्ति तथापि विपण्यभावनायां सुधारः अभवत् जूनमासस्य तुलने । समायोजनकालस्य अनन्तरं प्रयुक्तकारविपण्यं क्रमेण गर्तात् बहिः आगत्य पुनः वृद्धिगतिम् आप्नोति ।

चीन-वाहन-विक्रेता-सङ्घस्य प्रभारी सम्बन्धित-व्यक्तिः अवदत् यत् निजी-कारानाम् अङ्गीकरणाय, अद्यतनीकरणाय च अनुदान-नीतेः निरन्तर-कार्यन्वयनं सेकेण्ड-हैण्ड्-कार-बाजारे माङ्ग-पुनरुत्थानस्य प्रवर्धने महत्त्वपूर्णं बलं जातम् |. यात्रायै कारक्रयणं आदानप्रदानं च केषाञ्चन परिवारानां कृते ग्रीष्मकाले यात्रायाः प्राधान्ययोजना अभवत्, या न केवलं निवासिनः उपभोगक्षमतायाः मुक्तिं प्रवर्धयति, अपितु सेकेण्डहैण्डकारविपण्ये नूतनजीवनशक्तिं अपि प्रविशति “जुलाई-मासस्य अन्ते कार-व्यापार-नीतिः सुदृढा अभवत्, तथा च कार-व्यापार-अनुदानार्थं १०० अरब-युआन्-अधिकं दीर्घकालीन-विशेष-सरकारी-बाण्ड्-प्रयोगः कृतः, एतेन वाहन-उपभोक्तृ-माङ्गल्याः निरन्तर-विमोचनं बहु त्वरितं भविष्यति नवीनविकासस्य अवसराः, द्वितीयहस्तकारविपण्यं प्रति वृद्धिस्थानं च ” इति ।

तदतिरिक्तं द्वितीयत्रिमासे नूतनकारविपण्ये घोरमूल्ययुद्धम् अभवत् मार्केट्, तथा च सेकेण्ड हैण्ड कार लेनदेन मूल्येषु अपि प्रवृत्तिः भविष्यति, जुलैमासे सेकेण्ड हैण्ड् कारस्य औसतमूल्यं ६५,१०० युआन् आसीत्, जूनमासात् ७०० युआन् इत्यस्य किञ्चित् वृद्धिः।

वाहनस्य आदर्शसंरचनायाः दृष्ट्या जुलैमासे कुलम् ९१९,५०० मूलभूतयात्रीकारानाम् व्यापारः अभवत्, मासे मासे ५.४३% वृद्धिः, वर्षे वर्षे कुलम् ०.५३% न्यूनता २१७,३०० एसयूवी-वाहनानां व्यापारः अभवत्, मासे मासे ५.५३% वृद्धिः, वर्षे वर्षे ५.७१ % वृद्धिः, कुलम् १०२,४०० एमपीवी-वाहनानां व्यापारः, मासे मासे ७.५८% वृद्धिः, एकवर्षं च -वर्षे ६.०८% वृद्धिः कुलम् ३९,३०० क्रॉसओवरयात्रीकारानाम् व्यापारः अभवत्, मासे मासे ९.२१% वृद्धिः, वर्षे वर्षे २९.६९% वृद्धिः वाणिज्यिकवाहनानां दृष्ट्या कुलम् ८९,००० यात्रीकारानाम् व्यापारः अभवत्, मासे मासे ४.७७% वृद्धिः, वर्षे वर्षे १% न्यूनता च अभवत्, मासे मासे वृद्धिः; ६.३%, वर्षे वर्षे १.५% वृद्धिः च ।

जनवरीतः जुलैमासपर्यन्तं कुलम् ८.८०६५ मिलियनं यात्रीकारानाम् व्यापारः अभवत्, यत् वर्षे वर्षे ६.१२% वृद्धिः अभवत् । तेषु कुलम् ६.३७९७ मिलियनं मूलभूतयात्रीकारानाम् व्यापारः अभवत्, वर्षे वर्षे ३.८८% वृद्धिः अभवत्, वर्षे वर्षे कुलम् ६९४,५०० एम.पी.वी व्यापारः कृतः, वर्षे वर्षे १०.०९% वृद्धिः अभवत्; कुलम् १४९६८ मिलियनं वाणिज्यिकवाहनानां व्यापारः अभवत्, यत् वर्षे वर्षे १.९२% वृद्धिः अभवत् । तेषु कुलम् ८७८,००० ट्रकाणां व्यापारः अभवत्, वर्षे वर्षे २.७९% वृद्धिः अभवत्, ६१८,७०० यात्रीकारानाम् व्यापारः अभवत्, वर्षे वर्षे ०.७२% वृद्धिः अभवत्

क्षेत्रीयदृष्ट्या जुलैमासे देशस्य षट् प्रमुखप्रदेशेषु सर्वेषु जूनमासस्य तुलने भिन्नभिन्नवृद्धिः अभवत् तेषु वायव्यक्षेत्रे १५% वृद्धिः अभवत्, दक्षिणपश्चिमे, उत्तरचीनदेशे, ईशान्यदिशे च सर्वेषु वृद्धिः अभवत् ५% अधिकेन । पूर्वचीनदेशे सेकेण्डहैण्ड्कारानाम् लेनदेनस्य मात्रा ४५८,४०० यूनिट् आसीत्, मासे मासे ४.४% वृद्धिः, जूनमासस्य तुलने १९,३०० यूनिट् इत्यस्य वृद्धिः च आसीत् ४५४,७०० यूनिट्, मासे मासे ४.५५% वृद्धिः, उत्तरचीनदेशस्य तुलने १९,८०० यूनिट् वृद्धिः च, सेकेण्डहैण्ड् कारस्य लेनदेनस्य मात्रा २२३,१०० यूनिट् आसीत्, मासे मासे ६.२६% वृद्धिः; , जूनमासस्य अपेक्षया १३,१०० यूनिट् इत्यस्य वृद्धिः दक्षिणपश्चिमक्षेत्रे २६१,१०० यूनिट् आसीत्, मासे मासे ८.४८% वृद्धिः, जूनमासस्य अपेक्षया २०,४०० यूनिट् इत्यस्य वृद्धिः सेकेण्ड्-हैण्ड्-काराः १२४,२०० यूनिट्, मास-मासस्य ५.२५% वृद्धिः, जून-मासस्य अपेक्षया ६,२०० यूनिट्-वृद्धिः च आसीत् १५.०५%, जूनमासस्य अपेक्षया ११,५०० यूनिट्-वृद्धिः च ।

पार-क्षेत्रीय-सञ्चार-स्थितेः आधारेण जुलै-मासे सेकेण्ड-हैण्ड्-कार-स्थानांतरण-दरः २८.९८%, मासे मासे ०.५६% वृद्धिः, वर्षे वर्षे १.३३% च वृद्धिः च आसीत् द्वितीयहस्तकारस्थानान्तरणस्य कुलसंख्या ४६६,४०० आसीत्, मासे मासे ८.०२% वृद्धिः, गतवर्षस्य समानकालस्य अपेक्षया ७.३१% वृद्धिः च अभवत्

चीन-वाहन-विक्रेता-सङ्घः अवदत् यत् समग्रतया मम देशस्य द्वितीय-हस्त-कार-विपण्यं जुलै-मासे कार-व्यापार-नीतेः तीव्रतायां, नूतन-कार-मूल्यानां स्थिरीकरणेन च प्रभावितम् अभवत् द्वितीय-हस्त-कार-क्रयणस्य माङ्गल्यम्, लेनदेन-मात्रा,। लेनदेनमूल्यानि, इन्वेण्ट्री-स्थितयः च सर्वेषु सुधारः अभवत् । यद्यपि अल्पकालीनरूपेण अपि प्रयुक्तकारविपण्यं केनचित् उतार-चढावैः आव्हानैः च प्रभावितं भवितुम् अर्हति तथापि दीर्घकालीनदृष्ट्या, वाहनस्य उपभोक्तृविपण्यस्य निरन्तरविस्तारेण, प्रयुक्तकारानाम् उपभोक्तृस्वीकारस्य सुधारेण च दीर्घकालीनविकासः trend of the used car market अद्यापि उत्तमं प्रवृत्तिं निर्वाहयति तथा च उपभोक्तृभ्यः अधिकविविधकारक्रयणविकल्पान् सेवाश्च प्रदाति।

अस्माकं संवाददाता वाङ्ग ज़ुगुआङ्ग

प्रतिवेदन/प्रतिक्रिया