समाचारं

हेनान् प्रान्ते "अहं पारिस्थितिकपर्यावरणव्याख्याकारः अस्मि" इति प्रतियोगितायां झोङ्गयुआन् पर्यावरणसंरक्षणकार्यकर्तृभिः विशेषपुरस्कारः प्राप्तः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयराष्ट्रीयपारिस्थितिकीदिवसस्य अवसरे २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के अपराह्णे हेनान् प्रान्तीयपारिस्थितिकीपर्यावरणविभागेन आयोजितः २०२४ तमे वर्षे "अहं पारिस्थितिकीपर्यावरणव्याख्याकारः" इति अन्तिमपक्षस्य सफलसमाप्तिम् अभवत् प्रान्तस्य विभिन्नोद्योगानाम् ११ उत्कृष्टाः पारिस्थितिकीपर्यावरणभाष्यकाराः एकस्मिन् एव मञ्चे प्रतिस्पर्धां कृतवन्तः, ततः परं वुलोन्गकोउ जलप्रदायशाखायाः झोंगयुआन् पर्यावरणसंरक्षणकम्पनी लिमिटेड् इत्यस्य त्रयः कर्मचारीः स्वस्य उत्कृष्टप्रदर्शनेन विशिष्टाः अभवन् , जलकार्यशाखायाः मटौगाङ्ग याङ्ग ज़ुए, पोर्ट् जलकार्यशाखायाः झाङ्ग झी च प्रथमं पुरस्कारं प्राप्तवन्तः ।

वुलोन्गकोउ जलप्रदायशाखा हान यी इत्यनेन "पचडं स्वर्णरूपेण परिणमयित्वा अपशिष्टमुक्तं नगरं निर्मातुं" इति विषयः गृहीतः तथा च झोंगयुआन पर्यावरणसंरक्षणेन स्वतन्त्रतया विकसितं गादं पायरोलिसिसगैसिफिकेशनप्रौद्योगिकीं निर्माणे गादसंसाधनस्य उपयोगस्य भूमिकायाः ​​वर्णनार्थं प्रवेशबिन्दुरूपेण गृहीतवती अपशिष्टरहितं नगरं नगरेषु। प्रतियोगितायाः समये सा प्रियं "पङ्कपुतली" इत्यादीनां प्रॉप्स् इत्यस्य उपयोगेन व्याख्यानं कृतवती, गादस्य पायरोलिसिसस्य तथा गैसीकरणप्रौद्योगिक्याः व्यावहारिकप्रयोगस्य सम्भाव्यपर्यावरणलाभानां च प्रदर्शनं कृतवती, प्रेक्षकाणां समक्षं वैज्ञानिकं, सूचनाप्रदं, अभिनवं च प्रदर्शनं प्रस्तुतवती यत् , , विनोदं च संयोजयति। अन्ते हान यी इत्यनेन स्थले उत्कृष्टप्रदर्शनेन निर्णायकानाम् प्रेक्षकाणां च सर्वसम्मतिः अनुग्रहः प्राप्तः, अस्याः स्पर्धायाः विशेषपुरस्कारः अपि प्राप्तः

मटौगाङ्ग जलकार्यशाखायाः याङ्ग ज़ुए इत्यनेन "नगरे तृष्णां शमनस्य मार्गरूपेण पुनःप्रयुक्तजलं" इति शीर्षकं गृहीतम् -अवगम्य रोचकः मार्गः। "प्रौद्योगिकी पारिस्थितिक हरित नवीकरणस्य सशक्तीकरणं करोति" इति विषयेण सह पोर्ट् जलकार्याणां शाखायाः झाङ्ग झी इत्यनेन सर्वेषां नेतृत्वं कृत्वा डिजिटल स्मार्ट सीवेज उपचारस्य इमेज प्रवक्ता "स्मार्ट लिटिल् वेस्ट्" इत्यस्य दृष्ट्या सीवेज ट्रीटमेंट उद्योगस्य हरितत्वस्य अनुभवः कृतः वनस्पति नवीकरण। भयंकरस्पर्धायाः अनन्तरं याङ्ग ज़ुए, झाङ्ग झी च अन्ततः प्रतियोगितायां प्रथमं पुरस्कारं प्राप्तवन्तौ ।

मध्यचीने पर्यावरणसंरक्षणार्थं पारिस्थितिकीप्रचारः सुन्दरः “व्यापारपत्रः” भवति । अस्मिन् वर्षे जुलैमासस्य २६ दिनाङ्के पारिस्थितिकीपर्यावरणमन्त्रालयेन प्रायोजितायाः २०२४ तमस्य वर्षस्य राष्ट्रिय "अहं पारिस्थितिकपर्यावरणव्याख्याकारः" इति प्रतियोगितायां झोङ्गयुआन् पर्यावरणसंरक्षणेन महत् परिणामः प्राप्तः, अनेके परिणामाः च प्राप्ताः वुलोङ्गकोउ जलप्रदायकम्पन्योः हान यी इत्यनेन राष्ट्रिय-अन्तिम-क्रीडायां द्वितीयं पुरस्कारं प्राप्तम्, तथा च मटौगाङ्ग-जलप्रदाय-कम्पनीयाः याङ्ग् ज़ुए-इत्यनेन राष्ट्रिय-अन्तिम-क्रीडायां तृतीयं पुरस्कारं प्राप्तम् प्रचारकविडियो अनेकेषु रचनात्मकेषु गुणवत्तापूर्णेषु च प्रथमस्थानं प्राप्तवान् उत्तमप्रविष्टयः उत्तिष्ठन्ति स्म तथा च राष्ट्रिय "उत्कृष्टप्रचारात्मकविडियो" इति पुरस्कारं प्राप्तवन्तः।

पारिस्थितिकीसंरक्षणं पुस्तिकातः पीढीं यावत् प्रचलति । "अहं पारिस्थितिकीपर्यावरणव्याख्याकारः अस्मि" इति प्रतियोगिता न केवलं पारिस्थितिकीपर्यावरणविज्ञानशिक्षायाः उपलब्धीनां सजीवप्रदर्शनं भवति, अपितु प्रदूषणनिवारणनियन्त्रणस्य विरुद्धं गहनयुद्धे सहायतां कर्तुं सजीवः अभ्यासः अपि अस्ति। वर्षेषु, Zhongyuan पर्यावरणसंरक्षणं "सुस्पष्टजलं रसीलापर्वताश्च अमूल्यसम्पत्तयः" इति अवधारणायाः पालनम् अकरोत्, सक्रियरूपेण निगमसामाजिकदायित्वस्य अभ्यासं कृतवान्, पारिस्थितिकपर्यावरणसंरक्षणविषये प्रचारं शिक्षाकार्यं च निरन्तरं गभीरं विस्तारितवान्, प्रचारविधयः नवीनाः, प्रचारं सुदृढं कृतवन्तः प्रभावं, तथा च अधिकान् जनान् ध्यानं दातुं मार्गदर्शनं कृतवान् पर्यावरणसंरक्षणं, पर्यावरणसंरक्षणे भागं गृह्णाति, पर्यावरणसंरक्षणे योगदानं ददाति, तथा च संयुक्तरूपेण सुन्दरस्य मध्यमैदानस्य, सुन्दरस्य चीनस्य च निर्माणे बुद्धिः, बलं च योगदानं करोति।

स्रोत: Zhongyuan पर्यावरण संरक्षण कं, लि.

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया