समाचारं

"सुपरनोवा गेम्स् ५" मजेदारक्रीडाभिः "सामाजिकक्षेत्रं" उद्घाटयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायाः समाप्तिः अभवत्, चीनदेशस्य क्रीडकाः क्षेत्रे प्रकाशमानाः, महत् परिणामं च प्राप्तवन्तः, ४० स्वर्णपदकानि, २७ रजतपदकानि, २४ कांस्यपदकानि च प्राप्तवन्तः, यत् चीनदेशात् बहिः कस्यापि ओलम्पिकक्रीडायां सर्वोत्तमम् अस्ति विविधताप्रदर्शनानां क्षेत्रे "सुपरनोवा गेम्स् ५" इति क्रीडाप्रतियोगितानां मनोरञ्जनतत्त्वानां च संयोजनं कुर्वन् क्रीडामनोरञ्जनविविधताप्रदर्शनं स्वस्य अद्वितीयरूपेण अभिनवसामग्रीणां च सह ओलम्पिक-उत्साहं निरन्तरं लिखति
सावधानीपूर्वकं परिकल्पितप्रतिस्पर्धात्मकखण्डैः, तारकक्रीडकानां अद्भुतप्रदर्शनैः च एषः कार्यक्रमः ओलम्पिक-भावनायाः विस्तारं व्यापकदर्शकानां कृते करोति, सहजतया सुखेन च जनानां स्वस्थजीवनशैल्याः अन्वेषणाय, क्रीडा-भावनायाः मान्यतां च प्रेरयति, ओलम्पिक-ज्वालाम् अपि दहति एव भवति | सर्वेषां हृदयम्।
"सुपरनोवा गेम्स् ५" इति प्रक्षेपणं भवति, यत्र तारकाः क्रीडास्पर्धासु भागं गृह्णन्ति ।
मनोरञ्जनस्य स्पर्धायाः च एकीकरणं क्रीडाभावनायाः प्रकाशं प्रकाशयति
"सुपरनोवा गेम्स्" श्रृङ्खला कुशलतया विविधवास्तविकताप्रदर्शनानि क्रीडाकार्यक्रमैः सह संयोजयति, प्रेक्षकाणां कृते अद्वितीयं श्रव्य-दृश्य-अनुभवं आनयति सहभागिनः तारकाः क्रीडाक्षेत्रे क्रीडकरूपेण परिणमन्ति स्म, विभिन्नेषु आयोजनेषु कठिनं युद्धं कृतवन्तः, स्वस्य धैर्यं विजयस्य इच्छां च दर्शयन्ति स्म, "सुपरनोवा" इत्यस्य स्वस्थं प्रगतिशीलं च रूपं प्रस्तुतवन्तः च
"आयरन हैमर" लैङ्ग पिंग "सुपरनोवा गेम्स् ५" इत्यस्य मुख्यप्रशिक्षकरूपेण कार्यं करोति । स्वर्णपदकक्रीडकात् आरभ्य स्वर्णपदकप्रशिक्षिकापर्यन्तं चीनीयवॉलीबॉलस्य कार्ये सा सर्वदा निःस्वार्थयोगदानं कृतवती अस्ति । तस्याः नेतृत्वे मार्गदर्शने च सुपरनोवा-क्रीडकाः स्वविश्वासं सुदृढं कृतवन्तः, वीरतया युद्धं कृतवन्तः, उच्छ्रितलक्ष्याणि च मारितवन्तः ।
कार्यक्रमस्य प्रथमे प्रकरणे लैङ्ग पिंग इत्यनेन "सर्वक्रीडकानां शिक्षणभावनायाः कारणात् अहं आश्चर्यचकितः अभवम्" इति शोकं कृतवती अपि च ओउयांग् दीडी इत्यादीनां क्रीडकानां निराशाजनकप्रदर्शनेन सा अतीव प्रभाविता इति अपि अवदत् लैङ्ग पिंगः अवदत् यत्, "महिलाक्रीडकाः क्षेत्रे अतीव शूराः आसन्। यदा ते पुटं गृहीतवन्तः तदा ते निःसंकोचम्, पतनेन वेदनाभयेन वा बहिः उड्डीयन्ते स्म। एषा एव युद्धभावना।
लैङ्ग पिङ्गः "सुपरनोवा गेम्स् ५" इत्यस्य मुख्यप्रशिक्षकरूपेण कार्यं करोति ।
अस्मिन् वर्षे "सुपरनोवा गेम्स्" इत्यनेन विविधाः क्रीडाकार्यक्रमाः स्थापिताः, यथा "Endurance Ring Race", "Bottle Grab Reaction Test", "Flag Football", इत्यादयः तेषु "Flag Football" इत्यस्य दृश्यस्य सम्भावना अस्ति यत्... २०२८ लॉस एन्जल्स ओलम्पिकक्रीडा पञ्चसु योजितपरियोजनासु । युवानां रुचिं क्रीडायां सहभागितायाः च संवर्धनं कृत्वा राष्ट्रियसुष्ठुतायाः विकासं प्रवर्धयितुं रोचकसामग्रीणां महत् महत्त्वम् अस्ति।
कार्यक्रमस्य एव रियलिटी शो प्रारूपं प्रतियोगितायाः समये ताराणां वास्तविकभावनाः मानसिकप्रक्रियाः च दर्शयति, येन प्रेक्षकाणां प्रतिध्वनिः सुलभः भवति तथा च क्रीडाभावना जनानां हृदयेषु अधिकं गभीरं जडं भवति। इयं सीमापार-एकीकरण-पद्धतिः न केवलं क्रीडा-संस्कृतेः संचार-मार्गान् विस्तृतं करोति, अपितु प्रतिस्पर्धा-क्रीडाः अधिक-जन-अनुकूल-रोचक-रूपेण युवानां जीवने प्रवेशं कर्तुं शक्नोति, येन प्रतिस्पर्धा-क्रीडा-क्रियाकलापयोः स्वीकारः, भागग्रहणं च सुकरं भवति "सुपरनोवा गेम्स्" श्रृङ्खला क्रीडासंस्कृतेः प्रचारार्थं युवानां क्रीडायां रुचिं उत्तेजितुं च सकारात्मकं भूमिकां निर्वहति ।
रूपं सामग्री च साकं गच्छन्ति, सीमापारं क्रीडा-उन्मादस्य नेतृत्वं कुर्वन्ति
प्रसारणात् आरभ्य "सुपरनोवा गेम्स् ५" इत्यनेन स्वस्य अद्वितीयकार्यक्रमस्वरूपेण अभिनवसामग्रीनिर्माणेन च शीघ्रमेव उष्णविमर्शाः उत्पन्नाः, प्रेक्षकाणां कृते आनन्दः, उत्साहः च अपि आनयत् कार्यक्रमस्य प्रथमे प्रकरणे सुपरनोवा-क्रीडकाः चतुर्षु विशेषताशिबिरेषु विभक्ताः आसन् : "जिज्ञासु", "सक्रिय", "शांत" तथा "विजयी" इति प्रत्येकं लक्षणीयशिबिरकक्षं क्रीडकानां कृते स्वं दर्शयितुं परस्परं संवादं कर्तुं च मञ्चः अभवत् , making sports स्पर्धा केवलं शारीरिकसुष्ठुतायाः स्पर्धा नास्ति, अपितु व्यक्तित्वप्रदर्शनस्य, दलपरस्परक्रियायाः च एकीकरणं कृत्वा सामाजिकभोजनम् अपि अस्ति एतादृशैः नवीनपरिमाणैः क्रीडाप्रतियोगितानां आकर्षणं, अन्तरक्रियाशीलता च बहुधा वर्धिता, युवानां जीवनवृत्तेः अपि समीपे एव सन्ति
यथा यथा क्रीडकाः स्वस्य दलं निर्मान्ति तथा तथा तेषां क्रमेण भिन्नक्षेत्रेभ्यः सहचराः भवन्ति ये परस्परं विश्वासं कर्तुं अवलम्बितुं च शक्नुवन्ति । स्पर्धायाः समये ते परस्परं प्रोत्साहयन्ति, समर्थनं च कृतवन्तः, साधारणलक्ष्यस्य कृते परिश्रमं च कृतवन्तः, येन प्रेक्षकाः एकतायाः शक्तिं दृढतया अनुभवन्ति स्म
"सुपरनोवा गेम्स् ५" प्रेक्षकाणां अनुरागं प्रज्वलितवान्, सीमापारं क्रीडायाः सौन्दर्यं दर्शितवान्, प्रेक्षकाणां कृते दृश्यं आध्यात्मिकं च भोजम् आनयत् मम विश्वासः अस्ति यत् यथा यथा एषः कार्यक्रमः लोकप्रियः भवति तथा तथा अधिकान् युवानः क्रीडां प्रेम्णा शारीरिकव्यायामे भागं ग्रहीतुं प्रेरयिष्यति, मम देशस्य क्रीडा-उद्योगस्य लोकप्रियतां सार्वत्रिक-विकासाय च साहाय्यं करिष्यति |.
बीजिंग न्यूजस्य संवाददाता जू मेलिन्
सम्पादक तियान सिनि
Xue Jingning द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया