समाचारं

एक्शन-साहसिकं "फायर लेक्" इत्यनेन घोषितं यत् निःशुल्कपरीक्षणस्य समर्थनार्थं विलम्बः भविष्यति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विकासकः Perfect Random इत्यनेन घोषितं यत् प्रथमव्यक्तिशूटरः "Fire Lake" प्लेस्टेशन ५, प्लेस्टेशन ४, स्विच् संस्करणयोः योजितः भविष्यति, पूर्वं विमोचितैः Xbox Series, Xbox One, PC संस्करणैः सह प्रारब्धः भविष्यति, २०२५ तमस्य वर्षस्य आरम्भे स्थगितः भविष्यति सम्प्रति एषः क्रीडा Steam इत्यत्र अस्ति, परीक्षणक्रीडायाः समर्थनं च करोति ।


शत्रून् चतुरतां प्राप्तुं पूर्वं योजनां कुर्वन्तु, कृष्णजीवैः धूर्तैः राक्षसैः च पूर्णं जगत् भ्रमन्तु । आदिम-उग्रयुद्धेषु क्रीडनीयानि, बनावटयुक्तानि च शस्त्राणि उपयुज्यताम् । भवतः मिशनं पूर्णं कर्तुं सहायकं भवितुं रचनात्मकनिर्माणं निर्मातुं शस्त्राणि, उपकरणानि, साधनानि, जादू च उपयुज्यताम् । वीरः साहसिकः वा चतुरः रणनीतिज्ञः वा भवतु। भवद्भ्यः विविधाः क्रीडाशैल्याः सन्ति ।

प्रत्येकं कोणे कर्मभिः, मनोहरबन्दूकैः, शीतलयुद्धेन, राक्षसैः च परिपूर्णं स्थानम्। अग्निबाणस्य वर्धनार्थं विविधाः जादूः, आसक्तिः च संयोजयन्तु । रहस्यं उद्घाटयितुं, लुण्ठनं निधिं च अन्वेष्टुं अन्वेषणं कुर्वन्तु - केवलं सावधानाः भवन्तु। कार्यं कर्तुं पूर्वं चिन्तयतु, यत् किमपि भवता सह वहति तत् सर्वं नष्टं भवितुम् अर्हति, यत्किमपि भवता न वहति तत् कदापि भवतः तृष्णां न शाम्यति । प्रत्येकं निर्णयः जोखिमैः सह आगच्छति।

मोक्षस्य मध्ये स्थिते जगति वातावरणं, रोमाञ्चं, क्लेशं च अनुभवन्तु। किमाभवत्‌? किमर्थं भवति ? कुहरेण आच्छादितैः उपत्यकैः, अन्धकारमयैः वनैः, मलिनैः कृष्णगिल्ड्-कुटीरैः, दुर्ग-भित्तिं पारं कृत्वा अज्ञातेषु अधिकं अन्वेषणं कुर्वन्तु । गभीरतरं गच्छन्तु, अग्रे गच्छन्तु च। उत्तरं अन्ते कस्यचित् श्रोतुं जानाति इति आगमिष्यति।

अन्वेषणं कुरुत, आविष्कारं कुरुत, सत्यं प्रकाशयतु। भवतः साहसिककार्यक्रमे भवतः अत्यन्तं अप्रत्याशितस्थानेषु विचित्रजीवानां सम्मुखीभवनं भविष्यति - तेषां चेतावनीनां श्रवणं कुरुत। ते भवन्तं अवहेलयन्ति, प्रशंसन्ति, भवन्तं प्रलोभयन्ति, भवन्तं साहसिककार्यक्रमं च अवहेलयन्ति वा । किं भवता तान् मोहितं कर्तव्यं, तर्जनं कर्तव्यं, घूसं दातव्यं वा तेभ्यः मुक्तिः कर्तव्या वा? ते भवतः साहाय्यं करिष्यन्ति वा ? किं भवन्तः तेषां साहाय्यं करिष्यन्ति ?

रक्तेन कलङ्कितः श्वेतकालरः

भवतः जूतासु स्थूलः पङ्कः अस्ति

भवतः स्कन्धेषु असामान्यवेदना अस्ति

किम् एतत् केवलं युक्तिः एव ?

शङ्कितः समागमः

एकं ज्वलन्तं चर्चम्

अपराधी कः ?

दोषं केन सहेत ?

समुद्रः क्रन्दति

कठिनतया स्पिनं कुर्वन्तु

मुखं जिह्वा च शुष्कम्

नेत्राणि दहन्ति

परन्तु भवता अग्रे गन्तव्यम्

न पश्चातापः

तत् लवणजलकुहरं स्थापयतु

स्वस्य PalehorseTM तः मेटयन्तु