2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालः चीनीयबास्केटबॉलमण्डले महती वार्ता आसीत् यत् लिओनिङ्ग् पुरुषबास्केटबॉलदलस्य मुख्यः खिलाडी झाङ्ग जेन्लिन् राष्ट्रियदलात् अवकाशं याचितवान्, चीनीयपुरुषबास्केटबॉलप्रशिक्षणशिबिरात् निवृत्तुं च अनुरोधं कृतवान्।
चीनीयपुरुषबास्केटबॉलदलं सम्प्रति युन्नाननगरस्य हैगेङ्गप्रशिक्षणकेन्द्रे प्रशिक्षणं कुर्वन् अस्ति तस्य मुख्यकारणं यत् ते पूर्वपदे प्रशिक्षणपरिणामेन सन्तुष्टाः न सन्ति। चीनीयपुरुषबास्केटबॉलदलः पेरिस्-ओलम्पिक-क्रीडायाः योग्यतां न प्राप्तवान्, अस्मिन् ग्रीष्मकाले अपि तस्य किमपि स्पर्धा-कार्यं नासीत्, अतः ते शङ्घाई-नगरे प्रशिक्षणस्य श्रृङ्खलां कृतवन्तः, विदेशेषु प्रशिक्षणेषु अपि भागं गृहीतवन्तः, अनेकेषां सह स्पर्धां कर्तुं आस्ट्रेलिया-देशं, अमेरिका-देशं च गतवन्तः दलाः, परन्तु ते सर्वे पराजिताः।
क्रीडायां चीनीयपुरुषबास्केटबॉलदलेन उजागरिता समस्या दुर्बलशारीरिकसुष्ठुता अस्ति ते केवलं एकस्य चतुर्थांशस्य वा प्रथमार्धस्य तीव्रताम् अवलम्बयितुं शक्नुवन्ति, द्वितीयपर्यन्तं च ते पतन्ति। फलतः चीनीयपुरुषबास्केटबॉलदलः कष्टप्रदानुभवात् शिक्षितवान्, अस्थायीरूपेण प्रशिक्षणसमयं वर्धयितुं च निश्चयं कृतवान् तथा च येषां सर्वेषां क्रीडकानां भागं ग्रहीतुं आहूताः आसन्, तेषां अवकाशं याचयितुम् अनुमतिः नासीत्, तेषां बलात् आवश्यकता अभवत्
परन्तु प्रशिक्षणस्य प्रारम्भिकपदे झाओ रुई, जेङ्ग फन्बो च द्वौ अपि चोटकारणात् निवृत्तिम् अवाप्तवन्तौ, यदा तु याङ्गहन्सेन्, कुई योङ्गक्सी च पूर्वमेव आस्ट्रेलिया-देशे, अमेरिका-देशे च एनबीए-विशेषप्रशिक्षणस्य व्यवस्थां कृतवन्तौ, अतः तेभ्यः अपि ग्रहीतुं अनुमतिः प्राप्ता त्यजतु। शेषाः क्रीडकाः युन्नाननगरे संयुक्तप्रशिक्षणे प्रामाणिकतया भागं गृह्णीयुः यदि ते चोटिताः भवन्ति चेदपि ते युन्नाननगरे चिकित्सां प्राप्तुं शक्नुवन्ति।