2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तपोषणबिलानि कानि सन्ति, वित्तपोषणबिलानां किं किं जोखिमानि सन्ति? अद्य सम्पादकेन विस्तृतव्यवस्था सारांशः च कृतः।
वित्तपोषणबिलेषु एतत् तथ्यं निर्दिश्यते यत् बिलधारकः अव्यापारमाध्यमेन वाणिज्यिकविधेयकं प्राप्नोति तथा च वित्तपोषणप्रयोजनं प्राप्तुं धनं प्राप्तुं बैंकात् छूटं प्राप्तुं बिलस्य उपयोगं करोति। वित्तपोषणपत्रस्य गन्तव्यं निर्गता वा धारकः वा भवितुम् अर्हति, परन्तु सामान्यतया सा सम्बद्धा कम्पनी भवति । प्रायः धनं छूटं दत्त्वा मूलदराजं प्रति प्रत्यागच्छति । वित्तपोषणबिलेषु छूटं दत्तस्य निधिः प्रायः निवेशार्थं वा ऋणस्य परिशोधनार्थं वा उपयुज्यते । वित्तपोषणविधेयकस्य कठोरपरिभाषायाः अर्थः भवितुमर्हति यत् बिलेषु व्यापारपृष्ठभूमिः नास्ति, येन बिलेषु स्वयमेव प्रतिदेयस्य अभावः भवति । वित्तपोषणबिलानि बिलनिर्गमनलिङ्के उत्पद्यन्ते, न तु स्थानान्तरणलिङ्के;अथवा अन्येषु शब्देषु, ते स्वीकृतिलिङ्के उत्पद्यन्ते, न तु छूटलिङ्के।
बिलम् व्यापारः अस्ति वा वित्तपोषणं वा इति पूर्णतया निर्गमनसमये व्यवहारस्य उद्देश्यस्य उपरि निर्भरं भवति यदा सः परिपक्वः भवति तदा वस्तुभ्यः प्राप्तेन विधेयकस्य उपयोगः भवति , यत् आनयति परिपक्वतायां स्वयमेव प्रतिदेयस्य अभावात् मोक्षस्य अनिश्चितता। वित्तपोषणबिलस्य विशिष्टरूपाः : वास्तविकव्यापारस्य कारणेन उत्पन्नं बिलम्, यद्यपि पश्चात् कस्मिंश्चित् स्थानान्तरणलिङ्के व्यापारं विना (यथा ऋणानां परिशोधनार्थं प्रयुक्तम्) वित्तपोषणव्यवहारः भवति, तथा च बैंकः धारकस्य कृते छूटं सम्पादयति, तथापि तत् करिष्यति एतत् बैंकान् स्वीकुर्वितुं मुद्रास्थापनस्य विस्तारं वा कर्तुं जोखिमं न जनयिष्यति।