समाचारं

राज्यस्वामित्वयुक्ताः सम्पत्तिः प्रथमवारं निजीबैङ्कान् गृह्णन्ति, भागधारकविविधीकरणं प्रवृत्तिः भविष्यति इति अपेक्षा अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[केचन अन्तःस्थजनाः अपि मन्यन्ते यत् निजीबैङ्कानां कृते अस्मिन् समये स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां प्रवर्तनं भागधारकस्थितौ प्रतिबन्धानां शिथिलीकरणं भवति, सकारात्मकं संकेतं च प्रेषयति। “अन्यप्रकारस्य भागधारकाणां प्रवेशं कर्तुं प्रतिबन्धानां एतत् शिथिलीकरणस्य अर्थः अस्ति यत् भविष्ये निजीबैङ्कानां भागधारकाणां प्रकाराः अधिकविविधतां प्राप्नुयुः, यत् निजीबैङ्कानां विकासाय अनुकूलं भवति।”. ] .

प्रथमवारं राज्यस्वामित्वयुक्ताः सम्पत्तिः निजीबैङ्कस्य बृहत्तमः भागधारकः भूत्वा ध्यानं आकर्षितवती अस्ति ।

12 अगस्त दिनाङ्के वित्तीयनिरीक्षणस्य राज्यप्रशासनेन जियांग्सी युमिनबैङ्ककम्पनी लिमिटेड (अतः परं "जियांग्सी युमिन बैंक" इति उच्यते) तथा नानचाङ्ग वित्तीय होल्डिङ्ग्स् कम्पनी लिमिटेड (अतः परं) इत्येतयोः इक्विटीहितपरिवर्तनस्य अनुमोदनं कृत्वा घोषणा जारीकृता referred to as "Nanchang Financial Holdings") ) इत्यनेन Zhengbang Group Co., Ltd. (अतः "Zhengbang Group" इति उच्यते) द्वारा धारित Jiangxi Yumin Bank इत्यस्य 600 मिलियनं भागं स्थानान्तरितम्।

स्थानान्तरणस्य समाप्तेः अनन्तरं नान्चाङ्ग फाइनेंशियल होल्डिङ्ग्स् इत्यनेन झेङ्गबाङ्ग् समूहस्य स्थाने जियांग्क्सी युमिन् बैंकस्य बृहत्तमः भागधारकः अभवत्, यस्य भागधारकानुपातः ३०% आसीत् पूर्वस्य बृहत्तमः भागधारकः नान्चाङ्गनगरीयजनसर्वकारः अस्ति । अन्येषु शब्देषु, स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः प्रथमवारं निजीबैङ्कानां बृहत्तमाः भागधारकाः अभवन् ।

"इदं विपण्य-उन्मुखं व्यवहारम् अस्ति।" shareholder restrictions relax, and it is increasingly difficult to operate in private banks , यस्मिन् समये इक्विटी स्थानान्तरणं बहुधा अस्वीकृतं भवति, तस्मिन् समये विविधभागधारकप्रपत्राणां प्रवर्तनं तथा च शेयरधारकपरिचयप्रतिबन्धानां शिथिलीकरणं निजीबैङ्कानां स्थिरतायै दीर्घकालीनविकासाय च लाभप्रदं भविष्यति, भविष्ये च प्रवृत्तिः भवितुम् अर्हति।

राज्यस्वामित्वयुक्तानां निजीबैङ्कस्य अधिग्रहणस्य प्रथमः प्रकरणः

२०१९ तमे वर्षे स्थापनायै अनुमोदितः जियांग्सी युमिन बैंकः जियांग्सी प्रान्ते प्रथमः निजीबैङ्कः अस्ति तथा च देशस्य १८तमः निजीबैङ्कः अस्ति अरब युआन। बृहत्तमस्य भागधारकस्य परिवर्तनस्य अनुमोदनात् पूर्वं जियांग्क्सी युमिन् बैंकस्य ३०% स्वामित्वं जियांग्क्सी-नगरस्य बृहत्तमस्य निजी-उद्यमस्य झेङ्गबाङ्ग-समूहस्य आसीत्, उत्तरं च बृहत्तमः भागधारकः आसीत्