2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः आप्टी अरौडिनोवः अवदत् यत्,अद्यैव युक्रेनदेशेभ्यः अन्येभ्यः देशेभ्यः च प्रायः १२,००० सैनिकाः रूसस्य कुर्स्क्-प्रान्ते प्रविष्टाः ।युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्ययं तस्मिन् एव दिने अवदत् यत् युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे "सुचारुतया प्रगतिम्" करोति इति।
१०,००० तः अधिकाः सैनिकाः कुर्स्क्-नगरे प्रविशन्ति
“पोलिश, आङ्ग्लभाषा, फ्रेंचभाषा च श्रोतुं शक्नोति”
अगस्तमासस्य १४ दिनाङ्के रूसस्य रक्षामन्त्रालयेन एकः भिडियो प्रकाशितः यस्मिन् रूसीसेना कुर्स्क-प्रदेशे युक्रेन-देशस्य बख्रिष्टयुद्धवाहनेषु आक्रमणं करोति इति दृश्यते । सीसीटीवी न्यूज क्लायन्ट् रिपोर्ट्स् चित्रैः सह
अलाउडिनोवः रूस-१ चैनल् इत्यस्मै अवदत् यत् अन्यदेशेभ्यः बहवः जनाः सहितं प्रायः १२,००० सैनिकाः कुर्स्क्-प्रदेशे प्रविष्टाः इति अनुमानितम्“अतः भवन्तः सर्वत्र पोलिश, आङ्ग्लभाषा, फ्रेंचभाषा च शृण्वन्ति”, "तेषां अधिकांशः निर्मूलितः अस्ति।"
सः अवदत् यत् युक्रेन-सेनायाः लक्ष्यं रूसस्य कुर्स्क-प्रान्तस्य, तत्समीपस्थस्य बेल्गोरोड्-प्रान्तस्य च केषुचित् भागेषु सामरिकसुविधानां ग्रहणम् अस्ति।उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य नेतारः रूसस्य महत्त्वपूर्णं क्षेत्रं, बहूनां सामरिक-सुविधानां च कब्जां कर्तुं युक्रेन-सेनायाः उपरि गणयन्ति, येन रूस-देशस्य उपरि शर्ताः आरोपिताः सन्ति
युक्रेनदेशस्य सेना आक्रमणार्थं फ्रांसदेशस्य सैन्यसाधनानाम् उपयोगं करोति
सीसीटीवी न्यूज क्लायन्ट् रिपोर्ट्स् चित्रैः सह
फ्रांसीसी साप्ताहिकपत्रिकायाः "Perspective" इत्यस्य 14 तमे दिनाङ्के, 1999 तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारम्।युक्रेनदेशस्य सशस्त्रसेनाः रूसदेशस्य सीमाक्षेत्रेषु आक्रमणं कर्तुं फ्रांसदेशस्य सैन्यसाधनानाम् उपयोगं कुर्वन्ति।प्रतिवेदनानुसारं सामाजिकमाध्यमेषु प्रकाशितेन भिडियोमध्ये दृश्यते यत् युक्रेनदेशस्य सेना कुर्स्क्-प्रान्तात् क्षतिग्रस्तं फ्रांस-निर्मितं वीएबी-बख्रबंदवाहनं मरम्मतार्थं स्थानान्तरितवती। २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेनदेशे संकटः वर्धितः ततः परं युक्रेनदेशे फ्रान्स्देशात् प्रायः ३०० वीएबी-बखरीवाहनानि प्राप्तानि ।
युक्रेनदेशस्य सैनिकाः २३०० सैनिकाः हारितवन्तः इति रूसदेशः कथयति
युक्रेनदेशः रूसदेशे अग्रे अपि अग्रे गच्छति इति वदति
सीसीटीवी न्यूज क्लायन्ट् रिपोर्ट्स् चित्रैः सह
रूसस्य रक्षामन्त्रालयेन पूर्वं १४ दिनाङ्के सूचना जारीकृता यत् अधुना यावत्,युक्रेन-सेना कुर्स्क-दिशि २३०० जनानां क्षतिं कृतवती अस्ति ।तथैव ३७ टङ्काः, ३२ बख्रिष्टाः कार्मिकवाहकाः, १५ क्षेत्रतोपखण्डाः, ४ विमानविरोधीक्षेपणास्त्रप्रणालीनां सेट् इत्यादीनि उपकरणानि च
ज़ेलेन्स्की इत्यनेन १४ दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत्,कुर्स्क-प्रदेशस्य "बहुक्षेत्रेषु" युक्रेन-सैन्यस्य सैन्यकार्यक्रमाः "एकतः द्वौ किलोमीटर्-पर्यन्तं" अग्रे गच्छन्ति स्म ।
रायटर्-संस्थायाः एजेन्स-फ्रांस्-प्रेस्-संस्थायाः च समाचारानुसारं रूसदेशः अवदत् यत् सीमाक्षेत्रात् द्विलक्षं जनाः निष्कासिताः सन्ति । युक्रेनदेशेन उक्तं यत्, कुर्स्क-प्रदेशे युक्रेन-सेनायाः नियन्त्रितक्षेत्रेषु नागरिकानां कृते तेषां निष्कासनस्य सुविधायै "मानवतावादीनां गलियाराः" उद्घाटयिष्यति इति।
पुटिन् - युक्रेनदेशेन पुनः एकवारं "बृहत्-प्रमाणेन उत्तेजना" कृता ।
प्रतिक्रिया प्राप्स्यति
सीसीटीवी न्यूज क्लाइंटचित्राणि प्रतिवेदनं कुर्वन्तु
रूसी उपग्रहसमाचारसंस्थायाः अनुसारं अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सेना सीमां लङ्घ्य कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतवती । युक्रेनदेशस्य विदेशमन्त्रालयेन १९६८ तमे वर्षे १३ दिनाङ्के उक्तम् ।युक्रेनदेशस्य कुर्स्क-प्रान्तस्य कब्जायां "कोऽपि रुचिः नास्ति", युक्रेन-सेनायाः आक्रामककार्यक्रमाः च स्वजनस्य रक्षणार्थं भवन्ति ।युक्रेनदेशस्य विदेशमन्त्रालयस्य अनुसारं रूसदेशः अन्तिमेषु मासेषु कुर्स्क्-प्रान्तात् युक्रेन-देशे तोप-क्षेपणास्त्र-ड्रोन्-आदिभिः शस्त्रैः आक्रमणं कृतवान्
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनदेशस्य आक्रमणस्य प्रतिक्रियां दत्त्वा अवदत् यत्,युक्रेनदेशः पुनः "बृहत्-स्तरीय-उत्तेजनं" कृतवान्, नागरिक-लक्ष्येषु "अनर्थ-प्रहारं" च कृतवान्, रूस-सीमा-क्षेत्रेषु "शत्रुः" समुचितं प्रतिक्रियां प्राप्स्यति
रायटर् इति वृत्तपत्रेण रूसीविधायकानां उद्धृत्य उक्तं यत् युक्रेनदेशस्य पाश्चात्यसमर्थकाः अस्य आक्रमणस्य विषये अवश्यं जानन्ति स्म। "अवश्यं ते तत्र प्रवृत्ताः आसन्।"
स्रोतः : CCTV News Client