समाचारं

Beifang Town, Huairou: शकरकन्दः बम्पर-फसलस्य स्वागतं करोति, मूंगफली-कटनी च व्यस्तः अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं "युयांग् बेइफाङ्ग" वीचैट् आधिकारिक खातेः अनुसारं बेइफाङ्ग-नगरस्य क्षेत्रेषु परितः पश्यन् भवन्तः रमणीयानां मधुर-आलू-क्षेत्राणां पङ्क्तयः द्रष्टुं शक्नुवन्ति, येषु मधुर-आलू-पत्राणि वायुना डुलन्ति, येन हरितवर्णः निर्मितः भवति तथा च... समृद्ध दृश्य।
"अस्मिन् वर्षे वयं २० एकराधिकं मधुर आलू रोपितवन्तः, यत्र पञ्च प्रजातयः सन्ति: रेड याओ शकरकन्दः, रॉकशर्करा हमी, तम्बाकू मधुर आलू २५, क्रिस्टल् पर्पल शकरकन्दः, तरबूजः लालः शकरकन्दः च। रेड याओ तथा बैंगनी इत्येतयोः उपजः मधुर आलू अन्यजातीयानां अपेक्षया न्यूनः भवति, प्रायः प्रतिबिडालः १० युआन् विक्रीयते, अन्येषां मधुरआलूनां मूल्यं ५ तः ७ युआन् पर्यन्तं भवति” इति
मधुरस्य आलूयाः मधुरस्वादः भवति, वाष्पितं वा भृष्टं वा, तस्य शर्करासामग्री, वर्णः, आलूस्वादः च अतीव सम्यक् निर्वाहयितुं शक्यते तरबूजस्य रक्तवर्णस्य ताराः अल्पाः सन्ति, येन पुरुषाणां, महिलानां, बालकानां च कृते भोजनं सुलभं भवति .
अत्र फलानां मूंगफलीनां कूर्चा अपि सन्ति । मूंगफलीयाः उत्तमगुणवत्तायाः कारणात् तथा च हस्ते धारितस्य सुवर्णस्य "सुवर्णताम्बूलस्य" इव दृश्यमानानां मधुराणां स्थूलानां च फलानां कारणात् मूंगफली उपभोक्तृभिः अतीव प्रियं भवति, तस्य विपण्यसंभावना च उत्तमः भवति
मधुर-आलू-फल-मूंगफली-ताराः भूमौ स्फुटन्ति स्म, प्रत्येकं स्थूलम् । रोपणात्, तृणच्छेदनात्, फलानां कटनात् आरभ्य सम्पूर्णा प्रक्रिया गुणवत्ता, सुरक्षा, स्वादिष्टरसः च सुनिश्चित्य, भोजनस्य मूलरसस्य पुनः स्थापनार्थं च हस्तचलितरूपेण क्रियते
सम्पादक झांग शुजिंग
प्रतिवेदन/प्रतिक्रिया