2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के बीजिंगसमये FIBA इत्यनेन आधिकारिकतया नवीनतमं पुरुषबास्केटबॉलविश्वक्रमाङ्कनं अद्यतनं कृतम् चीनीयपुरुषबास्केटबॉलदलः एकस्थानं पतित्वा ३० स्थानं प्राप्तवान्, एशियायाः पुरुषबास्केटबॉलदलः च षष्ठस्थानं प्राप्तवान् विश्वक्रमाङ्कनं २१ क्रमाङ्कं प्रति ।
ओलम्पिकक्रीडायाः समाप्तिः अधुना एव अभवत्, परन्तु अस्मिन् समये अमेरिकादेशः अद्यापि प्रथमस्थाने अस्ति, कांस्यपदकं प्राप्तवान् सर्बियादेशः द्वितीयस्थानं प्राप्तवान्, जर्मनीदेशः अद्यापि तृतीयस्थानं प्राप्तवान्, फ्रान्सदेशः नवमस्थानं प्राप्तवान् कनाडादेशः अपि पञ्चमस्थानं प्राप्तवान्, समूहात् अग्रे गन्तुं असफलः स्पेनदेशः द्वितीयस्थानात् षष्ठस्थानं प्राप्तवान्, आस्ट्रेलियादेशः च द्वौ स्थानौ सप्तमस्थानं प्राप्तवान् पूर्वं ओलम्पिक-क्वालिफाइंग्-परिक्रमेषु दुर्बलं प्रदर्शनं कृतवती लाट्विया-देशः त्रीणि स्थानानि पतित्वा नवमस्थानं प्राप्तवान् ।
एशियाई-दलानां विषये (ऑस्ट्रेलिया-देशं विहाय) सर्वोच्च-पदवीं प्राप्तं दलं जापान-देशः अस्ति, तेषां क्रमाङ्कनं २६ तः २१ स्थानं यावत् वर्धितम् अस्ति । न्यूजीलैण्ड्, इरान्, लेबनानदेशः च चीनीयपुरुषबास्केटबॉलदलात् अग्रे सन्ति चीनीयपुरुषबास्केटबॉलदलः पूर्वकाले २९ तमे स्थाने आसीत्, एशियादेशे ६ स्थानं प्राप्तवान्
ओलम्पिकक्रीडायां पङ्क्तिबद्धरूपेण त्यक्त्वा चीनीयपुरुषबास्केटबॉलदलस्य पुनर्प्राप्तेः कोऽपि लक्षणं न दृश्यते वर्तमानस्थितेः आधारेण चीनीयपुरुषबास्केटबॉलदलस्य कृते अल्पकाले एव स्वस्य सामर्थ्यं वर्धयितुं कठिनम् अस्ति। उल्लेखनीयं यत् चीनीयपुरुषबास्केटबॉलदलस्य पृष्ठतः स्थापितेषु दलेषु क्रोएशिया, फिलिपिन्स्, अङ्गोला, युक्रेन इत्यादयः दलाः सन्ति किं चीनीयपुरुषबास्केटबॉलदलं तान् पराजयितुं विश्वसिति?