2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः नन्दुबे वित्तीयसमाजस्य अस्ति।
साक्षात्कार एवं लेखन|नन्दू·वनकैशे से संवाददाता लुओ मन्यु
अधुना एव इन्वेस्को ग्रेट् वॉल फण्ड् इत्यस्य अन्तर्गतः प्रसिद्धः कोषप्रबन्धकः लियू यान्चुन् "त्रिवर्षेषु ४३.७ अरब युआन् हानिम् अकरोत्, निरन्तरं ३.६ अरब प्रबन्धनशुल्कं संग्रहितवान्, १३ कोटि युआन् व्यक्तिगतं आयं च प्राप्तवान्" इति विषये ध्यानं आकर्षितवान्, उष्णचर्चा च अभवत् अन्तर्जालः । अगस्तमासस्य १५ दिनाङ्के इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य एकः अन्तःस्थः मीडिया-माध्यमेभ्यः प्रतिक्रियां दत्त्वा अवदत् यत्, "अन्तर्जाल-माध्यमेन प्रसारिता वार्ता असत्यं विशुद्धतया च अफवाः एव । आय-दत्तांशः अन्तर्जाल-प्रसिद्धस्य स्व-गणनातः एव आगच्छति इति अवगम्यते
"लियू याञ्चुनस्य त्रिवर्षेषु आयः १३ कोटिः आसीत् इति कथ्यते।"शिरसा गणितम्" ।
नण्डुवान वित्तीयसमाजस्य एकः संवाददाता ज्ञातवान् यत् अद्यैव एकः अन्तर्जालवित्तीयब्लॉगरः लिखितवान् यत् "विगतत्रिषु वर्षेषु लियू याञ्चुनेन प्रबन्धितानां षट् निधिउत्पादानाम् सञ्चितहानिः ४३.७६३ अरब युआन् अभवत्, तस्य प्रबन्धितनिधिषु कुलम् ३.६५३ धनं संग्रहितम्" इति अस्मिन् अवधिमध्ये प्रबन्धनशुल्के अरब युआन् , लेखे इदमपि उल्लेखितम् आसीत् यत्: “इन्वेस्को ग्रेट् वॉल फण्ड् कर्मचारिणः , वरिष्ठाः प्रबन्धकाः, कोषनिवेशस्य अनुसन्धानविभागस्य च प्रमुखाः, तथा च लियू यान्चुन् स्वयमेव स्वस्य कोषस्य भागं महत्त्वपूर्णतया मोचितवान्।”.
लियू यान्चुन् इत्यस्य वेतनविषये पदनिष्कासनस्य च विषये इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य एकः अन्तःस्थः मीडियायाः प्रतिक्रियां दत्त्वा अवदत् यत् "कश्चित् प्रबन्धनशुल्कस्य आधारेण वेतनस्य गणनां कृतवान् । एषा अफवाहः अस्ति ! तदतिरिक्तं लेखे उल्लेखितम् यत् कम्पनीकर्मचारिणां नकारात्मकमतानि आसन् प्रथमत्रिमासे तस्य कोषस्य विषये व्यावसायिकनिधिप्रबन्धकानां कार्यकारीणां च पदं केवलं अर्धवार्षिकप्रतिवेदनेषु वार्षिकप्रतिवेदनेषु च प्रकटितं भवति इति सर्वथा असत्यम्।”.