समाचारं

गोङ्गजी टेक्नोलॉजी इत्यनेन वित्तपोषणस्य प्री-ए दौरस्य घोषणा कृता, निवेशकः सिन्जिन् वेञ्चर् कैपिटल अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज स्टार न्यूज इत्यस्य अनुसारं 11 अगस्त दिनाङ्के तियानचा एपीपी इत्यनेन प्रकाशिता सूचनानुसारं बीजिंग गोंगजी टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन वित्तपोषणस्य प्री-ए दौरस्य घोषणा कृता अस्ति।

बीजिंग गोङ्गजी टेक्नोलॉजी कं, लिमिटेड् इत्यस्य ऐतिहासिकं वित्तपोषणं निम्नलिखितम् अस्ति ।

गोङ्गजी प्रौद्योगिकी २०२३ तमे वर्षे सिङ्घुआ विश्वविद्यालये स्थापिता । कम्पनी एकं लचीलं प्रेषणजालं निर्मातुं प्रतिबद्धा अस्ति यत् कम्प्यूटिंगशक्तिं शक्तिं च एकीकृत्य, न्यूनलाभं, लचीला, सुरक्षितं, स्थिरं, हरितं, न्यूनकार्बनं च कम्प्यूटिंग् सेवां प्रदाति एआइ-युगे अस्माभिः यथार्थं प्रौद्योगिकी-समावेशतां प्राप्तुं एआइ-सेवाः सर्वेषां कृते प्राप्तुं च आवश्यकम् | व्यावसायिक-निर्धारण-एल्गोरिदम्-माध्यमेन सूक्ष्म-दानेदार-10,000-ka-स्तरस्य कम्प्यूटिंग-शक्ति-निर्धारणं प्राप्तम्, यत् अनेकेभ्यः प्रमुखेभ्यः एआईजीसी-कम्पनीभ्यः, दर्जनशः घरेलु-विदेशीय-शिक्षण-अनुसन्धान-संस्थाभ्यः, शतशः वैज्ञानिक-शोध-कर्मचारिभ्यः च लचीलाः न्यून-लाभ-कम्प्यूटिंग-शक्ति-सेवाः प्रदास्यन्ति प्रतिदिनं।

दत्तांशस्रोतः तियानंचा ए.पी.पी

उपर्युक्ता सामग्री सार्वजनिकसूचनायाः आधारेण Securities Star द्वारा संकलितवती अस्ति तथा च एल्गोरिदम् (Network Information No. 310104345710301240019) द्वारा उत्पन्ना अस्ति यदि अस्य साइट् इत्यस्य स्थितिः सह किमपि सम्बन्धः नास्ति। अयं लेखः आँकडानां संकलनम् अस्ति तथा च भवतः कृते किमपि निवेशपरामर्शं न भवति निवेशाः जोखिमपूर्णाः सन्ति, अतः कृपया सावधानीपूर्वकं निर्णयं कुर्वन्तु।