2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज स्टार न्यूज इत्यस्य अनुसारं तियान्यान्चा एपीपी इत्यनेन १२ अगस्तदिनाङ्के प्रकाशितसूचनानुसारं प्रतिष्ठापनविमाननकम्पनी लिमिटेड् इत्यनेन वित्तपोषणस्य बी+ दौरस्य घोषणा कृता, यस्य वित्तपोषणराशिः १० कोटि युआनतः अधिका अस्ति, तथा च भागं गृह्णन्तः निवेशसंस्थाः चीनगुओक्सिन् होल्डिङ्ग्स् इत्यादयः सन्ति .
विमाननकम्पनी लिमिटेड् इत्यस्य स्थापनायाः ऐतिहासिकं वित्तपोषणं निम्नलिखितम् अस्ति ।
२०१५ तमे वर्षे स्थापितं जीजी विमाननं द्वयोः विमानयोः कृते उष्ण-अन्त-स्थिर-घटकानाम् अत्यल्पेषु निजी-घरेलु-आपूर्तिकर्तासु अन्यतमम् अस्ति यत् नोजल-निर्माण-प्रक्रियासु केन्द्रितं भवति तथा च विमान-दहन-कक्षद्वयस्य समग्र-उत्पादन-क्षमता अस्ति कम्पनी उच्चप्रौद्योगिकीयुक्तः उद्यमः अस्ति तथा च राष्ट्रियस्तरीयः विशेषः विशेषः च "लघुविशालकायः" उद्यमः अस्ति अस्य सत्यापनस्य डिजाइनस्य विकासस्य, प्रणालीइञ्जिनीयरिङ्गस्य निर्माणस्य, परीक्षणस्य त्रुटिनिवारणस्य तथा परीक्षणप्रौद्योगिक्याः मूलप्रतिस्पर्धा अस्ति। उत्पादिताः ईंधन-इञ्जेक्शन-प्रणाल्याः, दहन-कक्षाः च अन्ये घटकाः, इकाइः च अधुना घरेलु-विमान-इञ्जिन-गैस-टरबाइन-क्षेत्रेषु प्रमुखग्राहकानाम् एकः प्रमुखः आपूर्तिकर्ता अभवत्
दत्तांशस्रोतः तियानंचा ए.पी.पी
उपर्युक्ता सामग्री सार्वजनिकसूचनायाः आधारेण Securities Star द्वारा संकलितवती अस्ति तथा च एल्गोरिदम् (Network Information No. 310104345710301240019) द्वारा उत्पन्ना अस्ति यदि अस्य साइट् इत्यस्य स्थितिः सह किमपि सम्बन्धः नास्ति। अयं लेखः आँकडानां संकलनम् अस्ति तथा च भवतः कृते किमपि निवेशपरामर्शं न भवति निवेशाः जोखिमपूर्णाः सन्ति, अतः कृपया सावधानीपूर्वकं निर्णयं कुर्वन्तु।