2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा सर्वशक्तिमान् कोषप्रबन्धकः "अन्तःस्थः" इति अधुना एव वित्तीयवृत्तस्य विस्फोटः जातः । झाओ ज़ुएजुन् नामकः अयं बृहत् मालिकः कोऽपि साधारणः व्यक्तिः नास्ति। देशस्य चतुर्थस्य बृहत्तमस्य निधिकम्पन्योः नेता इति नाम्ना तस्य हस्ते कोटि-कोटि-रूप्यकाणि सन्ति । एतादृशः शक्तिशालिनः व्यक्तिः वस्तुतः एतादृशं जघन्यं कार्यं करिष्यति इति कः चिन्तितवान् स्यात् ।
वक्तुं वास्तवमेव शीतलं भवति। चर्चा अस्ति यत् झाओ ज़ुएजुन् वस्तुतः विदेशीयसैनिकैः सह साझेदारी कृत्वा चीनीयशेयरबजारस्य ह्रस्वीकरणाय स्वहस्ते धनस्य उपयोगं कृतवान् । एतादृशः व्यवहारः केवलं सामान्यजनानाम् कष्टेन अर्जितधनस्य उपयोगेन विदेशिभ्यः रक्ताधानं दातुं भवति! किं अधिकं हास्यकरं यत् अमेरिकनजनाः प्रथमं एतत् आविष्कृतवन्तः । एतेन जनाः चिन्तयन्ति यत्, अस्माकं नियामकानाम् अस्य विषये चिन्तनस्य समयः अस्ति वा?
वर्षेषु ए-शेयर-विपण्यस्य उत्थान-अवस्थां पश्यन् बहवः निवेशकाः स्वस्य वञ्चनं कृतवन्तः इति अनुभवन्ति । सर्वे धनक्रयणार्थं धनसञ्चयार्थं बहु परिश्रमं कृतवन्तः, परन्तु अन्ते एतैः तथाकथितैः "व्यावसायिकैः" सर्वं धनं नष्टम् । एतत् महत्, न केवलं ते धनस्य प्रबन्धनं न जानन्ति, अपितु ते भवन्तं जानी-बुझकर वञ्चयितुं प्रयतन्ते अपि स्यात्! एषा भावना सूटं टाई च धारयन् दृश्यते, परन्तु वस्तुतः दुष्टाभिप्रायैः परिपूर्णं घोटालाकाराय धनं समर्पयितुं इव अस्ति ।