समाचारं

गाजादेशे इजरायलस्य वायुप्रहारेन त्रिदिवसीयाः द्विजाः मृताः, इजरायलसेना च प्रतिक्रियाम् अददात् : अनभिज्ञः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/किया कियान्, पर्यवेक्षकजालम्] मध्यगाजाक्षेत्रस्य एकस्मिन् नगरे डेइर्बालानगरे अबू कुम्सानस्य तस्य पत्नी जुमानायाश्च कृते स्थानीयसमये १० अगस्तदिनाङ्के एकः पुत्रः पुत्री च जातः दिनत्रयानन्तरं (१३ तमे) कुमसनः द्विजयोः जन्मप्रमाणपत्राणि संग्रहीतुं नगरपालिकासंस्थायाः समीपं गतः । परन्तु एकदा अहं गच्छामि तदा सदा विदां इति अर्थः।

अलजजीरा, सीएनएन इत्यादीनां माध्यमानां लाइव्-वीडियो-पत्राणां अनुसारं १४ दिनाङ्के गृहात् निर्गत्य कतिपयेषु घण्टेषु एव कुम्साङ्ग-महोदयस्य कृते एकः फ़ोनः प्राप्तः, तदा सः ज्ञातवान् यत् इजरायल्-देशस्य वायु-आक्रमणेन तेषां उपरि आघातः अभवत् यस्मिन् अपार्टमेण्ट्-भवने सः निवसति स्म तस्य पत्नी (२८ वर्षीयः), औषधविक्रेता, ३ दिवसीयौ बालकौ, तस्य श्वश्रूः च सर्वे दुर्भाग्येन मृताः ।

अस्याः घटनायाः कारणात् अन्तर्राष्ट्रीयः कोलाहलः उत्पन्नः । १४ तमे स्थानीयसमये इजरायलसैन्येन एकस्मिन् वक्तव्ये प्रतिक्रिया दत्ता यत् "इजरायल-रक्षासेनाः अद्यापि घटनायाः विवरणं न जानन्ति" इति, आक्रमणेन "केवलं सैन्यलक्ष्यं लक्ष्यं कृत्वा नागरिकानां न्यूनतया हानिः कर्तुं विविधाः उपायाः कृताः" इति च " " ।

इजरायलस्य वायुप्रहारेन अबू कुम्सानस्य ३ दिवसीयाः द्विजाः मृताः Social media

"मम पत्नी, द्वौ बालकौ, श्वश्रूः च मृतौ, मम प्रतिवेशिनः च मां अवदत् यत् अस्माकं अपार्टमेण्ट् टङ्कस्य गोलेन आहतः इति" इति ३१ वर्षीयः कुम्साङ्गः स्वस्य प्रतिवेशिनः आह्वानं दुःखेन स्मरणं कृतवान्

सः अवदत् यत् सः स्वपत्न्या जुमाना च गतग्रीष्मकाले विवाहं कृत्वा उत्तरगाजाक्षेत्रे गाजानगरे स्वगृहं त्यक्त्वा अन्ततः मध्यनगरे डेइर्बालानगरे निवसितुं चितवन्तौ। केवलं त्रयः दिवसाः पूर्वं जुमाना इत्यनेन सामाजिकमाध्यमेषु फेसबुक् इत्यत्र द्विजशिशुनां जन्मनः उत्सवस्य कृते एकं पोस्ट् स्थापितं यत् तेषां जन्म "चमत्कारः" इति उक्तम् ।

कुम्सान-परिवारस्य अवशेषाः मध्यगाजा-नगरस्य अल-अक्सा-शहीद-अस्पताले सन्ति । सीएनएन-सञ्चारकेन गृहीतेन भिडियो-मध्ये ज्ञातं यत् कुमसनस्य नेत्राणि शून्यानि आसन्, सः स्वपरिवारस्य सदस्यानां शवस्य पार्श्वे कटुतया रोदिति स्म, अन्ततः भूमौ पतित्वा किञ्चित्कालं यावत् मूर्च्छितः अभवत् कुमसाङ्गस्य परितः शोककर्तारः समागताः, तस्य युवकस्य सान्त्वनां दातुं प्रयतन्ते स्म, यस्य पत्नी, पुत्रः, श्वश्रूः च अधुना एव त्यक्तवान् आसीत् ।

"कृपया अहं तां पश्यामि" इति कुमसाङ्गः वैद्यं प्रति उद्घोषयति स्म "सा अधुना एव प्रसवम् अकरोत्। अहं तां पश्यामि।"

कुमसनः एतावत् भावुकः आसीत् यत् सः किञ्चित्कालं यावत् मूर्च्छितः अभवत्।

कुम्साननगरे सहस्राणि जनाः सन्ति येषां प्रियजनानाम् शोकं कर्तुं समयः नास्ति।गाजा युद्धम्जीवितानां मध्ये एकः । इजरायलस्य १० मासस्य आक्रमणेन गाजा-देशस्य अनेकानि नगराणि भूमौ ध्वस्तानि अभवन्, येन बहवः परिवाराः जीवन्ति, मृताः च अभवन्, येन मानवीयसंकटः अधिकः अभवत्

गाजा-स्वास्थ्यविभागस्य आँकडानि दर्शयन्ति यत् इजरायल्-देशस्य गाजा-देशे आक्रमणेषु प्रायः ४०,००० जनाः मृताः, येषु १६,४०० तः अधिकाः बालकाः अपि सन्ति । युद्धेन न्यूनातिन्यूनं १९ लक्षं जनाः विस्थापिताः, गाजादेशस्य २२ लक्षाधिकाः जनाः सर्वेऽपि दुर्भिक्षस्य रोगस्य च जोखिमे सन्ति इति संयुक्तराष्ट्रसङ्घस्य आँकडानि वदन्ति

परन्तु इजरायल्-देशेन स्थापितानां सहायताप्रतिबन्धानां कारणात् युद्धग्रस्त-गाजा-देशस्य जनानां कृते सहायतां दातुं असमर्थाः इति अन्तर्राष्ट्रीय-सहायता-समूहाः वदन्ति । तस्मिन् एव काले गाजा-देशस्य स्थानीयस्वास्थ्य-अधिकारिणः सीएनएन-सञ्चारमाध्यमेन अवदन् यत् इजरायल-आक्रमणेन चिकित्साव्यवस्था नष्टा अभवत्, ८८५ तः अधिकाः चिकित्साकर्मचारिणः च मृताः इति कारणतः ते आहतानाम् प्रभावी समये च उद्धारं कर्तुं असमर्थाः सन्ति

तदतिरिक्तं यूनिसेफ्-संस्थायाः चेतावनी आसीत् यत् गाजा-देशे युद्धं "सहस्राणि बालकानां कृते भयं जनयति" इति, गाजा-देशे अनुमानतः १७,००० असहचराः वा पृथक्कृताः वा बालकाः सन्ति

यूनिसेफ्-सङ्घस्य संवाददाता सलीम ओवैस् अद्यैव अवदत् यत् - "गाजा-देशे दुःखं, विनाशं, सामूहिक-विस्थापनं च दृष्ट्वा अहं स्तब्धः अस्मि । दूरदर्शन-चित्रस्य माध्यमेन विश्वं गाजा-देशस्य जनाः १० मासाधिकं यावत् किं किं सहन्ते इति दर्शनं प्राप्तुं समर्थः अभवत् । A hell of a life.

अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् अल्जीरियादेशस्य आग्रहेण गाजादेशस्य स्थितिविषये आपत्समागमं कृतवती ।

संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन उक्तं यत् सैन्यकार्यक्रमैः नागरिकाः नागरिकसुविधाः च लक्ष्यं कर्तुं न शक्यन्ते। नागरिकानां बृहत् समागमयुक्तेषु विद्यालयेषु पुनः पुनः आक्रमणं कृतम् अस्ति, अयं व्यवहारः च आक्रोशजनकः अस्ति । चीनदेशः पुनः वदति यत् स्थितिः क्षीणतां वर्धयितुं च कुञ्जी गाजादेशे यथाशीघ्रं व्यापकं स्थायित्वं च युद्धविरामं प्राप्तुं इच्छति प्रारम्भिककालं यावत्, मानवीय-आपदां न्यूनीकर्तुं, "द्व-राज्य-समाधानं" कार्यान्वितुं, मध्यपूर्वे दीर्घकालीन-शान्तिं स्थिरतां च प्राप्तुं च

फू काङ्ग् इत्यनेन दर्शितं यत् बृहत्तमः शस्त्रसप्लायरः इति नाम्ना अमेरिकादेशस्य इजरायल्-देशे पर्याप्तः प्रभावः अस्ति । वयम् आशास्महे यत् अमेरिकादेशः इजरायल्-देशं गाजा-देशे स्वस्य सैन्य-कार्यक्रमं यथाशीघ्रं स्थगयितुं नागरिकानां वधं च स्थगयितुं प्रेरयितुं निष्कपटं उत्तरदायित्वं च करिष्यति |.

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।