समाचारं

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे JD.com इत्यस्य राजस्वं २९१.४ बिलियन युआन् अस्ति, तस्य समायोजितं शुद्धलाभं च १४.५ बिलियन युआन् अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

15 अगस्त 2019 दिनाङ्के समाचारः।जिंगडोङ्गसमूहः [Nasdaq code: JD, Hong Kong Stock Exchange code: 9618 (Hong Kong dollar counter) and 89618 (RMB counter)] इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्तरिमपरिणामाः च प्रकाशिताः । द्वितीयत्रिमासे जेडी डॉट कॉम समूहस्य राजस्वं २९१.४ अरब युआन् (प्रायः ४०.१ अरब अमेरिकी डॉलर) यावत् अभवत् गतवर्षस्य तस्मिन् एव काले राजस्वं २८७.९ अरब युआन् आसीत्, तथा च मार्केट् २९०.५०८ अरब युआन् इति अपेक्षां कृतवान् वर्षस्य प्रथमार्धे राजस्वं ५५१.४ अरब युआन् (प्रायः ७५.९ अमेरिकी-डॉलर्) यावत् अभवत्, निरन्तरं वर्धमानम् ।

वित्तीयप्रतिवेदने दर्शितं यत् द्वितीयत्रिमासे समायोजितः शुद्धलाभः १४.५ अरब युआन् आसीत्, यत् वर्षे वर्षे ६९.०% वृद्धिः अभवत्, शुद्धलाभमार्जिनं च प्रथमवारं ५.०% यावत् अभवत्, यत् उभयम् अपि शुद्धापेक्षां महत्त्वपूर्णतया अतिक्रान्तम् साधारणभागधारकाणां कृते लाभः १२.६ अरब युआन् आसीत्, यत् वर्षे वर्षे ९२.१% वृद्धिः अभवत् ।

द्वितीयत्रिमासे रसदादिसेवाराजस्वं ३४.१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ७.९% वृद्धिः अभवत् । द्वितीयत्रिमासे जेडी लॉजिस्टिक्सस्य गैर-जीएएपी परिचालनलाभः क्रमशः पञ्च त्रैमासिकपर्यन्तं लाभप्रदः अस्ति।

द्वितीयत्रिमासे जेडी डॉट कॉम् इत्यनेन विगतवर्षे २०,००० तः अधिकाः नूतनाः कार्याणि योजिताः । अगस्तमासस्य आरम्भे जेडी डॉट कॉम् इत्यनेन २०२५ तमस्य वर्षस्य परिसरनियुक्तिः आरब्धा, महाविद्यालयस्य छात्राणां कृते १६,००० तः अधिकानि पदस्थानानि प्रदास्यति । विगतत्रिषु वर्षेषु जेडी डॉट कॉम् इत्यनेन विद्यालयस्य छात्राणां कृते ५०,००० तः अधिकानि कार्याणि प्रदत्तानि सन्ति ।

"द्वितीयत्रिमासे वयं अस्माकं व्यवसायस्य स्थायि-उच्चगुणवत्ता-विकासाय प्रतिबद्धाः अस्मः" इति जेडी-डॉट्-कॉम्-संस्थायाः मुख्यकार्यकारी सुश्री जू-रान् अवदत् "चीनस्य ई-वाणिज्य-उद्योगे JD.com इत्यस्य सहायतायै वयं स्वस्य आपूर्ति-शृङ्खला-क्षमताम् उपयोक्तृ-अनुभवं च निरन्तरं सुदृढां कुर्मः। स्केल-प्रभावस्य निरन्तर-सुधारस्य, क्रयण-दक्षतायाः च माध्यमेन वयं गुणवत्तां सुनिश्चित्य प्रतिदिनं उपयोक्तृभ्यः न्यूनमूल्यानि आनेतुं शक्नुमः . लाभाः, उपयोक्तृअनुभवे, मूल्यप्रतिस्पर्धायां, मञ्चपारिस्थितिकीशास्त्रे च केन्द्रीकृत्य स्थायिव्यापारवृद्धेः आधारं स्थापयन्तु” (Yicheng)।

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।