2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य अहं द्वयात्मकं विला डिजाइनं परिचययिष्यामि, एकं जीवनस्थानं यत् चतुराईपूर्वकं फैशनं, सरलतां, उष्णतां, आरामं च संयोजयति, जटिलतां परित्यजति परन्तु व्यावहारिकतायाः परिपूर्णः भवति। सम्पूर्णं गृहं लघुवर्णेषु आधारितम् अस्ति, यत् ताजां परिष्कृतं च अस्ति, एतत् न केवलं कालस्य प्रकाशगतिम् प्रतिबिम्बयति, अपितु नगरजीवनस्य फैशनप्रवृत्तिं च शान्ततया नेति।
आवासीय कक्षं:
वासगृहं प्रविश्य ताजगी, कान्तिः च भवतः मुखस्य उपरि वायुः इव भवति, बेजवर्णीयः धूसरवर्णीयः सोफा गृहं प्रत्यागच्छन्तं प्रत्येकं आत्मानं आकर्षयति भित्तिषु श्वेतवर्णः, धूसरवर्णः च उपयुज्यते यत् पृष्ठभूमिभित्तिषु नूतनं अलङ्कारिकं चित्रं केवलं परिष्करणस्पर्शः एव, यत् आत्मा आरामं कर्तुं, सहजतां च अनुभवति अखरोटकाष्ठस्य टीवी-मन्त्रिमण्डलं, कॉफी-मेजः च सरलाः परन्तु असाधारणाः सन्ति, परन्तु तेषां सरलतायां, ते गुणवत्तापूर्णजीवनस्य स्थायित्वं वदन्ति।
दूरतः दृष्ट्वा वासगृहं अधिकं मुक्तं, उज्ज्वलं, सुखदं च दृश्यते, यथा सावधानीपूर्वकं व्यवस्थितं चित्रं, सौम्यत्वस्य समयं प्रतीक्षते।
भोजनालयः
अत्र सरलाः आधुनिकाः च रेखाः सांस्कृतिकसौन्दर्यस्य स्पर्शं हल्केन रूपरेखां ददति । ग्रे संगमरमरतलस्य शुद्धशुक्लभोजनमेजकुर्सीनां च मध्ये सङ्घर्षः उच्चस्तरीयस्य स्पष्टतायाः च सिम्फोनी इव अस्ति, सामञ्जस्यपूर्वकं सह-अस्तित्वं, भोजनकाले जनाः असाधारणशैलीं, लालित्यं च अनुभवितुं शक्नुवन्ति
पाकशाला
एल-आकारस्य पाकशालायां प्रत्येकं इञ्च् अन्तरिक्षं कार्यक्षमतायाः सौन्दर्यस्य च सम्पन्नं भवति । कस्टम अलमारियाः, दृढाः सुन्दराः च। अण्डकोषः, वाष्पवाहकः, पात्रप्रक्षालकः च सर्वे स्वकार्यं कुर्वन्ति, सुक्रमेण च सन्ति ।
मुख्यशय्यागृहम् : मुख्यशय्यागृहे पदानि स्थापयन् हल्के वर्णस्य कोमलतायाः एकः खण्डः प्रत्येकं श्रान्तं स्वप्नं आलिंगयति। विशालशय्यायाः उपरि पृष्ठभूमिभित्तिषु परिदृश्यचित्रं लघुधातुभित्तदीपाः च परस्परं पूरयन्ति, येन परलोकस्य कलात्मकसंकल्पना निर्मीयते यत् जनाः आरामं सुखिनः च अनुभवन्ति
द्वितीयः शय्यागृहः : अस्य द्वितीयस्य शय्यागृहस्य डिजाइनं सरलं तथापि स्टाइलिशं भवति, यत्र फडफडाः बैंगनीपर्दाः सन्ति तथा च शय्यायाः पार्श्वे उष्णं स्नेहपूर्णं च रक्तं अलङ्कारिकं चित्रं भवति तथा च एतत् खाड़ी-खिडकीयाः विरल-दृश्यस्य पूरकं भवति तथा च मिलित्वा आरामस्य सौन्दर्यस्य च स्वप्नं बुनति।
अतिथिकक्षः - अन्यः अतिथिकक्षः नीलवर्णीयेन वॉलपेपरेन अलङ्कृतः अस्ति यत् उष्णवातावरणं निर्माति, यथा समुद्रस्य विस्तारः गभीरता च अस्मिन् लघुजगति चतुराईपूर्वकं एकीकृता अस्ति, येन जनाः शान्तिं मत्तं च अनुभवन्ति।
स्वास्थ्यब्यूरो : सुरक्षा प्रथमा प्राथमिकता अस्ति, अतः स्नानगृहं नॉन-स्लिप् काष्ठतलैः सुसज्जितम् अस्ति, तथा च लॉग-रङ्गस्य पृष्ठभूमिभित्तिः प्रकृतिं, बनावटं च किञ्चित् योजयति। शुष्क-आर्द्र-पृथक्करणस्य डिजाइनं काचविभाजनैः चतुराईपूर्वकं साक्षात्कृतं भवति, यत् स्थानस्य रक्षणं करोति तथा च सुविधाजनकं व्यावहारिकं च समग्रं स्थानं सरलतायां असाधारणं लालित्यं प्रकाशयति, यत् आश्चर्यजनकम् अस्ति।