समाचारं

गृहे अधिकानि मन्त्रिमण्डलानि निर्मातुं श्रेयस्करम् अथवा न्यूनानि मन्त्रिमण्डलानि निर्मातुं श्रेयस्करम्? ज्ञातानां सत्यं शृणुत!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहे अनिवार्यं भण्डारणकलारूपेण मन्त्रिमण्डलानां महत्त्वं स्वयमेव स्पष्टम् अस्ति । अद्य वयं चर्चां कुर्मः यत् परिवारस्य वास्तविकस्थित्यानुसारं मन्त्रिमण्डलस्य विन्यासस्य योजना कथं चतुराईपूर्वकं करणीयम्, येन गृहं व्यावहारिकं सुन्दरं च भवति।



1. वृद्धानां दृढता, युवानां विकल्पाः च

अलङ्कारस्य विषये प्रायः कुटुम्बे वृद्धानां युवानां च मतं भिन्नं भवति । वृद्धाः व्यावहारिकमन्त्रिमण्डलानि प्राधान्येन पश्यन्ति, ते कालस्य लेशान् जीवनस्य तुच्छतां च मौनेन वहन्तः परिवारस्य रक्षकाः इव भवन्ति।



युवानः तु मुक्तस्थानस्य भावः, फैशनयुक्तस्य डिजाइनस्य च अनुसरणं कर्तुं अधिकं प्रवृत्ताः भवन्ति, अतः ते स्वगृहस्य पारदर्शितां लचीलतां च निर्वाहयितुम् न्यूनानि मन्त्रिमण्डलानि उपयोक्तुं प्रवृत्ताः भवेयुः वस्तुतः तयोः मध्ये सम्यक् अथवा अयोग्यः विकल्पः नास्ति इति कुञ्जी संतुलनबिन्दुः कथं अन्वेष्टव्यः इति ।

2. निवासीसदस्यानां बुद्धिमान् मेलनं मन्त्रिमण्डलानां संख्या च

गृहे अल्पाः सदस्याः निवसन्ति इति कारणेन सरलशैली प्रचलति ।



भवन्तः अपि अधिकं रिक्तस्थानं अलङ्कारं च कृत्वा स्थानं त्यक्त्वा स्वगृहं फैशनेन आरामेन च परिपूर्णं कर्तुं शक्नुवन्ति। भविष्ये शिशुः अस्ति चेदपि विद्यमानाः मन्त्रिमण्डलानि, समाप्तमन्त्रिमण्डलानां समये परिवर्तनं च तत् सहजतया सम्भालितुं शक्नुवन्ति ।



एकस्य छतस्य अधः त्रीणि पीढयः निवसन्ति चेत् भण्डारणं राजा भवति यदा परिवारस्य सदस्यानां संख्या एकस्याः छतस्य अधः निवसतां त्रीणि पीढयः यावत् वर्धते तदा भण्डारणस्य मागः तीव्ररूपेण वर्धते । अस्मिन् समये अधिकानि मन्त्रिमण्डलानि योजयितुं सर्वोत्तमः विकल्पः भवति । विशेषतः वस्त्रकक्षस्य डिजाइनः न केवलं बृहत्क्षमतायुक्तानां भण्डारणस्य आवश्यकतां पूरयितुं शक्नोति, अपितु वृद्धानां जीवनाभ्यासानां सम्मानं, परिचर्या च प्रतिबिम्बयति



लघु अपार्टमेण्टस्य प्रत्येकं इञ्चं स्थानं निधिः भवति, अतः भवद्भिः सावधानीपूर्वकं बजटं करणीयम् । अधिकानि अलमारियाणि निर्माय भित्तिषु, कोणेषु इत्यादिषु प्रत्येकं इञ्चं स्थानस्य उपयोगं कुर्वन्तु, येन न केवलं भण्डारणसमस्यानां समाधानं कर्तुं शक्यते, अपितु अनुकूलितडिजाइनद्वारा भवतः गृहस्य स्वरूपं वर्धयितुं शक्यते।



विशालः समतलतलः, सरलः किन्तु सरलः न यद्यपि बृहत् अपार्टमेण्टेषु प्रचुरं स्थानं भवति तथापि उचितं मन्त्रिमण्डलविन्यासः अपि तथैव महत्त्वपूर्णः अस्ति । दैनन्दिन आवश्यकतानां पूर्तये मन्त्रिमण्डलानां मूलभूतविन्यासः पर्याप्तः अस्ति यत् मन्त्रिमण्डलानि डिजाइनद्वारा समग्रशैल्या सह कथं सामञ्जस्यपूर्णानि कर्तव्यानि इति विषये ध्यानं दत्तं भवति, यत् व्यावहारिकं सुन्दरं च भवति।

3. जीवनाभ्यासाः मन्त्रिमण्डलानां संख्यां निर्धारयन्ति

सुव्यवस्थिततानियन्त्रणम् ? अधिकानि मन्त्रिमण्डलानि निर्मातुं वार्तालापयोग्यं न भवति यदि भवान् क्रमेण वस्तूनि संग्रहीतुं अभ्यस्तः अस्ति तर्हि अधिकानि मन्त्रिमण्डलानि निर्मातुं निःसंदेहं भवतः सर्वोत्तमः विकल्पः अस्ति। प्रत्येकं वस्तुनः स्थानं भवतु, भवतः गृहं स्वाभाविकतया व्यवस्थितं भविष्यति।



नैमित्तिक? न्यूनं अधिकं भवति तथा च ये मित्राणि आकस्मिकजीवनं यापयन्ति तेषां कृते न्यूनानि कोठरीनि भवितुं अधिकं उपयुक्तं भवेत्। किन्तु गृहे प्रत्येकं रिक्तस्थानं आत्मव्यञ्जनस्य स्थानं भवति, जीवनस्य प्रति "विरक्तः" मनोवृत्तिः अपि भण्डारणं सुलभं करोति ।



4. आवश्यकं अलङ्कारम् : 6 स्थानेषु अलमारियाः अनिवार्याः सन्ति

प्रवेशमन्त्रिमण्डलम् : १.यदा प्रथमवारं गृहं प्रविशति तदा स्वच्छता इतः आरभ्यते ।

कपाटिका:पाकशालायाः आत्मा भण्डारणं सौन्दर्यं च भवति।

पार्श्वफलकम् : १.भवतः भोजनकक्षस्य बहुकार्यात्मकः सहचरः, अलङ्कारिकः व्यावहारिकः च।



टीवी-मन्त्रिमण्डलम् : १.लघु अपार्टमेण्ट् कृते महत् भण्डारणसाधनं, एकं मन्त्रिमण्डलं बहुप्रयोजनार्थं उपयोक्तुं शक्यते ।

बालकनी-मन्त्रिमण्डलम् : १.अव्यवस्थां गोपयन्तु बालकनी-उपयोगं च सुधारयन्तु।

मृदुवस्तु:वस्त्रसञ्चयस्य मुख्यं बलं अनिवार्यम् अस्ति ।



भवान् अधिकानि मन्त्रिमण्डलानि समायोजयति वा न्यूनानि मन्त्रिमण्डलानि वा, कुञ्जी अस्ति यत् एतत् भवतः जीवनशैल्याः परिवारस्य च आवश्यकतानां अनुरूपं भवति वा इति। स्मर्यतां यत् सर्वाधिकं उपयुक्तं सर्वोत्तमम् अस्ति।

(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)