2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा माइक्रोसॉफ्ट् इत्यनेन एक्टिविजन ब्लिजार्ड् इत्यस्य अधिग्रहणं कृतम् तदा "डायब्लो ४" तथा "कॉल आफ् ड्यूटी मॉडर्न वारफेर् ३" इत्येतयोः क्रमेण एक्सबॉक्स गेम पास सदस्यतासेवायां सम्मिलितौ । अद्य ब्लिजार्ड् इत्यनेन घोषितं यत् "Overwatch 2" आधिकारिकतया १८ सितम्बर् तः आरभ्य सेवायां सम्मिलितः भविष्यति।
XGP ग्राहकानाम् स्वस्य Battle.net खातं स्वस्य Xbox खातेन सह सम्बद्धं कर्तुं आवश्यकं भवति एकवारं सम्पन्नं जातं चेत् ते 30 Mythic Prisms तथा Overwatch 2 इत्यस्मिन् Reinhardt, D.Va, Hanzo, Genji इत्यादीनां पात्राणां स्वरूपं प्राप्तुं शक्नुवन्ति। Blizzard इत्यनेन उक्तं यत् XGP भविष्ये “Overwatch 2” खिलाडिभ्यः अधिकं लाभं आनयिष्यति, यत्र नूतनाः त्वचाः, अनुभवबिन्दवः च वर्धिताः सन्ति ।
तस्मिन् एव काले Blizzard इत्यनेन अपि घोषितं यत् "Overwatch 2" इत्यस्य द्वादशः सीजनः अस्मिन् मासे २० दिनाङ्के प्रारम्भः भविष्यति, यदा नूतनः नायकः Juno, तथैव नूतनाः नक्शाः, त्वचाः, मोड् च एकस्मिन् समये प्रकटिताः भविष्यन्ति वर्ल्ड आफ् वारक्राफ्ट् इत्यनेन सह अपि एतत् क्रीडा सम्बद्धं भविष्यति ।