2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के बीजिंगसमये LEV इत्यनेन Fearless Contract Global Championship इत्यस्य नकआउट्-परिक्रमे G2-इत्येतत् २-० इति स्कोरेन पराजितम्, LEV इत्यनेन शीर्षषट्सु स्थानेषु प्रविष्टम् ।
चित्रम् १ : सेन्हान् शीतकालीनबन्दरगाहः
रक्षकः लेवः जेट्विण्ड्, किले, वाइपर, शिकार उल्लू, पोसिडन्
आक्रमणकारी G2: Qile, Gekko, Poseidon, वाइपर, शिकारी उल्लू
प्रथमे अर्धे G2 इत्यस्य आक्रामकतालः LEV इत्यस्य रक्षां भङ्गं कृतवान् G2 इत्यस्य पिस्तौलपरिक्रमणं जित्वा पुनः त्रीणि क्रीडाः जित्वा LEV इत्यस्य प्रथमं समयसमाप्तिम् अकरोत् । LEV टाइमआउट् तः प्रत्यागतवान् ECO क्रीडायां पुनरागमनं पूर्णं कर्तुं असफलः अभवत् 8th round इत्यस्मिन् LEV इत्यनेन A बिन्दुः धारितः C0M इत्यनेन त्रीणि किल्स् कृत्वा LEV इत्यनेन द्वितीयं बिन्दुः प्राप्तः। लेवः पङ्क्तिबद्धरूपेण त्रीणि क्रीडाः जित्वा LEV इत्यनेन बिन्दु A रक्षित्वा G2 इत्यत्र बिन्दु B इत्यत्र गत्वा संकुलं सुरक्षितं कृत्वा संकुलस्य रक्षणं कृतम्, LEV इत्यस्य रक्षणार्थं पुनरागच्छन्तौ पुरुषौ निकृष्टौ। एवं लेवस्य विजयस्य क्रमः समाप्तः । १२ तमे दौरस्य मध्ये जी२ इत्यनेन रक्षात्मकपदे द्वौ बृहत् चालनौ प्रयुक्तौ अन्ते जी२ ८-४ एलईवी इत्यस्य कृते अत्यन्तं कठिनम् आसीत् अर्ध।
द्वितीयपर्यन्तं लेवः पिस्तौलपरिक्रमणं जित्वा त्रिक्रीडाविजयस्य क्रमं आरब्धवान् । जी२ १६ तमे दौरस्य ए-बिन्दुस्य रक्षणार्थं पुनः आगत्य कुशल-अग्निशक्तेः तरङ्गं मुक्तवान् । जी२ केवलं एतत् बिन्दुं प्राप्तवान् । १८ तमे दौरस्य एलईवी इत्यनेन ए-बिन्दु-आक्रमणं कृत्वा ९ इति स्कोरः बद्धः । लेवः चतुर्णां क्रीडाविजयस्य क्रमं कृतवान्, जी२ च समयसमाप्तेः पुनरागमनानन्तरं २१ तमे दौरस्य द्वितीयं बिन्दुं प्राप्तवान् । यद्यपि पश्चात् LEV इत्यनेन मेलबिन्दुः प्राप्तः तथापि G2 इत्यनेन क्रमशः द्वौ दौरौ यावत् A इति बिन्दुः धारितः, येन क्रीडां अतिरिक्तसमये कर्षितम् ।
अतिरिक्तसमये द्वयोः पक्षयोः प्रवेशः अभवत् यत् तेन बिन्दु बी अस्पास् रक्षणं कृत्वा रक्षात्मकं अंकं जितुम् एलईवी इत्यनेन बिन्दु बी इत्यत्र प्रवेशः कृतः तथा च जी २ इत्यस्य पुनरागमनस्य रक्षणं पराजितम्। १४ यथा चित्रे १ दर्शितम् ।
चित्रम् २ : गभीराः गुहाः
रक्षकः लेवः जेट्विण्ड्, शून्यः, छाया, शिकारः उलूकः, पोसिडन्
आक्रमणकारी G2: Qile, Yelu, Xingye, शिकार उल्लू, सर्प
प्रथमे अर्धे LEV इत्यनेन क्रमशः चतुर्भिः विजयैः आरब्धम् । जी२ इत्यनेन पुनः द्वौ अंकौ प्राप्तौ लेव् इत्यनेन प्रथमार्धं नियन्त्रणं निरन्तरं कृतम्, जी२ इत्यनेन द्वितीयसमयसमाप्तेः उपयोगः समायोजनार्थं कृतः । ११ तमे वृत्ते जी२ इत्यनेन बी-बिन्दु-आक्रमणं कृतम् ।अन्त-क्रीडायां एकः हिट्, एकः हिमवत् च तृतीय-बिन्दुं प्राप्तुं दलस्य साहाय्यं कृतवान् । १२ तमे दौरे जी२ इत्यनेन ए-बिन्दु-आक्रमणं कृत्वा वैलिन् रक्षात्मक-चरणस्य समये अस्पास्-इत्येतत् पराजय्य प्रथमार्धस्य स्कोरं ४-८ इति सफलतया निश्चयं कृतवान् ।
द्वितीयपर्यन्तं लेवः पिस्तौलपरिक्रमे विजयं प्राप्तवान् । १५ तमे दौरे जी२ इत्यस्य बोनस्-बिन्दुरूपेण लेव्-इत्यनेन ए-बिन्दु-आक्रमणं कृत्वा जी-२-इत्यस्य पराजयः कृतः । १६ तमे दौरे JonahP पुनः A बिन्दुपर्यन्तं परिभ्रमन् G2 मध्ये सर्वान् पराजितवान् अराजकक्रीडायाः पुनरागमनं सम्पन्नवान् । १७ तमे राउण्ड् मध्ये लेव् इत्यनेन मेल-बिन्दुं प्राप्तुं बी-बिन्दु-आक्रमणं कृतम् । १८ तमे दौरस्य मैच-पॉइण्ट्-क्रीडायां लेव्-इत्यनेन ए-बिन्दु-स्थाने एकस्मिन् क्रीडने जी-२-इत्येतत् पराजितम् ।लेव्-इत्यनेन द्वितीयं चित्रं १३-५ इति स्कोरेन विजयः प्राप्तः ।