समाचारं

OpenAI मुख्यः : Universal AI तत्क्षणं न मुक्तं भविष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ अगस्तदिनाङ्के ज्ञापितं यत् कोरियादेशस्य मीडिया "चोसुन् इल्बो" इत्यनेन ओपनएआइ मुख्यरणनीतिपदाधिकारिणा जेसन क्वोन इत्यनेन सह साक्षात्कारस्य सामग्रीं ७ अगस्त मंगलवासरे स्थानीयसमये प्रकाशितम्। जेसन क्वोनः ओपनएआइ इत्यस्य भविष्यस्य रणनीतिविकासस्य निरीक्षणं करोति, एआइ इत्यस्य परितः नैतिक-कानूनी-विषयान् सम्पादयति, प्रौद्योगिकीविकासे अपि सम्बद्धः अस्ति ।


चित्र स्रोतः Pexels

IT House सारांशसंवादस्य मुख्यसामग्री निम्नलिखितरूपेण अस्ति।

जेसन क्वॉन् इत्यस्य मतं यत् प्रमुखप्रौद्योगिकीनां सामान्यकृत्रिमबुद्धिः (AGI) इति रूपेण विकसितुं अद्यापि कतिपयवर्षेभ्यः समयः भवितुं शक्नोति । "अस्माकं आन्तरिकं धारणा अस्ति यत् एतत् अपेक्षितापेक्षया शीघ्रमेव आगन्तुं शक्नोति, अतः वयं तदनुसारं सुरक्षापरिपाटनानि सज्जीकरोमः।"पूर्वं आगच्छन्तु

परन्तु सः इदमपि अवदत्- "न वयं रात्रौ एव करिष्यामः।"सहसा सर्वव्यापी एआइ मुक्तं करोति. ", यतो हिप्रमुखसामाजिकप्रभावान् परिहरन्तु. यद्यपि एजीआई-प्रौद्योगिक्याः विकासः अत्यन्तं उन्नतः अस्ति तथापि सम्भाव्य-नकारात्मक-परिणामानां निवारणाय तस्य प्रगतिः सावधानीपूर्वकं प्रबन्धिता अस्ति । "वयं कल्पयामः यत् एषा प्रौद्योगिकी शीघ्रमेव कार्यान्विता भविष्यति, समुचितप्रबन्धनपद्धतीः च अन्विष्यामः। तथापिकेवलं प्रौद्योगिकी अस्ति इति कारणेन तत् तत्क्षणमेव उत्पादं भविष्यति इति न भवति. एतत् यथा विद्युत्दीपयन्त्राणां आविष्कारानन्तरं कथं भवतिपरदिने न दर्शितम्. मूलप्रौद्योगिकीनां विकासस्य समाजे तेषां अनुप्रयोगस्य च मध्ये दीर्घकालविलम्बः भवितुम् अर्हति । " " .

यदा "एजीआई-द्वारा उत्पन्नानां सम्भाव्यधमकीनां निवारणस्य क्षमता मनुष्याणां क्षमता अस्ति वा" इति विषयः आगच्छति तदा जेसन क्वॉन् इत्यस्य मतं यत् एजीआई कदा आगमिष्यति इति कोऽपि सम्यक् न जानाति, परन्तु...व्यवसायाः सज्जाः भवितुम् आवश्यकाः सन्ति. “मम कार्यं एजीआई इत्यस्य सम्भाव्यमनोवैज्ञानिक-आर्थिक-प्रभावानाम् अन्वेषणं प्रदातुं, आवश्यक-कायदानानां विषये सल्लाहं दातुं, विश्वस्य सर्वकारैः सह कथं संलग्नं कर्तव्यम् इति विषये व्यवसायान् मार्गदर्शनं कर्तुं च अस्ति | नियमितं कर्तव्यम्, एषा प्रतिबद्धता अपरिवर्तिता एव तिष्ठति। " " .