समाचारं

एप्पल् आधिकारिकतया एनएफसी चिप् उद्घाटयति, येन iPhone इत्यस्य उपयोगः अधिकाधिकं सुलभः भवति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् आईफोन् अधिकाधिकं उपयोगी भविष्यति। iOS 18.1 इत्यस्य विमोचनेन एप्पल् इत्यनेन आधिकारिकतया एनएफसी चिप् उद्घाटितम् अस्ति यत् एप्पल् पे तथा एप्पल् वॉलेट् इत्येतयोः माध्यमेन विना एनएफसी सम्पर्करहितं डाटा आदानप्रदानं कर्तुं एप्पल् इत्यनेन शीघ्रमेव आईफोन् इत्यस्मिन् सुरक्षिततत्त्वस्य उपयोगं कर्तुं शक्यते।

नवीन NFC तथा SE (Secure Element) APIs इत्यस्य उपयोगेन, विकासकाः एप्लिकेशनस्य अन्तः सम्पर्करहितदत्तांशविनिमयं प्रदातुं समर्थाः भविष्यन्ति, येन भण्डारस्य अन्तः भुगतानं, स्मार्टकारकुंजी, निगमस्य बैजः, व्यापारिकबिन्दुः, अपि च इवेण्ट् टिकटप्रमाणीकरणे अनुप्रयोगाः सक्षमाः भविष्यन्ति

अवश्यं एप्पल्-उत्पादत्वेन उपयोक्तृसुरक्षा गोपनीयता च सर्वदा सर्वोच्चप्राथमिकतारूपेण गण्यते । एनएफसी तथा एसई एपिआइ सुरक्षिततत्त्वानां उपयोगं कुर्वन्ति, तथा च सर्वाणि आँकडासूचनाः उद्योगमानकचिपद्वारा स्थानीययन्त्रे संगृह्यन्ते ।

गारण्टीरूपेण ये विकासकाः एतत् नूतनं समाधानं iPhone apps मध्ये समावेशयितुम् इच्छन्ति तेषां Apple इत्यनेन सह व्यावसायिकसमझौते हस्ताक्षरं कर्तुं, NFC तथा SE प्राधिकरणार्थं आवेदनं कर्तुं, सम्बद्धशुल्कं दातुं च आवश्यकम्। विशिष्ट-उद्योगस्य नियामक-आवश्यकतानां च अनुपालनं सुनिश्चित्य एप्पल्-संस्थायाः दीर्घकालीनसुरक्षा-गोपनीयता-मानकानां अनुपालनाय प्रतिबद्धतां सुनिश्चित्य केवलं अधिकृत-विकासकाः एव प्रासंगिक-एपिआइ-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति

एप्पल् सर्वदा उपयोक्तृगोपनीयतां प्रथमस्थाने स्थापयितुं आग्रहं करोति, यत् अपि बहवः जनाः iPhones क्रीणन्ति इति कारणेषु अन्यतमम् अस्ति ।


लेखः तृतीयपक्षेण प्रदत्तः अस्ति, तस्य Digital Tails इत्यस्य स्थितिना सह किमपि सम्बन्धः नास्ति ।