2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन १५ अगस्त दिनाङ्के ज्ञापितं यत् ब्लोगरस्य डिजिटल चैट् स्टेशनस्य अनुसारं कलरओएस १५ अगस्तमासस्य अन्ते बीटा संस्करणस्य आन्तरिकपरीक्षणं आरभ्यत इति योजना अस्ति ।
परन्तु अस्य परीक्षणस्य स्थानानां संख्या अतीव अल्पा अस्ति, सार्वजनिकबीटा-बृहत्-स्तरीय-पुशः च अस्य वर्षस्य अन्त्यपर्यन्तं प्रतीक्षां कर्तुं प्रवृत्ताः भवितुम् अर्हन्ति इति अपेक्षा अस्ति
पूर्वं ब्लोगर्-जनाः प्रकटितवन्तः यत् ColorOS 15 गहन-अन्तर्सम्बद्धतायां उपयोक्तृ-अनुभव-अनुकूलनेषु च केन्द्रीभूता भविष्यति, येन सम्पूर्ण-सञ्चालन-प्रक्रिया सुचारुतरं स्वाभाविकं च कर्तुं प्रणाल्यां बहवः विस्तृताः लघु-एनिमेशनाः योजिताः सन्ति
ColorOS 15 इत्यनेन विविधमाडलस्य कृते लाइव् फोटो फंक्शन्स् अपि प्रदास्यति, येन उपयोक्तारः अधिकानि सजीवानि फोटोजः गृहीतुं साझां कर्तुं च शक्नुवन्ति
तदतिरिक्तं ColorOS 15 AirDrop इत्यपि आनयति, यत् OPPO तथा iOS उपकरणयोः मध्ये फोटो तथा सञ्चिका स्थानान्तरणं समर्थयति, येन Android तथा iOS इत्येतयोः मध्ये संयोजनचैनलः उद्घाट्यते
तदतिरिक्तं ColorOS 15 इत्यस्य एकः मुख्यविषयः अस्ति Smart Island function, यत् द्रवमेघस्य डिजाइनं मोबाईलफोनस्य कॅमेराक्षेत्रेण सह संयोजयित्वा अद्वितीयं दृश्यप्रभावं निर्माति तथा च अन्तरक्रियाशीलतायाः निश्चिता प्रमाणं भवति
पृथक्कृतनियन्त्रणकेन्द्रस्य डिजाइनः अपि ColorOS 15 इत्यस्य प्रमुखः नवीनता अस्ति ।एतत् सूचनाकेन्द्रस्य नियन्त्रणकेन्द्रस्य च विन्यासं पृथक् करोति, येन उपयोक्तारः सूचनाः द्रुतसेटिंग्स् च अधिकतया प्रबन्धयितुं शक्नुवन्ति
इदं ज्ञातं यत् आगामिनि OPPO Find X8 श्रृङ्खला, OnePlus 13, Realme GT7 Pro च ColorOS 15 इत्यनेन सह पूर्वं स्थापिताः भविष्यन्ति, तथा च Realme GT7 pro इत्यस्य पृथक् AI पोर्टल् तथा Hyper AI प्रदर्शनइञ्जिन् च अस्ति यत् सिस्टम्-स्तरस्य प्रवाहशीलतां सुधारयितुम्, वर्धयितुं च शक्नोति क्रीडाप्रदर्शनम् ।