समाचारं

"iPhone 5s वस्तुतः CCD इत्यस्य प्रतिस्थापनम् अस्ति" इति उष्णचर्चाम् उत्पद्यते

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ अगस्तदिनाङ्के ज्ञापितं यत् सीसीडी इति चार्ज युग्मितयन्त्रस्य संक्षिप्तनाम अस्ति, अस्य समग्रविद्युत्-उपभोगः, व्ययः च सीएमओएस-अपेक्षया अधिकः अस्ति, अतः मुख्यधारा-उपभोक्तृ-कॅमेरा-विपणेन क्रमेण एतत् समाप्तं भवति

अन्तिमेषु वर्षेषु छायाचित्रणस्य "रेट्रो फील्" इत्यस्य अनुसरणं प्रवृत्तिः अभवत्, येन केषाञ्चन सेकेण्ड्-हैण्ड्-कैमराणां मूल्यानि उच्छ्रितानि सन्ति, विशेषतः सीसीडी-कैमराणां मूल्यानि, ये "उष्णवस्तु" अभवन्

यत्र सीसीडी-कॅमेरा “कठिनं द्रष्टुं” भवति, तस्य परिस्थित्यर्थम्,केचन ब्लोगर्-जनाः आविष्कृतवन्तः यत् पुरातनाः मोबाईल्-फोनाः अपि तथैव रेट्रो-प्रभावं उत्पादयितुं शक्नुवन्ति ।. अद्य मध्याह्ने "iPhone5s is really a replacement for CCD" इति विषयः Weibo इत्यत्र उष्णसन्धानसूचौ आसीत् ।


विषयस्य अन्तर्गतं प्रथमं लोकप्रियं वेइबो-पोस्ट् दर्शितवान् यत् ब्लोगरः @digaiDizzz इत्यनेन एकं भिडियो स्थापितं यत् "iPhone5s वस्तुतः CCD प्रतिस्थापनम् अस्ति" तथा च "भवन्तः केवलं ८० युआन् कृते वातावरणं प्राप्तुं शक्नुवन्ति" इति भिडियोमध्ये उक्तं यत् iPhone 5s कॅमेरा अन्तः "म्लै” फ़िल्टर, फ्लैश इत्यनेन सह मिलित्वा, रेट्रो इफेक्ट् निर्मातुम् अर्हति ।



IT Home Product Encyclopedia इत्यस्मात् सूचनाः दर्शयति यत् Apple iPhone 5s मोबाईल फ़ोनः २०१३ तमे वर्षे विमोचितः ।8MP पृष्ठीयकॅमेरेण सुसज्जितम्, वैकल्पिकं 16GB/32GB/64GB भण्डारणक्षमता संस्करणम् ।



IT Home इत्यनेन Xianyu इत्यनेन पृष्टं कृत्वा ज्ञातं यत् iPhone 5s इत्यस्य वर्तमानं सेकेण्ड हैण्ड् मूल्यं सामान्यतया मध्ये अस्तिदशतः शतशः युआन् यावत्, परन्तु यतः एतत् ११ वर्षाणि यावत् विक्रयणार्थं अस्ति, अतः उपयोक्तृ-अनुभवस्य दृष्ट्या अत्यधिकाः अपेक्षाः न भवितुं सर्वोत्तमम् ।