समाचारं

ली मु - एकं वर्षं व्यापारं आरभ्य, त्रीणि वर्षाणि जीवितुं

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



हार्ट आफ् द मशीन इत्यस्य अनुमतिं प्राप्य प्रकाशितम्

लेखकः ली मु

  • उद्यमशीलतायाः प्रथमवर्षे एलएलएम-संस्थायाः प्रगतिः, संघर्षाः, प्रतिबिम्बाः च मम मित्रेभ्यः प्रतिवेदनं ददामि |

यदा अहं पञ्चमवर्षं यावत् अमेजन-संस्थायां आसम् तदा अहं व्यापारस्य आरम्भस्य विषये चिन्तितवान्, परन्तु महामारीयाः कारणेन विलम्बः अभवत् । सार्धसप्तमवर्षपर्यन्तं मया अतीव कण्डूः इति अनुभूतम् अतः अहं त्यागपत्रं दत्तवान् । इदानीं यदा अहं चिन्तयामि तदा यदि मम जीवने किमपि प्रयत्नः कर्तव्यः अस्ति तर्हि अहं पूर्वमेव तत् करिष्यामि। यतः एकदा भवन्तः यथार्थतया आरब्धाः तदा भवन्तः ज्ञास्यन्ति यत् एतावन्तः नूतनाः विषयाः शिक्षितव्याः सन्ति, भवन्तः सर्वदा चिन्तयन्ति यत् भवन्तः पूर्वं किमर्थं न आरब्धाः इति ।

नामः बोसोनएआइ इत्यस्य उत्पत्तिः

व्यवसायस्य आरम्भात् पूर्वं मया ग्लुओन् इत्यस्य नामधेयेन परियोजनानां श्रृङ्खला कृता । क्वाण्टम् भौतिकशास्त्रे ग्लूओन् एकः बोसोन् अस्ति यः क्वार्क-इत्येतत् एकत्र बध्नाति, यत् अस्याः परियोजनायाः आरम्भः अमेजन-माइक्रोसॉफ्ट-योः संयुक्तप्रकल्परूपेण अभवत् इति प्रतीकं भवति । तस्मिन् समये परियोजनाप्रबन्धकः तस्य शिरः थपथपाति स्म तदा नाम बहिः आगतं, परन्तु प्रोग्रामर्-जनानाम् कृते नामकरणं अतीव कठिनम् आसीत् । अन्ते नूतनकम्पनी केवलं बोसोन् इत्यस्य नामकरणं कृतवती । आशासे सर्वे "Boson and fermions form the world" इति मेमे प्राप्ते ज्ञात्वा स्मितं करिष्यन्ति। परन्तु बहवः जनाः तत् बोस्टन् इति चिन्तयिष्यन्ति इति मया न अपेक्षितम् ।

"अहं बोस्टन्-नगरे अस्मि। कदाचित् मिलित्वा भवामः?"

वित्तपोषणम् : प्रमुखनिवेशकः हस्ताक्षरस्य पूर्वदिने पलायितवान्

२०२२ तमस्य वर्षस्य अन्ते मया बृहत्भाषाप्रतिमानानाम् (LLM) उत्पादकतासाधनरूपेण उपयोगस्य द्वौ विचारौ आगतौ । संयोगेन अहं झाङ्ग यिमिंग् इत्यनेन सह मिलित्वा तस्मात् सल्लाहं पृष्टवान्। चर्चायाः अनन्तरं सः पृष्टवान् यत् एलएलएम स्वयं किमर्थं न कुर्वन्ति ? अहं अवचेतनतया क्षुब्धः अभवम् : अमेजन-संस्थायां अस्माकं दलं कतिपयवर्षेभ्यः एतत् कुर्वन् आसीत्, दशसहस्राणि पत्तकानि, ब्लाब्ला-सदृशानि च बहु कष्टानि च। यिमिन्घेहे अवदत् - एतानि अल्पकालीनकठिनतानि सन्ति, अस्माभिः दीर्घकालीनदृष्टिकोणं ग्रहीतुं आवश्यकम्।

मम लाभः अस्ति यत् अहं सल्लाहं श्रुत्वा वास्तवमेव एलएलएम भवितुं निश्चितवान्। संस्थापकदलः दत्तांशस्य, पूर्वप्रशिक्षणस्य, प्रशिक्षणोत्तरस्य, वास्तुकलानां च उत्तरदायीजनानाम् एकत्रीकरणं कृत्वा धनसङ्ग्रहार्थं गतः । भाग्यवशात् मया शीघ्रमेव बीजनिवेशः प्राप्तः। परन्तु कार्डस्य क्रयणार्थं धनं पर्याप्तं नास्ति, अतः मया द्वितीयं चक्रं प्राप्तव्यम्। अस्य गोलस्य नेता अतीव विशालः संगठनः आसीत्, यस्य दस्तावेजीकरणाय, शर्तानाम् वार्तायां च कतिपयान् मासान् यावत् समयः अभवत् । परन्तु हस्ताक्षरस्य पूर्वदिने नेता निवेशं न करिष्यामि इति अवदत्, येन प्रत्यक्षतया अनेके निवेशकाः निवृत्ताः अभवन् । शेषनिवेशकानां कृते अहं बहु कृतज्ञः अस्मि यत् ते एतत् चक्रं सम्पन्नं कृत्वा एलएलएम-करणस्य टिकटं प्राप्तवन्तः।

यदि अहम् अद्य तस्य विषये चिन्तयामि, तस्मिन् समये अद्यापि पूंजीविपण्यस्य उत्साहः अस्ति, तर्हि अहं वास्तवतः अन्यमित्राणां इव धनसङ्ग्रहं निरन्तरं कर्तुं शक्नोमि, मम हस्ते अधुना एकं अर्बं नगदं धनं वर्तते |. तदा अहं चिन्तितः आसम् यत् यदि अहं बहु धनं संग्रहयामि तर्हि निर्गमनं कठिनं भविष्यति, अथवा अहं आकाशे क्षिप्तः भविष्यामि इति । इदानीं यदा अहं चिन्तयामि तदा व्यापारस्य आरम्भः विषमतानां विरुद्धं स्वजीवनं परिवर्तयितुं भवति।

यन्त्राणि : प्रथमाः जनाः कङ्कणं खादन्ति

यदा भवतः धनं भवति तदा GPU क्रीणीत। अहं विविधान् आपूर्तिकर्तान् पृष्टवान् सर्वसम्मत्या उत्तरं च आसीत् यत् एच्१०० एकवर्षेण अनन्तरं वितरितं भविष्यति। मम विचारः आसीत्, साक्षात् लाओ हुआङ्ग इत्यस्मै ईमेल लिखितवान्। लाओ हुआङ्गः तत्क्षणमेव उत्तरं दत्त्वा अवलोकयिष्यामि इति अवदत्। एकघण्टानन्तरं सुपरमाइक्रो इत्यस्य मुख्याधिकारी आहूतवान्। अहं किञ्चित् अधिकं दत्त्वा पङ्क्तौ कूर्दितवान्, २० दिवसाभ्यन्तरे यन्त्रं प्राप्तवान् च। अहं पूर्वं कङ्कणं खादित्वा गौरवान्वितः अभवम्।

कङ्कणं खादित्वा अहं मम जीवने शङ्कितवान्, सर्वविधविश्वसनीयकीटानां च सम्मुखीभवितवान् । उदाहरणार्थं, GPU विद्युत् आपूर्तिः अपर्याप्तः आसीत्, अतः अस्थिरता उत्पन्ना, पश्चात्, Supermicro अभियंताः bios कोडं परिवर्त्य तस्य पैच् कृतवन्तः उदाहरणार्थं, ऑप्टिकल फाइबरस्य कटनकोणः गलतः आसीत्, यस्य परिणामः अस्थिरसञ्चारः अभवत् इष्टतमं नासीत्, अतः वयं नूतनां योजनां कृतवन्तः, अनन्तरं Nvidia अहम् अपि स्वयमेव एतां योजनां स्वीकृतवान् । अहम् अद्यापि न अवगच्छामि यत् वयं सहस्रात् न्यूनानि पत्तकानि क्रीतवन्तः अतः वयं लघुक्रेतारः इति गणयितुं शक्नुमः । परन्तु अस्माभिः सम्मुखीकृताः एताः समस्याः बृहत् क्रेतारः न सम्मुखीकृतवन्तः वा?

तस्मिन् एव काले वयं समानसङ्ख्यायां H100s अपि भाडेन गृहीतवन्तः, तथा च GPU इत्यस्य प्रतिदिनं समस्याः आसन्, अपि च वयं चिन्तयामः यत् अस्मिन् मेघे वयमेव स्मः वा इति। पश्चात् मया लामा ३ इत्यस्य तकनीकीप्रतिवेदनं दृष्टं यत् तेषां एच्१०० प्रति परिवर्तनस्य अनन्तरं प्रशिक्षणकाले मॉडल् शतशः वाराः बाधितः अभवत् अहं रेखानां मध्ये वेदनायाः सहानुभूतिम् अनुभवितुं शक्नोमि।

यदि भवान् स्वनिर्माणस्य पट्टेदानस्य च तुलनां करोति तर्हि वर्षत्रयस्य भाडायाः व्ययः स्वनिर्माणस्य व्ययः प्रायः समानः एव भवति । कार्डं भाडेन स्वीकृत्य लाभः मनसि शान्तिः भवति । आत्मनिर्माणस्य द्वौ लाभौ स्तः। प्रथमं, यदि Nvidia इत्यस्य प्रौद्योगिकी अद्यापि वर्षत्रयेण दूरं अग्रे अस्ति तर्हि मूल्यानि नियन्त्रयितुं शक्नोति येन GPUs अद्यापि स्वमूल्यं निर्वाहयितुं शक्नुवन्ति । अन्यत् स्वयमेव निर्मितस्य दत्तांशसञ्चयस्य न्यूनव्ययः । भण्डारणं GPU इत्यस्य समीपे एव भवितुम् आवश्यकं भवेत् तत् बृहत् मेघं वा लघु GPU मेघं वा, भण्डारणस्य मूल्यं अधिकं भवति । परन्तु एकः आदर्शप्रशिक्षणः चेकपॉइण्ट्-सञ्चयनाय अनेक-टीबी-स्थानस्य उपयोगं कर्तुं शक्नोति, प्रशिक्षणदत्तांशसञ्चयः च 10PB तः आरभ्यते । यदि भवान् AWS S3 इत्यस्य उपयोगं करोति तर्हि 10PB इत्यस्य मूल्यं वर्षे द्विसहस्रं भवति । यदि एतत् धनं स्वनिर्माणार्थं उपयुज्यते तर्हि 100PB यावत् प्राप्तुं शक्नोति।

व्यापारः - ग्राहकानाम् धन्यवादेन प्रथमवर्षे अपि वयं भग्नाः अभवम

वयं बहु भाग्यवन्तः आसन् यत् अस्माकं आयः व्ययः च प्रथमवर्षे अपि आसीत् । अस्माकं व्ययः मुख्यतया जनशक्तिः कम्प्यूटिंग्-शक्तिः च अस्ति । अस्माकं आयस्य स्रोतः बृहत्ग्राहिणां कृते अनुकूलितमाडलं निर्माति। अधिकांशः कम्पनयः ये अतीव प्राक् एलएलएम-प्रवेशं कृतवन्तः तेषां मुख्याधिकारिणः अतीव निर्णयकर्तारः आसन् इति कारणतः ते उच्चगणनाशक्तिः श्रमव्ययः च न भयभीताः आसन्, तथा च निर्णायकरूपेण स्वस्य आन्तरिकदलानि नूतनानां प्रौद्योगिकीनां प्रयोगे सहकार्यं कर्तुं धक्कायन्ति स्म अहं ग्राहकस्य अतीव कृतज्ञः अस्मि यत् सः अस्मान् श्वसितुम् समयं दत्तवान्, अन्यथा अहं गतमासेषु विविधनिवेशकानां समीपं त्वरितवान् स्यात्।

तदनन्तरं अधिकानि कम्पनयः LLM इत्यस्य उपयोगं कर्तुं प्रयतन्ते, भवेत् तत् स्वस्य उत्पादानाम् उन्नयनार्थं वा व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं वा। कारणं यत् एकतः प्रौद्योगिक्याः व्ययः न्यूनः भवति, अपरतः उद्योगस्य नेतारः (अस्माकं ग्राहकाः इत्यादयः) क्रमशः एलएलएम-आधारित-उत्पादानाम् विमोचनं करिष्यन्ति, उद्योगं रोल-अप करिष्यन्ति |.

वयं toC इत्यत्र LLM इत्यस्य कार्यान्वयनस्य विषये अपि ध्यानं दद्मः। पूर्वतरङ्गस्य शीर्षस्थाः खिलाडयः, यथा c.ai तथा perplexity, अद्यापि व्यावसायिकप्रतिमानं अन्विषन्ति, परन्तु उत्तमराजस्वयुक्ताः एकदर्जनं वा लघु LLM देशीयानुप्रयोगाः अपि सन्ति वयं भूमिका-निर्वाह-स्टार्ट-अप-कम्पनीयाः कृते एकं आदर्शं प्रदत्तवन्तः ते गहन-क्रीडकानां विषये केन्द्रीभवन्ति, आय-व्यययोः सन्तुलनं च कुर्वन्ति, यत् अपि महत् अस्ति । आदर्शक्षमता अद्यापि विकसिता अस्ति, अधिकानि मोडालिटीज (स्वरः, संगीतं, चित्राणि, भिडियो) एकीकृतानि सन्ति इति मम विश्वासः अस्ति यत् भविष्ये अधिकानि कल्पनाशीलाः अनुप्रयोगाः भविष्यन्ति।

समग्रतया उद्योगः पूंजी च अद्यापि अधीरः अस्ति। अस्मिन् वर्षे एकवर्षात् अधिकं यावत् स्थापिताः परन्तु कोटि-कोटि-रूप्यकाणि संग्रहितानि कतिपयानि कम्पनयः निर्गमनं कृतवन्तः । प्रौद्योगिक्याः उत्पादपर्यन्तं दीर्घप्रक्रिया अस्ति, २ वा ३ वा वर्षाणि यावत् समयः सामान्यः । उपयोक्तृआवश्यकतानां उद्भवस्य गणनेन अधिकं समयः भवितुं शक्नोति । वयं वर्तमानं प्रति ध्यानं दद्मः, नीहारे मार्गस्य अन्वेषणं कुर्मः, भविष्यस्य विषये आशावान् च तिष्ठामः।

प्रौद्योगिकी : एलएलएम संज्ञानस्य चत्वारि चरणानि

एलएलएम इत्यस्य अवगमनं चतुर्णां चरणानां माध्यमेन गतम् अस्ति। प्रथमः चरणः बर्ट् तः GPT3 यावत् अस्ति इव अनुभूयते यत् नूतनं आर्किटेक्चरं, बृहत् आँकडा च कर्तुं शक्यते। यदा वयं अमेजन-संस्थायां आसन् तदा वयम् अपि तत्क्षणमेव बृहत्-स्तरीय-प्रशिक्षणं, उत्पाद-कार्यन्वयनं च कर्तुं प्रविष्टवन्तः ।

द्वितीयः चरणः तदा आसीत् यदा अहं प्रथमवारं मम व्यवसायं आरब्धवान् तदा GPT4 मुक्तः अभवत्, अहं च बहु आहतः अभवम्। अधिकांशं कारणं प्रौद्योगिकी सार्वजनिकं न भवति इति तथ्यतः आगच्छति। अफवाः अनुसारं अनुमानितम् अस्ति यत् एकस्य आदर्शप्रशिक्षणसमयः १० कोटिः भवति, मानकदत्तांशव्ययः च दशकोटिः भवति । बहवः निवेशकाः मां पृष्टवन्तः यत् GPT4 इत्यस्य पुनरुत्पादनाय कियत् व्ययः भविष्यति, अहं च 300-400 मिलियनं अवदम्। पश्चात् तेषु एकः वस्तुतः कोटि-कोटि-रूप्यकाणां निवेशं कृतवान् ।

तृतीयः चरणः व्यापारस्य आरम्भस्य प्रथमार्धवर्षम् अस्ति । वयं GPT4 कर्तुं न शक्नुमः, अतः विशिष्टसमस्याभ्यः आरभ्यामः । अतः अहं ग्राहकानाम् अन्वेषणं आरब्धवान्, यत्र गेमिङ्ग्, शिक्षा, विक्रयः, वित्तं, बीमा च ग्राहकाः सन्ति । विशिष्टापेक्षाणाम् आधारेण आदर्शानि प्रशिक्षयन्तु। आरम्भे विपण्यां उत्तमाः मुक्तस्रोतमाडलाः नासन्, अतः वयं आद्यतः प्रशिक्षणं कृतवन्तः, पश्चात् बहवः उत्तमाः मॉडलाः बहिः आगताः, येन अस्माकं व्ययः न्यूनीकृतः । ततः व्यावसायिकपरिदृश्याधारितं मूल्याङ्कनपद्धतिं परिकल्पयन्तु, दत्तांशं चिह्नितवन्तः, पश्यन्तु यत् प्रतिरूपं कुत्र कार्यं न करोति, तदनुसारं च तस्य सुधारं कुर्वन्तु ।

२०२३ तमस्य वर्षस्य अन्ते वयं सुखदं आश्चर्यचकिताः अभवम यत् अस्माकं Photon (एकप्रकारस्य Boson) श्रृङ्खलायाः मॉडल् ग्राहक-अनुप्रयोगेषु GPT4 इत्यस्मात् अधिकं प्रदर्शनं कृतवन्तः । मॉडलस्य अनुकूलनस्य लाभः अस्ति यत् अनुमानव्ययः एपिआइ-आह्वानस्य १/१० भवति । यद्यपि अद्यत्वे एपिआइ-इत्येतत् बहु सस्ताः सन्ति तथापि अस्माकं स्वकीया प्रौद्योगिकी अपि सुधरति, अद्यापि व्ययस्य १/१० भागः अस्ति । तदतिरिक्तं QPS, विलम्बः इत्यादयः सर्वे उत्तमतया नियन्त्रिताः भवन्ति । अस्मिन् स्तरे अवगमनं यत् विशिष्टानुप्रयोगानाम् कृते वयं विपण्यां उत्तममाडलं ताडयितुं शक्नुमः ।

चतुर्थः चरणः व्यापारस्य आरम्भस्य उत्तरार्धवर्षम् अस्ति । यद्यपि ग्राहकः अनुबन्धे याचितं प्रतिरूपं प्राप्तवान् तथापि तेषां अपेक्षितं न आसीत् यतोहि GPT4 पर्याप्तं नासीत् । वर्षस्य आरम्भे वयं ज्ञातवन्तः यत् यदि एकस्यैव अनुप्रयोगस्य कृते प्रशिक्षितं भवति तर्हि मॉडलस्य कृते अन्यं कूर्दनं कर्तुं कठिनम् अस्ति । पश्चात् पश्यन् यदि एजीआई साधारणमनुष्याणां स्तरं प्राप्तुं इच्छति तर्हि ग्राहकाः यत् इच्छन्ति तत् व्यावसायिकानां स्तरः एव। क्रीडासु व्यावसायिकनियोजकानाम् व्यावसायिकनटानां च आवश्यकता भवति, शिक्षायां स्वर्णपदकशिक्षकाणां आवश्यकता भवति, विक्रयणस्य कृते स्वर्णपदकविक्रयणस्य आवश्यकता भवति, वित्तस्य बीमायाः च वरिष्ठविश्लेषकाणां आवश्यकता भवति इदं सर्वं एजीआई प्लस् उद्योगव्यावसायिकक्षमता अस्ति। यद्यपि तदा वयं एजीआई इत्यस्य विस्मयेन आस्मः तथापि अपरिहार्यम् इति अस्माभिः अनुभूतम् ।

वर्षस्य आरम्भे वयं हिग्स् (God Particle, a type of Boson) मॉडल् इत्यस्य श्रृङ्खलां डिजाइनं कृतवन्तः । मुख्या सामान्यक्षमता उत्तमप्रतिरूपस्य अनुसरणं भवति, परन्तु कस्मिंश्चित् सामर्थ्ये उत्तिष्ठति । अस्माभिः उद्धृताः दक्षताः भूमिकानिर्वाहः आसीत् : आभासीपात्रं क्रीडतु, शिक्षकं क्रीडतु, विक्रयं क्रीडतु, विश्लेषकं क्रीडतु इत्यादयः। २०२४ तमस्य वर्षस्य मध्यभागे द्वितीयपीढीयाः पुनरावृत्तिः अभवत् ।



Higgs-V2 Llama3 आधारस्य आधारेण भवति, ततः सम्पूर्णं पोस्ट-प्रशिक्षणं करोति । मेटा इव आँकडानां लेबलं कर्तुं वयं बहु धनं व्ययितुं न शक्नुमः, अतः V2 Llama3 Instruct इत्यस्मात् श्रेष्ठम् अस्ति कारणं मुख्यतया एल्गोरिदम् इत्यस्य नवीनतायाः एव आगन्तुम्।

ततः वयं भूमिका-निर्वाहस्य मूल्याङ्कनार्थं समीक्षा-समूहं कृतवन्तः, यत्र पात्रानुसारं क्रीडनं, परिदृश्यानुसारं क्रीडनं च अन्तर्भवति । मम सूचीयां मम मॉडल् प्रथमस्थानं प्राप्तवान् इति क्षम्यतां। परन्तु आदर्शप्रशिक्षणकाले मूल्याङ्कनार्थं कोऽपि दत्तांशः प्रयुक्तः नास्ति । यतो हि एषः मूल्याङ्कनसमूहः आरम्भादेव व्यक्तिगतप्रयोगाय अभिप्रेतः अस्ति तथा च आदर्शस्य क्षमतां यथार्थतया प्रतिबिम्बयितुं आशास्ति, अतः आदर्शस्य अतिफिटदत्तांशसमूहानां परिहारः आवश्यकः परन्तु मूल्याङ्कनं कुर्वन्तः छात्राः तान्त्रिकप्रतिवेदनं लिखितुम् इच्छन्ति स्म, अतः ते तत् मुक्तवन्तः। रोचकं तत् अस्ति यत् भूमिका-निर्वाह-परीक्षा-नमूना c.ai तः आगच्छति, परन्तु तेषां आदर्श-क्षमता अधः अस्ति ।



अवगमनस्य चतुर्थः चरणः अस्ति यत् सामान्यक्षमतासु उत्तमः लम्बवत् प्रतिरूपः दुर्बलः न भवेत् यथा तर्कस्य, निर्देशस्य च अनुसरणं लम्बवत् अपि आवश्यकम् अस्ति । दीर्घकालं यावत् सामान्यं लम्बवत् च आदर्शं एजीआई प्रति गन्तुं प्रवृत्तं भविष्यति । इदं केवलं यत् ऊर्ध्वाधरप्रतिरूपं किञ्चित् अधिकं विषयोन्मुखं भवितुम् अर्हति, व्यावसायिकपाठ्यक्रमेषु उच्चाङ्कैः सह तथा च ठीकसामान्यपाठ्यक्रमेषु, अतः अनुसन्धानविकासव्ययः किञ्चित् न्यूनः भवति तथा च अनुसन्धानविकासविधयः भिन्नाः भविष्यन्ति

किमवगतिपञ्चमपदम् ? अद्यापि कार्यं प्रचलति, शीघ्रमेव साझां करिष्यामि इति आशासे।

दृष्टिः मानवसहचरता

ग्राहकानाम् कृते प्रौद्योगिक्याः अनुकूलने च शिरः आच्छादयामः, ततः शनैः शनैः चिन्तयामः यत् वयं का दृष्टिः अनुसृताः स्मः इति वक्तुं लज्जाजनकम् । ग्राहकाः किं इच्छन्ति, किं इच्छामः, भविष्ये किं किं आवश्यकं भवेत् इति वयं पश्यामः। स्वस्य कृते वदन् बहुवर्षपूर्वं मम बालकानां परिचर्यायां, तेषां सह गन्तुं च मम साहाय्यं कर्तुं रोबोट्-नानी-इत्यस्य आकांक्षा आसीत्, यतः एतत् कर्तुं मम कष्टं जातम्, मम बालकानां वर्तमान-संज्ञानं विचारं च सम्यक् न अवगतम् काश मम कार्ये एकः वास्तविकः भयानकः आभासी सहायकः स्यात् यः मया सह नूतनानां वस्तूनाम् आविष्कारं कर्तुं शक्नोति। यदा अहं वृद्धः भवति तदा अहं अपि इच्छामि यत् मया सह रोचकाः रोबोट्-आदयः स्युः । भविष्यस्य मम भविष्यवाणी अस्ति यत् उत्पादनसाधनं अधिकाधिकं विकसितं भविष्यति, तथा च एकः व्यक्तिः तानि कार्याणि सम्पूर्णं कर्तुं शक्नोति यत् पूर्वं केवलं दलेन एव सम्पन्नं कर्तुं शक्यते स्म, येन मनुष्याः अधिकं व्यक्तिगतरूपेण स्वतन्त्राः भवन्ति, येन सर्वे स्वकीयानां वस्तूनाम् अनुसरणं कर्तुं व्यस्ताः भवन्ति, तान् समं कुर्वन्ति अधिकं एकाकी ।

एतानि एकत्र स्थापयित्वा वयं "मनुष्यैः सह गच्छन्तः बुद्धिमान् एजेण्ट्" इति अस्माकं दृष्टिः निर्धारितवन्तः । उच्चभावनबुद्धिः, ऑनलाइन बुद्धिमान् च एकः बुद्धिमान् एजेण्टः। यदि वास्तविकः व्यक्तिः स्यात् तर्हि व्यावसायिकदलः स्यात्। यथा, यदि भवान् इच्छति यत् एतत् भवता सह क्रीडतु तर्हि एषः व्यावसायिकः योजनाकारः + अभिनेता अस्ति । व्यायामे भवतः सह गच्छन्तु, ततः शिक्षकं + व्यावसायिकं क्रीडाप्रशिक्षकं प्रोत्साहयन्तु। यदि अहं भवता सह अध्ययनं करोमि तर्हि भवता यत् न अवगतम् तत् व्याख्यातुं शक्नोमि । आदर्शस्य लाभः अस्ति यत् सः भवतः सह दीर्घकालं यावत् गन्तुं शक्नोति तथा च भवन्तं यथार्थतया अवगन्तुं शक्नोति। अहं च "निष्कपटतया भवतः कृते" भवितुम् अर्हति।

परन्तु वर्तमानप्रौद्योगिकी अद्यापि दृष्ट्या दूरम् अस्ति । अद्यतनं प्रौद्योगिकी भवता सह गपशपार्थं गन्तुं शक्नोति। अनेकपरिस्थितौ वार्तालापः तावत् उत्तमः नास्ति, सामग्रीयाः अभावः भवति, बुद्धिः, EQ च कदाचित् ऑनलाइन न भवति । एतानि सर्वाणि समस्यानि अधुना समाधानं कर्तव्यम्। यदि भवतः केचन मित्राणि सन्ति ये एतत् विदेशे आवेदनपत्रं कर्तुम् इच्छन्ति तर्हि अस्मान् सम्पर्कं कर्तुं निःशङ्कं भवन्तु।

दलम् : चुनौतीपूर्णवस्तूनि दलस्य उपरि अवश्यमेव अवलम्बन्ते

व्यापारस्य आरम्भानन्तरं एव अहं वास्तवतः एकस्य दलस्य महत्त्वं अवगच्छामि स्म। यदा अहं एकस्मिन् विशाले कारखाने आसम् तदा अहं पेच इव अनुभूतवान्, मम दलस्य सदस्याः पेचः, दलं अपि पेचम् इव आसीत् । परन्तु उद्यमशीलतादलः एकः कारः अस्ति। यानं लघुतरं भवति, परन्तु धावितुं, भारं वहितुं, लचीलतया भ्रमितुं, प्रत्येकं कोणं गन्तुं च शक्नोति । कम्पनीयाः स्थापनायाः बहुकालानन्तरं मिहोयो लाओ कैः एकवारं दृष्ट्वा सर्वान् एकस्मिन् कक्षे दृष्टवान् सः भावेन अवदत् यत् लघुदलः महान् अस्ति।

अवश्यं केचन असुविधाः सन्ति भवद्भिः सर्वदा तैलं भवति वा इति पश्यितव्यं, कठिनमार्गेषु कारं न कम्पयितुं सावधानं भवेत् । प्रत्येकं सदस्यं महत्त्वपूर्णं भवति तथा च अतिरेकः नास्ति यदि एकः व्यक्तिः प्रभावी न भवति तर्हि सः सपाटः टायरः भवितुम् अर्हति। जनाः अपि बहुमूल्याः भवन्ति ।

पूर्वं यदा अहं परियोजनानि चिनोमि तदा अहं तादृशानि परियोजनानि चिनोमि यस्य विकासस्य नेतृत्वं कर्तुं शक्नोमि। परन्तु तस्य अपि अर्थः अस्ति यत् प्रश्नाः बहु आव्हानात्मकाः न सन्ति। व्यवसायस्य आरम्भः महती समस्या अस्ति, सर्वं च दलस्य उपरि निर्भरं भवति। यद्यपि अस्मिन् लेखे "अहं" इति बहु प्रयुक्तः अस्ति तथापि वस्तुतः कार्यं दलेन एव भवति । दलं विना मया पाठ्यक्रमविक्रयणार्थं मम करियरं परिवर्तयितव्यं भवेत्।

व्यक्तिगत साधना : यशः वा सौभाग्यं वा ?

एतावता अहं निर्णयं कर्तुं मम आन्तरिकस्वरस्य अनुसरणं कृत्वा अवलम्बितवान् अस्मि, कार्यं कृत्वा अहं पीएच.डी. उद्यमशीलतायां अनन्तकठिनतानां निवारणाय दृढप्रेरणायाः समर्थनस्य आवश्यकता भवति। एतदर्थं भवतः स्वस्य प्रेरणानां गहनतरं विश्लेषणं आवश्यकम् अस्ति ।

प्रेरणा कामना वा भयात् वा आगच्छति। दशवर्षपूर्वं मम प्रसिद्धि-सौभाग्ययोः विषये अधिकं अनुरागः आसीत् स्यात्, परन्तु मम वर्तमानवयसि धनस्य सीमान्त-उपयोगिता अधिका नास्ति, यशः आनितं भावात्मकं मूल्यम् अपि अत्यल्पम् इति अहं अनुभवामि |. मम गहनतमं प्रेरणा जीवनस्य अर्थः न भवेत् इति भयात् आगच्छति। विश्वस्य विशालतां त्यक्त्वा मानवजातेः दीर्घ-इतिहासेऽपि मनुष्यः केवलं वालुका-कणिका एव । अप्रत्याशितरूपेण आगत्य शीघ्रं अन्तर्धानं कुर्वन्तु। पृथिव्यां शतकोटिजनाः निवसन्ति, तेषु अधिकांशः इतिहासे किमपि लेशं न त्यक्ष्यति । मम वंशवृक्षे स्थापितानि सहस्राणि नामानि कष्टेन एव परिचिनोमि ।

अतः पुरुषस्य अस्तित्वस्य कः अर्थः ? बाल्ये अहं विषादग्रस्तः आसम् यतः अहम् अस्याः समस्यायाः विषये स्पष्टतया चिन्तयितुं न शक्तवान् । अतः अवचेतनतया अहं मूल्यं सृजितुं अस्तित्वस्य अर्थं च प्राप्तुम् इच्छामि। अहं मूल्यं निर्मातुं मम क्षमतां सुधारयितुम् "अग्रे गन्तुं" चयनं करोमि, शैक्षिकमूल्यं निर्मातुं दीर्घाणि विडियो लेखनं च चयनं करोमि; उलझनानि कठिनताश्च सम्मिलिताः, उदाहरणानां मूल्यं च निर्मातुं ;

postscript

सु हुआ च अहं च गतवर्षे स्टैन्फोर्ड-नगरे गच्छन्तौ आस्मः, सः मां स्कन्धे थपथपाय अवदत्, "सत्यं वदतु, भवन्तः किमर्थं व्यापारं आरभतुम् इच्छन्ति?" मम करियरं परिवर्तयितुम् इच्छन्ति।" तदा सु हुआ स्मितं कृतवान्।

इदानीं अहं अवगच्छामि, यतः सः उद्यमशीलतायाः उतार-चढावम् अनुभवितवान् अस्ति। यदि अहम् अद्य अस्य प्रश्नस्य उत्तरं दास्यामि तर्हि अहं वदामि यत् "अहं केवलं मनः नष्टवान्।" परन्तु अहं प्रसन्नः अस्मि यत् तदा अहं तावत् सुलभं न अपेक्षितवान् अतः अहं प्रथमं शिरसि कूर्दितवान् । अन्यथा सर्वे यत् पश्यन्ति तत् "दशवर्षकार्यस्य चिन्तनम्" । अद्य मया लिखिता कथा अधिका रोचकः इति मन्ये।

सर्वेषां उद्यमिनः नमस्कारः।

(अन्ततः, विज्ञापनस्य अन्तर्गतं अस्माकं कम्पनीयाः भर्तीसूचना (Bay Area and Vancouver) https://jobs.lever.co/bosonai अस्ति। यदि भवतां विदेशेषु आवेदनपत्राणि सन्ति तर्हि कृपया अस्मान् [email protected] इत्यत्र सम्पर्कं कुर्वन्तु)