2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुआङ्गपु-जिल्लासूचनाकार्यालयस्य अनुसारं राज्यपरिषदः अनुमोदनेन २०२४ तमे वर्षे पर्यावरण-सामाजिक-निगमशासनवैश्विकनेतृसम्मेलनं (अतः परं "२०२४ ईएसजी वैश्विकनेतृसम्मेलनम्" इति उच्यते) शङ्घाई-नगरस्य हुआङ्गपु-मण्डले तः भविष्यति अक्टोबर १६ तः १८ पर्यन्तं . अस्य सम्मेलनस्य विषयः "वैश्विकईएसजीसहकार्यं, विकासं, विजय-विजयं च प्रवर्तयितुं" इति । विवरणं पश्यन्तु↓
चीनदेशे सशक्तः अन्तर्राष्ट्रीयप्रभावयुक्तः बृहत्तमः ईएसजी-कार्यक्रमः इति नाम्ना अस्य सम्मेलनस्य उद्देश्यं वैश्विकस्थायिविकासशक्तयः एकत्र आनेतुं, सर्वकाराणां, उद्यमानाम्, विद्वांसस्य, अन्तर्राष्ट्रीयसंस्थानां च मध्ये आदानप्रदानं प्रवर्तयितुं, पर्यावरणस्य, समाजस्य, निगमशासनस्य च क्षेत्रेषु अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयितुं च अस्ति सहमतिः सहकार्यं च चीनीय उद्यमानाम् अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयिष्यति तथा च हरितविकासे नूतनानां उपलब्धिभिः सह नूतनानां उत्पादकशक्तीनां निरन्तरं प्रोत्साहनं करिष्यति।
विगतत्रिषु वर्षेषु ईएसजी वैश्विकनेतृसम्मेलनं वैश्विकनेतृणां, उद्योगविशेषज्ञानाम्, निर्णयकर्तृणां च एकत्रीकरणाय महत्त्वपूर्णं मञ्चं जातम्।
२०२४ तमे वर्षे यथा यथा ईएसजी-अवधारणा जनानां हृदयेषु अधिकाधिकं गभीररूपेण निहितः भवति तथा तथा सम्मेलनस्य परिमाणं प्रभावं च निरन्तरं विस्तारं प्राप्स्यति, सम्मेलनस्य मानकानि अपि वर्धन्ते |. अधिकरणनीतिकदृष्ट्या, अधिक-अन्तर्राष्ट्रीय-दृष्टिकोणेन च अयं सम्मेलनः विश्वस्य सर्वेभ्यः अतिथिभ्यः आकर्षयति, मम देशस्य हरित-उद्योगस्य अन्तर्राष्ट्रीय-प्रतिस्पर्धां वर्धयितुं अधिकं साहाय्यं कर्तुं च अग्रे गच्छति |.
२०२१ तमे वर्षात् ईएसजी वैश्विकनेतृसम्मेलनं त्रिवारं सफलतया आयोजितम् अस्ति । विगतत्रयेषु सत्रेषु सम्मेलने देशविदेशात् ३६० तः अधिकाः अतिथयः आकृष्टाः, येषु विश्वस्य २७ देशेभ्यः १४५ विदेशीयाः अतिथयः सन्ति, येषु ९ नोबेल्पुरस्कारविजेतारः, ८० सर्ववर्गस्य विशेषज्ञाः विद्वांसः च, ६८ उद्योगनेतारः च... प्रतिनिधिः, अन्तर्राष्ट्रीयसंस्थानां संस्थानां च ६९ प्रतिनिधिः इत्यादयः सम्पूर्णे जालपुटे कुल-वीडियो-प्रकाशनं प्रायः २६ कोटिः अस्ति, तथा च वेइबो-विषय-दृश्यानां कुलसंख्या ४० कोटिभ्यः अधिका अस्ति
अस्मिन् वर्षे २०२४ तमे वर्षे ईएसजी वैश्विकनेतृसम्मेलने ८०० तः अधिकान् अतिथयः आमन्त्रयितुं योजना अस्ति, येषु ईएसजीक्षेत्रेण सम्बद्धानां अन्तर्राष्ट्रीयसङ्गठनानां प्रमुखाः, उद्योगस्य प्रमुखकम्पनीनां प्रमुखाः, नोबेल्पुरस्कारविजेतारः, सुप्रसिद्धविश्वविद्यालयानाम्, व्यापारविद्यालयानाम् च विद्वांसः गृहे च... विदेशेषु, तथा च व्यावसायिकसंशोधनसंस्थानां प्रतिनिधिना इत्यादयः वयं शङ्घाईनगरे एकत्रिताः भविष्यामः येन स्थायिविकासस्य एकीकरणस्य वैश्विकपरिवर्तनस्य चालकशक्तिः च चर्चा भविष्यति, तथा च वैश्विकईएसजीसहकार्यं, विकासं, विजय-विजयपरिणामं च प्रवर्धयिष्यामः।
कार्यसूचीनिर्धारणस्य दृष्ट्या अस्य सम्मेलनस्य प्रथमदिने उद्घाटनसमारोहः मुख्यस्थलं च भविष्यति, द्वितीयतः तृतीयदिनपर्यन्तं विषयगतं उपस्थलं च भविष्यति। सम्मेलनस्य आयोजकसमित्याः अनुसारम् अस्मिन् सम्मेलने ऊर्जा तथा द्वयकार्बन, हरितवित्त, स्थायि उपभोग, प्रौद्योगिकी तथा जनकल्याणस्य दृष्ट्या ७ समानान्तरमञ्चानां आयोजनं भविष्यति, येषु ५० मूलविषयसेटिंग्स्, तथैव अनेकाः ईएसजी नवीनताकार्यशालाः च समाविष्टाः भविष्यन्ति। प्रतीक्षतु।
पूर्वसम्मेलनानां तुलने अस्य सम्मेलनस्य सामग्रीः अधिकं परिष्कृता भविष्यति तथा च ईएसजी सूचनाप्रकटीकरणविषयेषु, वैश्विकजलसुरक्षा, निगमसामाजिकदायित्वं तथा ईएसजीव्ययम्, कृत्रिमबुद्धिः शैक्षिकसंसाधनेषु क्षेत्रीयसमतां कथं प्रवर्धयति, तथा च प्रत्येकस्य कम्पनीयाः भूमिकायां केन्द्रीभवति कम्पनीयाः संगठनात्मकपरिवर्तनं शासनस्य च सद्व्यवहारः।
अयं सम्मेलनः स्थायिकार्यन्वयनपरिणामेषु अपि केन्द्रितः भविष्यति तथा च व्यावसायिकप्रभावस्य निर्माणं करिष्यति। ईएसजी इत्यस्य वर्तमानविकासपदे विषयान् लक्ष्यं कृत्वा वैश्विकपरिकल्पनाः सभायां प्रकाशिताः भविष्यन्ति। तदतिरिक्तं ईएसजीक्षेत्रे सहभागिनां कम्पनीनां संस्थानां च उपलब्धीनां प्रदर्शनार्थं आयोजनस्थलस्य बहिः विशेषक्षेत्रं स्थापितं भविष्यति।
२०२३ तमे वर्षे ईएसजी वैश्विकनेतृसम्मेलनं आधिकारिकतया शाङ्घाईनगरे भविष्यति । २०२४ तमे वर्षे ईएसजी वैश्विकनेतृसम्मेलनस्य आयोजनेन सह अनेकेषां देशानाम् अतिथयः पुनः शङ्घाईनगरे एकत्रिताः भविष्यन्ति येन शङ्घाई-नगरस्य विकासे बुद्धिः योगदानं दास्यन्ति तथा च शङ्घाई-नगरस्य वैश्विक-ईएसजी-विकास-उच्चभूमि-निर्माणे सहायतां करिष्यन्ति |. तदतिरिक्तं शङ्घाई-नगरे सम्मेलनस्य माध्यमेन घरेलु-विदेशीय-अग्रणी-उद्यमानां वित्तीय-संस्थानां च उच्चगुणवत्तायुक्तानां संसाधनानाम् अपि परिचयः अपेक्षितः अस्ति, येन शङ्घाई-नगरे सम्बन्धित-उद्योगानाम् प्रत्यक्ष-निवेशः, हरित-विकासः च चालितः भविष्यति भविष्यस्य प्रतीक्षां कुर्वन् 2024ESG वैश्विकनेतृसम्मेलनं अन्तर्राष्ट्रीयविनिमयस्य अग्रणीमञ्चरूपेण कार्यं करिष्यति, वैश्विकबुद्धिः एकत्रयिष्यति, सततविकासस्य अभ्यासं नवीनतां च प्रवर्धयिष्यति, तथा च हरिततरस्य, समावेशीस्य, स्थायित्वस्य च ग्रहगृहस्य निर्माणे योगदानं करिष्यति।
सिना वित्त ईएसजी रेटिंग् केन्द्रस्य परिचयः
सिना वित्त ईएसजी रेटिंग् केन्द्रम् उद्योगस्य प्रथमः चीनीयः ईएसजी व्यावसायिकसूचना तथा रेटिंग् समुच्चय मञ्चः अस्ति यत् एतत् स्थायिविकासस्य, उत्तरदायी निवेशस्य, तथा ईएसजी (पर्यावरणस्य, सामाजिकस्य तथा निगमशासनस्य) मूल्यसंकल्पनानां प्रचारार्थं प्रवर्धनार्थं च प्रतिबद्धः अस्ति, तथा च ईएसजीनिगमप्रथानां प्रसारणाय प्रतिबद्धः अस्ति तथा च कार्याणि आदर्शरूपेण चीनस्य ईएसजी-कारणस्य विकासं प्रवर्धयति, चीनस्य ईएसजी-मूल्यांकनमानकानां स्थापनां, निगम-रेटिंग्-सुधारं च प्रवर्धयति
ईएसजी रेटिंग् केन्द्रस्य उपरि निर्भरं कृत्वा सिना फाइनेन्स इत्यनेन निवेशकानां कृते अधिकविकल्पाः प्रदातुं बहुविधाः ईएसजी नवीनतासूचकाङ्काः प्रकाशिताः ये निगमस्य ईएसजी प्रदर्शनस्य विषये चिन्तिताः सन्ति। तस्मिन् एव काले सिना फाइनेन्स इत्यनेन चीनस्य ईएसजी प्रमुखकम्पनीभिः भागिनैः च सह कार्यं कर्तुं चीनस्य ईएसजी लीडर्स् सङ्गठनस्य स्थापना कृता यत् पर्यावरणीय, सामाजिकं तथा च निगमशासनसंकल्पनाभिः चीनीययुगस्य विशेषतानां कृते उपयुक्तस्य ईएसजी मूल्याङ्कनमानकप्रणाल्याः स्थापनां प्रवर्तयितुं शक्यते, तथा च चीनस्य सम्पत्तिप्रबन्धन उद्योगे ईएसजी निवेशस्य विकासं प्रवर्धयन्ति।