समाचारं

एकः आफ्रिका-देशस्य दम्पती ६,००० वर्षाणां पुरातनं वृक्षं खोट्य व्यापाराय "बृहत् वृक्ष-पट्टिका" इति अलङ्कृतवान् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः - मम विश्वासः अस्ति यत् बहवः जनाः जानन्ति यत् अस्माकं ग्रहे भिन्नाः देशाः प्रदेशाः च सन्ति, तथैव भिन्नाः जलवायुः संस्कृतिः च सन्ति। सर्वं सर्वं अस्मिन् पृथिव्यां एतावन्तः वस्तूनि सन्ति ये वयं न जानीमः । अस्मिन् पृथिव्यां वयं मानवाः सर्वाधिकसंख्याकाः उन्नताः च प्राणिनः स्मः । विशेषतः अद्यत्वे अर्थव्यवस्थायाः प्रौद्योगिक्याः च निरन्तरविकासेन अज्ञातक्षेत्राणां जनानां अन्वेषणमपि त्वरितम् अभवत् ।

यदा उष्णकटिबंधीयप्रदेशानां विषयः आगच्छति तदा अहं मन्ये प्रथमं यत् बहवः जनाः चिन्तयन्ति तत् तेषां उष्णजलवायुः न, अपितु तेषां भावुकाः रीतिरिवाजाः संस्कृतिः च। उष्णकटिबंधीयक्षेत्रेषु वर्धमानाः वनस्पतयः पशवः च सन्ति, ये प्राकृतिकाः परिदृश्याः सन्ति ये अन्यक्षेत्रेषु निवसन्तः जनाः कदापि न दृष्टवन्तः । मया अनेकेषु प्राकृतिकविज्ञानकार्यक्रमेषु सर्वविधविचित्रवृक्षाः दृष्टाः तेषु केचन लम्बाः, केचन लघुः, केचन च पूर्णतया जनानां कल्पनातः परे सन्ति, अहं तान् प्रकृतेः जादू, आकर्षणं च दृष्ट्वा सर्वदा आश्चर्यचकितः अस्मि। अद्य वयं यस्याः कथायाः विषये वदामः सा बाओबाबवृक्षस्य विषये कथा अस्ति।

1. बाओबाब बार