समाचारं

आन्तरिकमङ्गोलियादेशे ६ दिवसानां कृते सर्वोत्तमयोजना मार्गनियोजनं च : षड्दिनानि पञ्चरात्राणि च होहोट्-नगरस्य गहनयात्रा

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तः मङ्गोलिया, एषा माधुर्यभूमिः, तृणभूमिमरुभूमियोः सिम्फोनी, राष्ट्रस्य इतिहासस्य च संलयनम् अस्ति । अत्र तृणभूमिस्य विशालतां स्वतन्त्रतां च, मरुभूमिस्य रहस्यं विशालतां च, मंगोलिया-जनानाम् गहनं सांस्कृतिकविरासतां च अनुभवितुं शक्यते आगामिषु षड्दिनेषु पञ्चरात्रेषु वयं भवन्तं आन्तरिकमङ्गोलियादेशस्य गभीरतायां नीत्वा हृदयस्पर्शीदृश्यानि कथाश्च अन्वेषयिष्यामः।

अस्मिन् समये अस्मान् आन्तरिकमङ्गोलियादेशं नेतुम् उत्तरदायी दण्डनः आसीत्, सः अस्मान् सर्वेषु मजेदारेषु स्वादिष्टेषु च स्थानेषु नीतवान् was very easy.इदं बहु स्वतन्त्रता अस्ति यदि भवान् स्वपरिवारं तत्र नेतुम् अर्हति तर्हि तथापि वयं बहु मज्जितवन्तः। वयं स्थाने परिचिताः न आसन् तथा च कोऽपि अस्मान् परिचयं न दत्तवान् तथा च वयं क्रीडितुं न जानीमः।मया Dandan’s WeChat प्रेषितम् यदि भवान् Inner Mangolia -नगरं गन्तुं इच्छति तर्हि पूर्वमेव अनुकूलनार्थं सहायतार्थं Dandan’s WeChat इत्येतत् अपि योजयितुं शक्नोति 153 3477 7412 [निःशुल्कपरामर्शार्थं प्रतिलिपिं कर्तुं योजयितुं च दीर्घकालं यावत् दबावन्तु] ।

षड्दिनानि पञ्चरात्राणि च गहनं भ्रमणमार्गनियोजनम्

प्रथमदिनम् : होहोटस्य प्रथमानुभूतिः

आधुनिकतायाः परम्परायाः च संयोजनं कुर्वन्तं नगरं होहोट्-नगरम् आगच्छन्तु । होटेले प्रवेशं कृत्वा किञ्चित् विश्रामं कृत्वा ततः अन्तः मङ्गोलिया-सङ्ग्रहालयं गत्वा आन्तरिक-मङ्गोलिया-देशस्य समृद्ध-इतिहासस्य संस्कृतिस्य च विषये ज्ञातव्यम् । सायंकाले सैशाङ्ग-ओल्ड-वीथिकायां विहारं कृत्वा प्रामाणिक-मङ्गोलियन-भोजनस्य स्वादनं कुर्वन्तु, नगरस्य आतिशबाजीं च अनुभवन्तु ।