2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
IT House इत्यनेन अगस्तमासस्य १५ दिनाङ्के ज्ञापितं यत् Xiaomi संस्थापकः Lei Jun अद्य मध्याह्ने Weibo इत्यत्र घोषितवान् यत् Xiaomi इत्यस्य २०२४ तमे वर्षे कारानाम् ग्रीष्मकालीनपरीक्षणं समाप्तं भवितुम् अर्हति, सः च Lu Weibing च Turpan इत्यस्मिन् Xiaomi इत्यस्य ग्रीष्मकालीनपरीक्षणकेन्द्रे भविष्यतःअस्य ग्रीष्मकालस्य परीक्षाफलस्य स्वीकारः. तदतिरिक्तं ली जुन् अपि अस्य मासस्य १७ दिनाङ्के १८:०० वादने लाइव प्रसारणं आरभेत यत् सर्वैः सह ग्रीष्मकालीनपरीक्षायाः कथायाः विषये वार्तालापं करिष्यति।
इदं ज्ञातं यत् Xiaomi समूहस्य अध्यक्षः Lu Weibing, Xiaomi Group उपाध्यक्षः Wang Xiaoyan च अपि लाइव प्रसारणे भागं गृह्णन्ति, तथा च Xiaomi इत्यस्य ग्रीष्मकालीनपरीक्षणस्य आधारः अपि प्रथमवारं प्रकाशितः भविष्यति।
लेई जुन् इत्यनेन अस्मिन् वर्षे वार्षिकभाषणे प्रकटितं यत् २०२३ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के SU7 इत्यस्य प्रथमा परीक्षणनिर्माणकारः विधानसभारेखातः लुठितः, तथा च एकस्मिन् एव काले तुर्पान्, झिन्जियाङ्ग-नगरे ग्रीष्मकालीनपरीक्षणं कृतम् . "ग्रीष्मकालीनपरीक्षा अतीव कठिना अस्ति, परन्तु तत्र बहवः उत्तमाः स्मृतयः अपि सन्ति। अद्य अहं यत् स्मर्तुं शक्नोमि तत् तुर्पान्तः तरबूजाः। तुर्पान्तः तरबूजाः बृहत् मधुराः च सन्ति। प्रत्येकस्य भारः २० पौण्ड् अधिकं भवति। ते मधुराः स्वादिष्टाः च सन्ति, तथा च ते एतावन्तः सस्तीः सन्ति इति मम विश्वासः नास्ति यत् एकस्य किलोग्रामस्य तरबूजस्य मूल्यं केवलं ५० सेण्ट् एव भवति” इति ।
आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं चाइना ऑटोमोटिव इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य ग्रीष्मकालीनपरीक्षापरिणामानां घोषणा जुलाई १८ दिनाङ्के कृता ।१० मॉडल् अन्तिमपरीक्षां उत्तीर्णं कृतवन्तः, तथा च Xiaomi SU7 इत्यनेन प्रथमत्रिस्थानानि प्राप्तानि, यत्र फिसलनमार्गेषु आपत्कालीनपरिहारः अपि अस्ति, उच्चः -तापमानस्य सीधी-रेखा-त्वरणं, तथा उच्चतापमानस्य आपत्कालीन-ब्रेकिंगम्।