2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य पुष्टिकृतानां वार्तानां अनुसारं विग्गिन्टनः अन्ततः शाण्डोङ्ग्-इत्यत्र सम्मिलितः । वस्तुतः विग्गिन्टनस्य लोकप्रियता पूर्वं अद्यापि अतीव अधिका आसीत्, यतः गतसीजनस्य तस्य प्रदर्शनं बहु उत्तमम् आसीत् । प्लेअफ्-क्रीडायां सः प्रतिक्रीडायां २०.८ निमेषान्, १५.८ अंकाः, २.६ रिबाउण्ड्, ३.८ असिस्ट् च सरासरीकृतवान् । अतः बीजिंग-सदृशाः दलाः विग्गिन्टन्-इत्यस्य हस्ताक्षरं कृत्वा दलस्य सुदृढीकरणाय आशां कुर्वन्ति । तथापि विग्गिन्टनः अद्यापि शाण्डोङ्गं चयनं कृतवान् यतः किउ बियाओ शाण्डोङ्ग्-नगरे आसीत्, तयोः द्वयोः गतसीजनस्य मास्टर-प्रशिक्षुसम्बन्धः आसीत् ।
केवलं गतसीजनस्य प्रदर्शनात् न्याय्यं चेत् विग्गिन्टनस्य लाभाः हानिः च अतीव स्पष्टाः सन्ति । तेषु तस्य आक्रामकक्षमता दुष्टा नास्ति, विशेषतः पिक-एण्ड्-रोल्-पश्चात् तस्य मध्य-परिधि-शॉट्, यत् पर्याप्तं घातकं स्थापयितुं शक्नोति । विग्गिन्टनस्य अपि उत्तमः भङ्गक्षमता अस्ति, अतः एव सः झिन्जियाङ्ग-नगरे आक्रामकरूपेण क्रीडितः । केवलं एतत् यत् विग्गिन्टनस्य त्रिबिन्दुशूटिंग् प्रतिशतं बहु उत्तमम् नास्ति सिन्जियाङ्ग-सङ्गठनस्य अनन्तरं समग्ररूपेण त्रिबिन्दु-दक्षता पर्याप्तं नास्ति। अतः अस्याः प्रवृत्तेः अन्तर्गतं यदि विग्गिन्टनः आगामिषु ऋतुषु पलायितं पूर्णं कर्तुम् इच्छति तर्हि सः स्थानं उद्घाट्य पर्याप्तं स्थानं दातव्यः, येन सः स्वस्य घातकतां दर्शयितुं शक्नोति, बहिः क्रीडकाः अपि त्रिबिन्दुशूट् ग्रहीतुं सज्जाः भवितुम् आवश्यकाः सन्ति .