2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द एथलेटिकस्य लॉस एन्जल्स लेकर्स् रिपोर्टर जोवान् बुहा तथा एकर्स् नेशन रिपोर्टर ट्रेवर लेन् इत्येतयोः अनुसारं लॉस एन्जल्स लेकर्स् इत्यनेन आन्तरिकक्रीडकस्य काइलर केली इत्यस्य मुक्त एजेण्ट् हस्ताक्षरिताः सन्ति तथा च बैककोर्ट् खिलाडी क्विन्सी ओलिवारी इत्यस्य प्रशिक्षणशिबिरस्य अनुबन्धः प्रेषितः यस्मिन् एक्जिबिट् १० खण्डः अपि अन्तर्भवति . अग्रिमयोः क्रीडकयोः प्रशिक्षणशिबिरेषु पूर्वऋतुक्रीडासु च स्वस्य प्रदर्शनस्य उपयोगेन स्वस्य कृते दलस्य स्थानानि प्राप्तुं अवसरः अपि भविष्यति ।
ओलिवारी २००१ तमे वर्षे मेमासे जन्म प्राप्नोत् ।सः २३ वर्षीयः, १९१से.मी.उच्चः, ९१ किलोग्रामभारः च अस्ति । एनसीएए-क्रीडायां गतसीजनस्य ओलिवरी जेवियर-विश्वविद्यालयस्य पक्षतः कुलम् ३४ वारं क्रीडितः, यत्र सः प्रतिक्रीडायां १९.२ अंकाः, ५.६ रिबाउण्ड्, २.१ असिस्ट्, १.४ स्टील्स्, ०.१ ब्लॉक्स्, १.६ वारं च सरासरीकृतवान् । क्षेत्रात् ४२.५%, त्रिबिन्दुपरिधितः ४०.९%, मुक्तक्षेपात् ८१.४% शूटिंग् कृत्वा परिवर्तनं जातम् । केली इत्यस्य जन्म १९९७ तमे वर्षे अगस्तमासे अभवत् ।सः २७ वर्षाणि पूर्णं कर्तुं प्रवृत्तः अस्ति ।सः २१३से.मी. केली इत्यस्य करियर-अनुभवः अतीव समृद्धः अस्ति यद्यपि सः एनबीए-क्रीडायां कदापि न क्रीडितः तथापि पूर्वं एनबीए-विकास-लीग्, ब्रिटिश-लीग्, कनाडा-लीग्, डेनिश-लीग्-क्रीडासु च स्वपदचिह्नानि त्यक्तवान् गतसीजनस्य एनबीए विकासलीगस्य बोस्टन् सेल्टिक्स् इत्यस्य सम्बद्धस्य मेन सेल्टिक्स् इति क्रीडासङ्घस्य कृते सः कुलम् ४१ वारं क्रीडितः, प्रतिक्रीडायां २०.४ निमेषाः सरासरीकृत्य, प्रतिक्रीडायां ७.८ अंकाः ५.७ अंकाः च सरासरीकृतवान् । ०.२ चोरी, २.५ ब्लॉक्, १ टर्नओवर, २ फाउल् च शूटिंग् प्रतिशतं ६५%, फ्री थ्रो प्रतिशतं च आसीत् ।