समाचारं

हार्डेन् आधिकारिकतया स्वस्य निर्णयस्य घोषणां कृतवान्! दाढ्ययुक्तः पुरुषः उपहासितः, क्लिपर्स्-क्लबः च सुसमाचारं प्राप्तवान् चॅम्पियनशिपस्य कुञ्जी अद्यापि सः एव

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकस्य कारणात् तथा च जेम्स्, डुराण्ट्, करी इत्यादयः सुपरस्टारः अमेरिकीपुरुषबास्केटबॉलदले सम्मिलिताः इति तथ्यस्य कारणात् एनबीए-प्रशंसकानां कृते अयं ऑफसीजनः पूर्ववत् नीरसः नास्ति परन्तु एतेषां सुपरस्टार-क्रीडकानां विपरीतम् क्लिपर्स्-क्लबस्य रक्षकः जेम्स् हार्डेन्, यः पूर्वं बहु ध्यानं आकर्षितवान्, सः अस्मिन् अन्तर्ऋतौ न्यून-प्रोफाइलं धारयति हार्डेन् प्रायः एकमासद्वयं यावत् जनदृष्टौ न दृश्यते तथापि हार्डेन् आगामिषु सत्रेषु दलस्य प्रशिक्षणशिबिरस्य आरम्भात् पूर्वं केचन व्यापारिकक्रियाकलापाः आरभेत। हार्डेन् स्वनिर्णयस्य घोषणां कृतवान्, प्रशंसकाः च तस्य उपहासं कृतवन्तः क्लिपर्स्-क्लबस्य कृते शुभसमाचारः अद्यापि वर्तते, चॅम्पियनशिपस्य मूलं च अपरिवर्तितम् अस्ति ।

पूर्वं हार्डेन् स्वस्य व्यक्तिगतसामाजिकलेखेन आगामिकाले चीनदेशस्य यात्रां आरभेत इति घोषितवान् । हार्डेन् इत्यस्य मूलवचनं एतत् आसीत् यत् "एकवर्षं गतम्, चीन, वयं आगच्छामः। अहं मम चीनीयप्रशंसकान् बहु स्मरामि। अहं भवन्तं पुनः द्रष्टुं प्रतीक्षां कर्तुं न शक्नोमि। शाङ्घाई, वयं शीघ्रमेव तत्र भविष्यामः बहुकालानन्तरं हार्डेन् क्रमेण जनसमुदायस्य समीपं प्रत्यागतवान् तदनन्तरं सः चीनदेशस्य यात्रां आरब्धवान्, येन घरेलुप्रशंसकाः पुनः अस्य एनबीए-सुपरस्टारस्य निकटसम्पर्कं कर्तुं शक्नुवन्ति स्म । परन्तु यतः हार्डेन् गतस्य अऋतुकाले चीनदेशम् आगतः, तस्मात् सः केचन क्रियाकलापाः कर्तुं अतिरिक्तं केषुचित् लाइव् प्रसारणमञ्चेषु स्वस्य रेड वाइन ब्राण्ड् इत्यस्य प्रचारं अपि कृतवान् । हार्डेन् इत्यस्य चीनयात्रायाः अपि उपहासः अभवत् ।