2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्त २०२४ - डिजिटल अर्थव्यवस्थायां वैश्विकः अग्रणीः लेनोवो समूहः (HKSE: 992) (ADR: LNVGY) ३० जून २०२४ दिनाङ्के समाप्तस्य २०२४/२५ वित्तवर्षस्य प्रथमवित्तत्रैमासिकपरिणामानां घोषणां कृतवान् : १११.९ अरबं राजस्वम् yuan , गैर-हाङ्गकाङ्ग-वित्तीय-रिपोर्टिंग-मानकानां अनुसारं वर्षे वर्षे वृद्धिः, शुद्धलाभः प्रायः २.३ अरब-युआन् आसीत्, पीसी-व्यतिरिक्तव्यापारेषु ६५% महत्त्वपूर्णः वृद्धिः; ४७%, नूतनं अभिलेखं उच्चतमं स्थापयति ।
वाणिज्यिकप्रतिस्थापनचक्रस्य नूतनचक्रस्य एआइ पीसी इत्यस्य सामयिकप्रभावस्य च लाभं प्राप्य वैश्विकपीसीबाजारस्य पुनर्प्राप्तिगतिः निरन्तरं सुदृढा भवति। अस्मिन् वित्तत्रिमासे लेनोवो समूहस्य मूलपीसीव्यापारस्य वैश्विकविपण्यभागः प्रायः २३%, परिचालनलाभमार्जिनः ८.८%, उच्चस्तरीयाः उत्पादाः ३१.६% च सन्ति पञ्च प्रमुखविशेषताभिः सह एआइ-पीसी-परिभाषां प्रक्षेपणं च कर्तुं उद्योगे अग्रणीतां स्वीकृत्य समूहेन एआइ-पीसी-विपण्ये अग्रणीस्थानं सुदृढं कृतम् अस्ति Canalys इत्यस्य नवीनतमानाम् आँकडानां अनुसारं Lenovo AI PC इत्यस्य प्रेषणं मासे मासे २२८% यावत् वर्धितम् ।