2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/सम्पादितः Wutongxiao
१४ अगस्तदिनाङ्के सायं लिंगनन् इकोलॉजिकल कल्चर एण्ड् टूरिज्म कम्पनी लिमिटेड (००२७१७) इत्यनेन घोषणा कृता यत् "लिंगनन् कन्वर्टिबल बाण्ड्स्" इत्यनेन मूलधनं व्याजं च समये एव दातुं न शक्यते २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्कपर्यन्तं "लिंगनन् परिवर्तनीयबाण्ड्" इत्यस्य अवशिष्टा राशिः ४८९.५३५ मिलियन युआन् आसीत् समयनिर्धारितव्याजः। "लिंग्नन् कन्वर्टिबल बाण्ड्स्" इत्यस्य मूल डिलिस्टिंग् तिथिः १५ अगस्त २०२४ अस्ति । यतो हि "लिंगनन् परिवर्तनीयबाण्ड्" परिपक्वतायाः समये मूलधनं व्याजं च दातुं न शक्नोति, अतः ते अस्थायीरूपेण शेन्झेन् स्टॉक एक्सचेंजतः सूचीकृताः भवन्ति ।
उपर्युक्तस्थितिं दृष्ट्वा कम्पनी स्वस्य सम्पत्तिं वर्धयित्वा "लिंगनन् परिवर्तनीयबन्धकानां" गारण्टीं प्रदत्तवती अस्ति । परन्तु ऋणवर्धनसम्पत्त्याः साक्षात्कारः अनिश्चितः अस्ति, अतः निवेशकाः तर्कसंगतरूपेण निवेशं कर्तुं सल्लाहः दीयते । Lingnan Shares इत्यस्य वास्तविकः नियन्त्रकः Zhongshan Torch High-Tech Industrial Development Zone Management समितिः अस्ति अतः "Lingnan Convertible Bands" मम देशे राज्यस्वामित्वयुक्तस्य सूचीबद्धकम्पन्योः प्रथमं परिवर्तनीयं बन्धकं जातम् अस्ति यत् डिफॉल्टं मोचयति, अतः " राज्यस्वामित्वयुक्तानि सम्पत्तिः कदापि मोचनं न भविष्यति" परिवर्तनीयबन्धकविपण्ये!
कारणानि यत् कम्पनी परिवर्तनीयबन्धनानि समये दातुं न शक्नोति
अन्तिमेषु वर्षेषु उद्योगे चक्रीय-उतार-चढावस्य प्रभावस्य कारणेन तथा च विपण्य-आपूर्ति-माङ्ग-परिवर्तनस्य कारणात्, कम्पनीयाः व्यावसायिक-आदेश-संरचनायाः अनुकूलनं रणनीतिक-विन्यास-समायोजनं च प्रवर्धितम्, तथा च नूतनाः आदेशाः अपेक्षां न पूरयन्ति कम्पनीयाः अभियांत्रिकीव्यापारस्य निपटानचक्रं दीर्घं जातम्, तथा च प्राप्यलेखानां संग्रहणं विलम्बितम् अस्ति तथा च कठिननिधिभिः निर्माणाधीनकम्पनीपरियोजनानां निर्माणप्रगतिः प्रतिबन्धिता अस्ति, तत्सहितं दैनिकसञ्चालनव्ययस्य, कम्पनीयाः सम्पत्तिः- निर्वाहस्य आवश्यकता अस्ति देयता-अनुपातः अधिकः अभवत्, लाभप्रदता-विलायता-क्षमता च निरन्तरं न्यूनता अभवत्, तरलतायाः दबावः च अस्ति । २०२३ तमे वर्षे कम्पनीयाः कुलसञ्चालनआयः वर्षे वर्षे न्यूनः भविष्यति परिचालन आय। २०२३ तमे वर्षे कम्पनी २.१३० अरब युआन् परिचालन-आयम् अवाप्तवती, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः १.०९६ अरब युआन्-रूप्यकाणां हानिः अभवत् । २७९ मिलियन युआन्, तथा च सम्पत्ति-देयता-अनुपातः ८५.४७% आसीत् । २०२४ तमस्य वर्षस्य अप्रैल-मासस्य ३० दिनाङ्के कम्पनीयाः २०२३ तमस्य वर्षस्य वार्षिकलेखापरीक्षा-प्रतिवेदनस्य खुलासां कृतम् एशिया-प्रशांत-लेखा-संस्थायाः कम्पनीयाः २०२३ तमस्य वर्षस्य वित्तीय-प्रतिवेदनस्य लेखापरीक्षा कृता कम्पनीयाः २०२३ वित्तीयप्रतिवेदनस्य लेखापरीक्षां कृतवान् फर्मेण निरन्तरसञ्चालनस्य विषये महत्त्वपूर्णा अनिश्चिततायाः सह अयोग्यलेखापरीक्षाप्रतिवेदनं जारीकृतम्। कम्पनीद्वारा स्वपरीक्षणानन्तरं वर्तमानकाले उपलब्धाः मौद्रिकनिधिः "लिंगनन् परिवर्तनीयबन्धकानां" मूलधनं व्याजं च मोचयितुं असमर्थाः भवन्ति