समाचारं

गुओफु हाइड्रोजन ऊर्जा इत्यनेन हाङ्गकाङ्ग-स्टॉक-सूची-पञ्जीकरणं सम्पन्नम्, यत्र पञ्चवर्षेभ्यः क्रमशः वाहन-माउण्टेड्-हाइड्रोजन-आपूर्ति-प्रणालीनां विपण्य-भागस्य दृष्ट्या देशे प्रथमस्थानं प्राप्तम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन प्रतिभूति नियामक आयोगस्य वेबसाइट् इत्यनेन जियांगसु गुओफू हाइड्रोजन टेक्नोलॉजी इक्विपमेण्ट् कम्पनी लिमिटेड् इत्यस्य विदेशेषु निर्गमनस्य सूचीकरणस्य च घरेलु असूचीकृतशेयरस्य "पूर्णसञ्चारः" दाखिलीकरणस्य विषये सूचना जारीकृता। गुओफु हाइड्रोजन ऊर्जा ३७,८३९,०४० तः अधिकं साधारणं भागं न निर्गत्य हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृत्य योजनां करोति ।

कम्पनीयाः ४४ भागधारकाः कुलम् ७३,४८७,७१७ घरेलु-असूचीकृत-शेयरं विदेशेषु सूचीकृत-शेयरेषु परिवर्त्य हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीबद्धं कर्तुं योजनां कुर्वन्ति

गुओफु हाइड्रोजन ऊर्जायाः विदेशेषु निर्गमनं सूचीकरणं च सम्पन्नं कृत्वा १५ कार्यदिनानां अन्तः चीनप्रतिभूतिनियामकआयोगस्य दाखिलप्रबन्धनसूचनाप्रणाल्याः माध्यमेन निर्गमनस्य सूचीकरणस्य च स्थितिं प्रतिवेदयितव्यम्। गुओफु हाइड्रोजनेन प्रतिज्ञानुसारं राष्ट्रियविकाससुधारआयोगेन, वाणिज्यमन्त्रालयेन अन्यविभागैः च प्रदत्तानि सुधारणआवश्यकतानि सख्तीपूर्वकं कार्यान्वितव्यानि, तथा च विदेशेषु निर्गमनप्रक्रियायां सूचीकरणप्रक्रियायां प्रासंगिकघरेलुविदेशीयकानूनानां, नियमानाम्, नियमानाञ्च सख्तीपूर्वकं पालनं कर्तव्यम्।

यदि Guofu Hydrogen Energy इत्यनेन अस्य दाखिलीकरणसूचनायाः निर्गमनस्य तिथ्याः 12 मासानां अन्तः विदेशेषु निर्गमनं सूचीकरणं च सम्पन्नं न कृतम् अस्ति तथा च तस्य प्रचारं निरन्तरं कर्तुं योजना अस्ति तर्हि सा दाखिलसामग्रीम् अद्यतनं करिष्यति।

हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य सूचीकरणनियमानुसारं, कम्पनीभ्यः सुनवायी-अनुमोदन-तिथितः न्यूनातिन्यूनं ४ व्यावसायिकदिनानि पूर्वं "दाखिल-सूचना" प्रस्तूयताम्, यस्य अर्थः अस्ति यत् गुओफु-हाइड्रोजेन्-संस्थायाः हाङ्गकाङ्ग-सूची-सुनवाये पूर्वापेक्षाः प्राप्ताः, अथवा भवितुम् अर्हन्ति शीघ्रमेव हाङ्गकाङ्गदेशे सूचीकृताः भविष्यन्ति।