समाचारं

एप्पल् इत्यस्य अग्रिमः बृहत् परियोजना? सिन्हुआहुओ कृत्रिमबुद्धेः उपयोगेन iPad इत्यस्य "डेस्कटॉप् रोबोट्" इति परिणतुं शक्नोति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १५ अगस्त (सम्पादक मा लान्) २.एप्पल् टैब्लेट् इत्यत्र अधिकं नवीनतां कर्तुं योजनां करोति, वरिष्ठप्रौद्योगिकी संवाददाता मार्क गुर्मन् इत्यस्य मते एप्पल् आन्तरिकरूपेण नूतनं डेस्कटॉप् उपकरणं प्रचारयति।

शतशः जनानां एप्पल्-दलः रोबोट्-बाहौ iPad-शैल्याः प्रदर्शनं स्थापयितुं कार्यं कुर्वन् अस्ति इति कथ्यते येन स्क्रीनः उपरि अधः च झुकितुं ३६० डिग्री-पर्यन्तं परिभ्रमितुं च आवश्यकतां पूरयितुं शक्नोति

एतत् यन्त्रं २०२६ तमे वर्षे एव प्रारम्भं कर्तुं शक्नोति, उपयोक्तारः स्मार्ट-गृह-उत्पादानाम् प्रबन्धनाय, गृह-सुरक्षायाः निरीक्षणाय, विडियो-कॉल-करणाय च एतस्य उपयोगं कर्तुं शक्नुवन्ति ।

सम्प्रति iPadOS इत्यस्य काङ्के चालितं एतत् यन्त्रं भविष्ये एप्पल् इत्यस्य कृत्रिमबुद्धिसाधनानाम् उपयोगाय माध्यमरूपेण दृश्यते, यत्र Siri, Apple Intelligence च यन्त्रस्य प्राथमिकनियन्त्रणविधयः भवन्ति एकः कच्चः उपयोगपरिदृश्यः अस्ति यत् यन्त्रं उपयोक्तुः आदेशान् अनुसृत्य उपयोक्तुः सम्मुखं प्रदर्शनं परिवर्तयितुं शक्नोति ।

सूत्राणि वदन्ति यत् एप्पल् इत्यस्य महत्त्वाकांक्षा अस्ति यत् एतत् यन्त्रं प्रायः $१,००० मूल्येन विक्रीय डेस्कटॉप् रोबोट् इति रूपेण स्थापयति।

भविष्यम् अनिश्चितम् अस्ति

परियोजना २०२२ तमे वर्षे आरब्धा इति चर्चा अस्ति, परन्तु यतः एप्पल् पूर्वं विद्युत्कारविकासाय प्रतिबद्धः अस्ति तथा च कारनिर्माणे अरबौ डॉलरं निवेशितवान्, अतः एषः तथाकथितः "डेस्कटॉप् रोबोट्" धनं विना स्थगितम् अस्ति तथा च न एकः अधुना एव प्रगतिः आरब्धा अस्ति।

अस्य डेस्कटॉप्-यन्त्रस्य उद्भवः अन्येषु परियोजनासु एप्पल्-संस्थायाः प्रयत्नस्य निलम्बनस्य अपि प्रतिनिधित्वं कर्तुं शक्नोति । अफवाः अनुसारं एप्पल्-कम्पन्योः प्रौद्योगिक्याः उपाध्यक्षः केविन् लिन्च् इदानीं परियोजनायाः विकासस्य उत्तरदायी अस्ति, एप्पल्-कम्पन्योः कार-प्रकल्पस्य, स्मार्ट-घटिकानां, स्वास्थ्य-सॉफ्टवेयरस्य च प्रभारी अपि सः अस्ति

परन्तु बहवः जनाः सन्ति ये चिन्तिताः सन्ति यत् एतत् यन्त्रं वास्तवमेव विपण्यां पदं प्राप्तुं शक्नोति वा इति। एप्पल् इत्यस्य पूर्वमेव टैब्लेट्-विपण्ये स्थिरः भागः अस्ति इति दृष्ट्वा अस्य यन्त्रस्य सम्प्रति महत् प्रभावः नास्ति, येन नूतनाः उपभोक्तारः विपण्यां प्रवेशं कुर्वन्ति तदतिरिक्तं डेस्कटॉप्-यन्त्रस्य मूल्यनिर्धारणं माङ्गं अपि प्रभावितं कर्तुं शक्नोति ।

अद्यापि एतत् यन्त्रं एप्पल्-संस्थायाः उत्पादपङ्क्तिं समृद्धीकर्तुं महत्त्वपूर्णप्रयासेषु अन्यतमम् अस्ति । अस्य उत्पादस्य अतिरिक्तं एप्पल् स्मार्टचक्षुः, अन्तः निर्मितकैमरायुक्ताः हेडफोन्स्, फोल्डेबल-आइफोन्, आईपैड् इत्यादीनां उत्पादानाम् अपि विकासं कुर्वन् अस्ति ।

एतत् एप्पल्-कम्पनी स्मार्टफोनव्यापारे निर्भरतां न्यूनीकर्तुं इच्छायाः अपि निकटतया सम्बद्धम् अस्ति । अद्यापि एप्पल्-कम्पन्योः राजस्वस्य प्रायः आर्धं भागं iPhone-राजस्वं भवति, विगतकेषु त्रैमासिकेषु मोबाईल-फोनानां दुर्बलमागधा च एप्पल्-कम्पन्योः कार्यक्षमतां प्रत्यक्षतया आहतवती, येन एप्पल्-कम्पनी अधिकतया सज्जतां कर्तुं बाध्यं भवितुम् अर्हति

(मा लान्, फाइनेंशियल एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया