2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य (१५ अगस्त) ८:४५ वादने शुन्यी-जिल्ला-मौसम-वेधशाला उन्नयनं कृत्वा पीत-वृष्टि-तूफानस्य चेतावनीम् अयच्छत् । सम्प्रति बेक्सियाओयिंग्, शुन्यी इत्यत्र सञ्चितवृष्टिः ७० मि.मी.तः अधिका अस्ति इति अपेक्षा अस्ति यत् अधुना ११ वादनपर्यन्तं निउलान्शान्, शुन्यी सिटी, नानकाई, लिसुई, झाङ्गझेन्, लॉन्गवान्टुन्, बेक्सियाओयिंग्, यांगझेन् इत्यत्र वर्षा भविष्यति , तथा शुन्यीमण्डले अल्पकालिकं प्रचण्डवृष्टिः भवति यस्य तीव्रता ५० मि.मी.तः अधिका भवति, तथा च ६ घण्टेषु सञ्चितवृष्टिः ७० मि.मी. तथा निम्नस्थेषु क्षेत्रेषु जलसञ्चयः भवितुम् अर्हति कृपया सावधानतां कुर्वन्तु।
भारी वर्षा रक्षा मार्गदर्शिका : १.
1. सामान्यजनाः अनुरोधं कुर्वन्ति यत् ते समये एव मौसमचेतावनीसूचनासु ध्यानं ददतु, वर्षाकाले यात्रां न्यूनीकरोतु, आवश्यके सति सार्वजनिकयानस्य उपयोगं कुर्वन्तु।
2. कृपया भूवैज्ञानिक आपदाप्रवणक्षेत्रेषु न गच्छन्तु, उच्चवोल्टेजरेखाभ्यः, खातभ्यः, नद्येभ्यः च दूरं तिष्ठन्तु, निम्नक्षेत्रेभ्यः च परिहरन्तु।
3. बहिः उच्च-उच्चतायाः कार्याणि स्थगयन्तु तथा च समये एव वर्षातः सुरक्षितं आश्रयं प्राप्नुवन्तु;
4. चालकाः सावधानाः भवेयुः यत् गभीरं जलं युक्तानि क्षेत्राणि परिहरन्तु, बलात् मार्गं न गच्छन्तु।
5. आन्तरिकस्य सॉकेट्, गैस-उपकरणम् इत्यादयः सुरक्षिताः सन्ति वा इति पश्यन्तु।
स्रोतः - शुन्यी, बीजिंग
प्रक्रिया सम्पादकः U071