2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वीडिश-सर्वकारेण १४ दिनाङ्के घोषितं यत् डेन्मार्क-फिन्लैण्ड्, आइसलैण्ड्, नॉर्वे-स्वीडेन्-देशयोः परिवहनमन्त्रिभिः तस्मिन् एव दिने स्वीडेन्-देशस्य गोटेन्बर्ग्-नगरे आयोजिते नॉर्डिक्-परिवहनमन्त्रि-समागमस्य समये नॉर्डिक्-देशेषु सहकार्यं सुदृढं कर्तुं, प्रवर्धयितुं च वक्तव्ये हस्ताक्षरं कृतम् वाणिज्यिकविद्युत्विमाननस्य विकासः .
स्वीडिशदेशस्य आधारभूतसंरचना-आवासमन्त्री आन्द्रियास् कार्ल्सनः अवदत् यत् विमानन-उद्योगस्य परिवर्तनार्थं विद्युत्-विमाननम् अतीव महत्त्वपूर्णम् अस्ति। न केवलं कार्बन-उत्सर्जनस्य न्यूनीकरणं करिष्यति अपितु अन्यैः स्थायि-इन्धनैः सह विमान-उद्योगस्य शून्य-जीवाश्म-इन्धन-पर्यन्तं संक्रमणं त्वरयिष्यति । नॉर्डिक्-देशेषु बृहत्-प्रमाणेन विद्युत्-विमानयानस्य नेतृत्वस्य क्षमता वर्तते, यत् दूरस्थेषु क्षेत्रेषु परिवहनस्य उन्नयनार्थं अपि साहाय्यं कर्तुं शक्नोति ।
नवम्बर् २०२२ तमे वर्षे नॉर्वेदेशस्य फ्रेडरिकस्टैड्-नगरे आयोजितायां सभायां नॉर्डिक्-देशानां परिवहनमन्त्रिणः २०३० तमे वर्षे उत्तर-यूरोपे शून्य-जीवाश्म-इन्धन-मार्गान् स्थापयितुं योजनां प्रति प्रतिबद्धाः प्रतिबद्धतायां वैश्विकरूपेण जीवाश्मरहितविमाननस्य विकासं प्रवर्धयितुं नॉर्डिक्देशानां मध्ये अग्रे सहकार्यं प्रोत्साहयितुं च अन्तर्भवति।
कार्लसनः अवदत् यत् फ्रेडरिकस्टैड्-वक्तव्यं एतया घोषणया सह उत्तर-यूरोपे प्रासंगिक-सहकार्यं प्रवर्धयितुं विद्युत्-उड्डयन-मार्गाणां विकासाय च ठोस-आधारं स्थापयिष्यति |. (सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् जिंग)
मूलशीर्षकम् : नॉर्डिकदेशाः विद्युत्विमाननस्य विकासाय संयुक्तरूपेण प्रवर्धयितुं घोषणापत्रे हस्ताक्षरं कुर्वन्ति
(स्रोतः - सिन्हुआ न्यूज एजेन्सी)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।