समाचारं

अद्य ७९ वर्षपूर्वं जापानदेशः अशर्तरूपेण आत्मसमर्पणं कृतवान्!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - People’s Daily WeChat Comprehensive इति वृत्तान्तः

१५ अगस्त १९४५

एषः दिवसः यस्य स्मरणं चीनदेशस्य लक्षशः जनाः सर्वदा करिष्यन्ति

अस्मिन् दिने

जापानदेशस्य सम्राट् "युद्धसमाप्ति आज्ञापत्रम्" पठितवान् ।

जापानदेशः अशर्तरूपेण आत्मसमर्पणं करोति!

चोङ्गकिङ्ग्-नगरस्य एकस्मिन् फोटो-स्टूडियो-गृहे

एकः पिता स्वपुत्रं धारयन् फोटो गृह्णाति

सः विशेषतया स्वस्य ८ वर्षीयं पुत्रं भागं दातुं पृष्टवान्

"ता कुङ्ग पाओ" इति अंकं गुठयित्वा वक्षःस्थलस्य पुरतः धारयन्तु

सः स्वपुत्राय अपि अवदत् यत् सः शीर्षकं कॅमेरा प्रति दर्शयतु इति।

"ता कुङ्ग पाओ" अंकस्य अतिरिक्तशीर्षकं सम्यक् अस्ति :

"जापान आत्मसमर्पणं करोति!" 》 ९.


बहुवर्षेभ्यः अनन्तरं

सः ८ वर्षीयः बालकः

तां रात्रिम् एवं वर्णयतु ।

क्वथनजलस्य क्वथनघट इव सर्वं पुरम्

लालटेनैः सह दलम्

यथा दीर्घाः वक्राः अजगराः पर्वतपार्श्वे तरन्ति

सर्वे चीनदेशीयाः जनाः परस्परं वक्तुं धावन्ति

जनाः एकत्र समागच्छन्ति

कठिनतया प्राप्तस्य विजयस्य उत्सवः


एषः इतिहासः विस्मर्तुं न शक्यते

वयं विस्मर्तुं न शक्नुमः, विस्मर्तुं न साहसं कुर्मः...

युद्धवर्षेषु कुटुम्बं देशं च विपत्तौ भवति

१९३१ तः १९४५ पर्यन्तम्

जापानदेशः चीनदेशे आक्रमणं करोति

९३० तः अधिकानि नगराणि कब्जाकृतानि सन्ति

३५ मिलियनतः अधिकाः देशवासिनः मारिताः वा घातिताः वा अभवन्

४२ मिलियनतः अधिकाः शरणार्थिनः निराश्रयाः सन्ति


जापानी आक्रमणकारिणः

बर्बर आक्रमणं, सर्वाशुभं कृत्वा

चीनस्य भूमिः

सर्वे प्राणाः भग्नाः सन्ति, शोकः सर्वत्र अस्ति

ईशान्ये

जापानस्य क्वान्टुङ्ग सेना यूनिट् ७३१ इत्यस्य प्रक्षेपणं

जैविक रासायनिकशस्त्रप्रयोगाः ये अमानवीयीकरणं कुर्वन्ति

नरसंहारं कर्तुं रोगाणुयुद्धं करणं


नानजिङ्गस्य पतनस्य अनन्तरम्

जापानी-आक्रमणकारिणः संगठिताः, योजनाकृताः, पूर्वनियोजिताः च आसन्

निःशस्त्रानां नागरिकानां युद्धबन्दीनां च नरसंहारः

लुण्ठनं बलात्कारः अग्निदाहः सर्वविधं दुष्टम्

जापानीसेनायाः छूरेण त्रिलक्षाधिकाः चीनदेशीयाः जनाः मृताः


देशः संकटग्रस्तः, पर्वताः, नद्यः च क्षोभं प्राप्नुवन्ति

चत्वारिंशत् कोटिजनाः एकरूपेण एकीभवन्ति

असंख्याकाः सैनिकाः क्रमेण अग्रे आगच्छन्ति स्म

मांसशोणितेन नूतनं महाप्राचीरं निर्मायताम्

पूर्वोत्तरजापानविरोधी मित्रसैनिकाः शत्रुरेखायाः पृष्ठतः एकान्ते सन्ति

न्यूनतमं जनानां संख्या द्विसहस्रात् न्यूना आसीत्

माइनस त्रिंशत् वा चत्वारिंशत् डिग्री सेल्सियस

संघविरोधिनः अधिकारिणः सैनिकाः च केवलं एकवस्त्रं धारयन्ति स्म येषु छिद्राणि भवन्ति स्म

यदि अन्नं नास्ति चेत् वल्कलं तृणमूलं च खादिष्यन्ति ।

निर्भयक्रान्तिकारिभावेन ते...

जापानी-आक्रमणकारिणां विरुद्धं मृत्युपर्यन्तं युद्धं कुर्वन्तु


नवम्बर १९३५

कम्युनिस्ट पार्टी सदस्य झाओ यिमान्

दुर्भाग्येन जापानीयानां आक्रमणकारिणां विरुद्धं युद्धं कुर्वन् सः गृहीतः ।

यदा झाओ यिमान् उदारतया मृतः, तदा

पुत्रस्य विषये भवतः अपेक्षाः त्यजतु

"यदा त्वं वर्धसे।"

आशास्ति यत् न विस्मरिष्यामि

देशस्य कृते भवतः माता मृता! " " .


१९४० तमे वर्षे ज़ाओयी-युद्धम्

झाङ्ग ज़िझोङ्ग् इत्यनेन १५०० तः अधिकाः अधिकारिणः सैनिकाः च नेतृत्वं कृतम्

प्रायः ६,००० जापानीसैनिकैः सह युद्धं कुर्वन्

युद्धकाले

झाङ्ग ज़िझोङ्ग् इत्यस्य बहुवारं गोलिकापातः अभवत् तथापि सः रक्तेन युद्धस्य निरीक्षणं कृतवान्

अन्ते सः स्वदेशस्य कृते वीररूपेण मृतः

सः एकदा मृत्योः पूर्वं अवदत्

देशस्य राष्ट्रस्य च कृते मृत्यवे निश्चयः

कदापि परिवर्तनं न भविष्यति


एकः साधारणः ग्रामीणः महिला डेङ्ग युफेन्

जापानविरोधियुद्धस्य समर्थनार्थं सः राहतं दातुं स्वपरिवारस्य बलिदानं कृतवान् ।

केवलं वदतु "गृहस्य चिन्ता मा कुरु, मनःशान्तिपूर्वकं युद्धं कुरु!"

सा स्वपञ्चपुत्रान् जापानविरोधियुद्धक्षेत्रं प्रेषितवती

अन्ते ते सर्वे देशस्य कृते मृताः

१५ अगस्त १९४५

जापानदेशः अशर्तरूपेण आत्मसमर्पणं करोति

यस्मिन् दिने डेङ्ग युफेन् दिवारात्रौ चिन्तयति स्म सः दिवसः अन्ततः आगतः

सा स्वजनानाम् समाधौ आगता

अश्रुभिः पूरितानि नेत्राणि

मम पतिं पुत्रं च विषादग्रस्तं सान्त्वयितुं

"पिशाचाः अस्माभिः पराजिताः, वयं विजयं प्राप्तवन्तः!"


रक्ताश्रुयोः सः इतिहासः

वयं सर्वदा स्मरामः

१४ वर्षाणां कठिनसङ्घर्षः

अन्ते विजयस्य प्रदोषस्य आरम्भं कृतवान्

७९ वर्षाणि परिवर्तनानि

अतीतानां दुःखं इतिहासं जातम्

अद्यत्वे चीनदेशः विश्वस्य पूर्वदिशि उच्छ्रितः अस्ति

परन्तु सः इतिहासः धूमपूर्णः अस्ति

हृदये एव स्थापयिष्यामः, कदापि न विस्मरामः


पर्वताः नद्यः च पुनः सजीवाः भवन्ति, समृद्धिः प्रफुल्लिता भवति

शान्तिः कठिनतया प्राप्ता भवति

इतिहासं स्मरामः, न तु द्वेषं स्थापयामः

परन्तु शान्तिं पोषयन्तु, भविष्यस्य निर्माणार्थं च प्रयतध्वम्


इतिहासं मा विस्मरन्तु, वयं स्वं दृढं कुर्मः!